Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
māhātmyaṃ vada deveśa puṣpajātisamudbhavam |
yenayena ca puṣpeṇa yatphalaṃ labhate naraḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
śṛṇu putra pravakṣyāmi māhātmyaṃ puṣpasaṃbhavam |
yena puṣpeṇa me prītirbhavetsamyaṅna saṃśayaḥ || 2 ||
[Analyze grammar]

mallikā mālatī caiva yūthikā cātimuktakā |
pāṭalā karavīraṃ ca jayantī vijayā tathā || 3 ||
[Analyze grammar]

kubjakastabakaścaiva karṇikāraṃ kuraṃṭakaḥ |
caṃpakaścātakaḥ kundo bāṇaḥ karcūramallikā || 4 ||
[Analyze grammar]

aśokastilakaścaiva tathaivā'parayūthikaḥ |
amī puṣpaprakārāstu śastā me pūjane suta || 5 ||
[Analyze grammar]

ketakīpatrapuṣpaṃ ca bhṛṃgarājastathaiva ca |
tulasīpatrapuṣpaṃ ca sadyaḥ prītikaraṃ mama || 6 ||
[Analyze grammar]

padmānyaṃbusamutthāni raktanīlotpale tathā |
sitotpalaṃ sahomāse mamā'tyantaṃ hi vallabham || 7 ||
[Analyze grammar]

tānyeva ca praśastāni kusumāni ca me suta |
yāni syurvarṇayuktāni rasagandhayutāni ca || 8 ||
[Analyze grammar]

nirgaṃdhānyapi śastāni kusumāni matāni me |
surabhīṇi tathā'nyāni varjayitvā tu ketakīm || 9 ||
[Analyze grammar]

bāṇaṃ ca caṃpakā'śokaṃ karavīraṃ ca yūthikā |
pāribhadraṃ pāṭalā ca bakulaṃ giriśālinī || 10 ||
[Analyze grammar]

bilvapatraṃ śamīpatraṃ patraṃ bhṛṃgirajasya ca |
tamālāmalakīpatraṃ śastaṃ me pūjane suta || 11 ||
[Analyze grammar]

puṣpairaraṇyasaṃbhūtaiḥ patrairvā girisaṃbhavaiḥ |
aparyuṣitaniśchidraiḥ prokṣitairjaṃtuvarjitaiḥ || 12 ||
[Analyze grammar]

athārāmodbhavairvāpi puṣpaiḥ saṃpūjayecca mām |
puṣpajātiviśeṣeṇa bhavetpuṇyaṃ viśeṣataḥ || 13 ||
[Analyze grammar]

tapaḥśīlaguṇopete pātre vedasya pārage |
daśa dattvā suvarṇāni yatphalaṃ labhate naraḥ |
tatphalaṃ labhate martyaḥ sahe kusumadānataḥ || 14 ||
[Analyze grammar]

droṇapuṣpe tathaikasminmahyaṃ ca vinivedite |
daśa dattvā suvarṇāni phalaṃ tadadhikaṃ suta || 15 ||
[Analyze grammar]

puṣpātpuṣpāṃtare bhedo yathā'sīttannibodha me || 16 ||
[Analyze grammar]

droṇapuṣpasahasrebhyaḥ khādiraṃ tu viśiṣyate |
khādirātpuṣpasāhasrācchamīpuṣpaṃ viśiṣyate || 17 ||
[Analyze grammar]

śamīpuṣpasahasrebhyo bilvapuṣpaṃ viśiṣyate |
bilvapuṣpasahasrebhyo bakapuṣpaṃ viśiṣyate || 18 ||
[Analyze grammar]

bakapuṣpasahasrebhyo naṃdyāvartaṃ viśiṣyate |
naṃdyāvartasahasrāddhi karavīraṃ viśiṣyate || 19 ||
[Analyze grammar]

karavīrasahasrasya kusumaṃ śvetamuttamam |
karavīraśvetapuṣpātpālāśaṃ puṣpamuttamam || 20 ||
[Analyze grammar]

pālāśapuṣpasāhasrātkuśapuṣpaṃ viśiṣyate |
kuśapuṣpasahasrāddhi vanamālā viśiṣyate || 21 ||
[Analyze grammar]

vanamālā sahasrāddhi caṃpakaṃ ca viśiṣyate |
caṃpakasya puṣpaśatādaśokaṃ puṣpamuttamam || 22 ||
[Analyze grammar]

aśokapuṣpasāhasrācchevantīpuṣpamuttamam |
śevantīpuṣpasāhasrātkujakaṃ puṣpamuttamam || 23 ||
[Analyze grammar]

kujapuṣpasahasrāddhi mālatīpuṣpamuttamam |
mālatīpuṣpasāhasrātsandhyāpuṣpaṃ viśiṣyate || 24 ||
[Analyze grammar]

sandhyā puṣpasahasrāddhi trisaṃdhyāpuṣpamuttamam || 25 ||
[Analyze grammar]

trisaṃdhyāraktasāhasrāttrisaṃdhyāśvetamuttamam |
trisandhyāśvetasāhasrātkundapuṣpaṃ viśiṣyate || 26 ||
[Analyze grammar]

kundapuṣpasahasrāddhi jātīpuṣpaṃ viśiṣyate |
sarvāsāṃ puṣpajātīnāṃ jātīpuṣpamihottamam || 27 ||
[Analyze grammar]

jātīpuṣpasahasreṇa yacchenmālāṃ suśobhanām |
mahyaṃ yo vidhivaddadyāttasya puṇyaphalaṃ śṛṇu || 28 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
matpure vasate nityaṃ mamatulya parākramaḥ || 29 ||
[Analyze grammar]

yeṣāṃ saṃti ca puṣpāṇi praśastāni mamā'rcane |
teṣāṃ patrāṇi śastāni tadabhāve phalāni ca || 30 ||
[Analyze grammar]

etaiḥ patraiśca puṣpaiśca phalaiścā'pi tathāhi mām |
arcandaśasuvarṇasya pratyekaṃ phalamāpnuyāt || 31 ||
[Analyze grammar]

etābhiḥ puṣpajātībhiḥ sahomāse'rcayaṃti ye |
bhaktiṃ dadāmi teṣāṃ vai tuṣṭaḥ sannātra saṃśayaḥ || 32 ||
[Analyze grammar]

dhanaṃ putrāṃstathā dārānyatkiṃcidvāṃchate hi saḥ |
tattaddadāmi deveśa puṣpairebhiḥ pratoṣitaḥ || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye jātīpuṣpaśraiṣṭhyakathanapūrvakaṃ viṣṇukaṇṭhe tatsahasrapuṣpāṃkitamālāsthāpanaphalayovarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: