Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
ghaṇṭānādasya māhātmyaṃ caṃdanasya tathā'cyuta |
yatphalaṃ labhate svāmiṃstatsarvaṃ brūhi tattvataḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
snānārcanakriyākāle ghaṃṭānādaṃ karoti yaḥ |
purato mama deveśa tasya puṇyaphalaṃ śṛṇu || 2 ||
[Analyze grammar]

varṣakoṭisahasrāṇi varṣakoṭiśatāni ca |
vasate māmake loke apsarogaṇasevitaḥ || 3 ||
[Analyze grammar]

sarvavādyamayī ghaṇṭā sarvadevamayī yataḥ |
tasmātsarvaprayatnena ghaṇṭānādaṃ tu kārayet || 4 ||
[Analyze grammar]

sarvavādyamayī ghaṇṭā sarvadā mama vallabhā |
vādanāllabhate puṇyaṃ yajñakoṭiśatodbhavam || 5 ||
[Analyze grammar]

ghaṃṭānādaḥ sadā kāryaḥ pūjākāle viśeṣataḥ |
manvaṃtarasahasrāṇi manvataraśatāni ca || 6 ||
[Analyze grammar]

prīto bhavāmi satataṃ ghaṃṭānādena putraka |
bherīśaṃkhaninādena ghaṃṭānādānvitena ca || 7 ||
[Analyze grammar]

mṛdaṃgaśaṃkhena yutaṃ praṇavena samanvitam |
arcanaṃ mama deveśa satataṃ mokṣadaṃ nṛṇām || 8 ||
[Analyze grammar]

yatra tiṣṭheta purato ghaṃṭā nādānvitā mama |
arcitā vaiṣṇavairyatra tatra māṃ viddhi putraka || 9 ||
[Analyze grammar]

vainateyāṃ'kitā ghaṃṭā sudarśanayutā'thavā |
mamāgre sthāpayedyastu tasya pāpaṃ harāmyaham || 10 ||
[Analyze grammar]

madīyārcanavelāyāṃ ghaṃṭānādaṃ karoti yaḥ |
naśyaṃti tasya pāpāni śatajanmārjitānyapi || 11 ||
[Analyze grammar]

svāpakāle prakurvīta ghaṇṭānādaṃ svabhaktitaḥ |
mamaivārcanavelāyāṃ phalaṃ koṭiguṇodbhavam || 12 ||
[Analyze grammar]

ye māmarcaṃti deveśa suparṇoparisaṃsthitam |
śaṃkhapadmagadāyuktaṃ sacakraṃ ca śriyā yutam || 13 ||
[Analyze grammar]

kiṃ kariṣyaṃti te tīrthairdevatānāṃ ca darśanaiḥ |
kiṃ yajñaiḥ kiṃ vratairvāpi kiṃ dānaiḥ kimupoṣaṇaiḥ || 14 ||
[Analyze grammar]

mūrtirnārāyaṇī yaiśca māmakī garuḍopari |
sthāpitā te kalau yāṃti kalpakoṭiṃ padaṃ mama || 15 ||
[Analyze grammar]

mamā'gre sthāpayedyastu prāsāde'tha gṛhe'thavā |
tīrthakoṭisahasrāṇi tatra tiṣṭhaṃti devatāḥ || 16 ||
[Analyze grammar]

yastu pūjayate dhanyo garuḍoparisaṃsthitam |
ekādaśyāṃ tathā rātrau vāsanāsaṃyuto mama |
kṛtvā gītaṃ ca nṛtyaṃ ca tārayennarakātpitṝn || 17 ||
[Analyze grammar]

punaśca kathayiṣyāmi śṛṇu ghaṃṭāmahaṃ suta || 18 ||
[Analyze grammar]

mama nāmāṃkitā ghaṇṭā purato yā ca tiṣṭhati |
arcitā vaiṣṇavī yatra tatra māṃ viddhi putraka || 19 ||
[Analyze grammar]

yastu vādayate ghaṃṭāṃ vainateyavicihnitām |
dhūpe nīrājane snāne pūjākāle vilepane || 20 ||
[Analyze grammar]

mamāgre pratyahaṃ vatsa pratyekaṃ labhate phalam |
makhāyutaṃ go'yutaṃ ca cāṃdrāyaṇaśatodbhavam || 21 ||
[Analyze grammar]

vidhibāhyakṛtā pṛjā saphalā jāyate nṛṇām |
ghaṇṭānādena tuṣṭo'haṃ prayacchāmi svakaṃ padam || 22 ||
[Analyze grammar]

nāgā'ricihnitā ghaṃṭā rathāṃgena samanvitā |
vādanātkurute nāśaṃ janmakoṭibhayasya vai || 23 ||
[Analyze grammar]

garuḍenāṃ'kitāṃ ghaṃṭāṃ dṛṣṭvāhaṃ pratyahaṃ mudā |
prītiṃ karomi deveśa lakṣmīṃ prāpya yathā'dhanaḥ || 24 ||
[Analyze grammar]

ghaṃṭādaṇḍasya śirasi sucakraṃ sthāpayettu yaḥ |
matpriyaṃ vainateyaṃ vā sthāpitaṃ bhuvanatrayam || 25 ||
[Analyze grammar]

ghaṃṭānādaṃ sacakraṃ ca aṃtakāle śṛṇoti yaḥ |
pāpakoṭiyutasyā'pi naśyaṃti yamakiṃkarāḥ || 26 ||
[Analyze grammar]

sarvadoṣāḥ praṇaśyaṃti ghaṃṭānādena vai suta |
devatānāṃ sarudrāṇāṃ pitṝṇāmutsavo bhavet || 27 ||
[Analyze grammar]

abhāve vainateyasya cakrasyā'pi na saṃśayaḥ |
ghaṃṭānādena bhaktānāṃ prasādaṃ prakaromyaham || 28 ||
[Analyze grammar]

gṛhe yasminbhavennityaṃ ghaṇṭā nāgārisaṃyutā |
sarpāṇāṃ na bhayaṃ tatra nāgnividyutsamudbhavam || 29 ||
[Analyze grammar]

yasya ghaṃṭā gṛhe nāsti śaṃkho na purato mama |
kathaṃ bhāgavato jñeyaḥ kathaṃ bhavati vallabhaḥ || 30 ||
[Analyze grammar]

caṃdanasya pravakṣyāma māhātmyaṃ tava putraka |
yasminkṛte bhavetprītirmamātyaṃtaṃ na saṃśayaḥ || 31 ||
[Analyze grammar]

sacaṃdanaṃ sakusumaṃ karpūrāgarumiśritam |
mṛganābhisamāyuktaṃ jātīphalasamanvitam || 32 ||
[Analyze grammar]

tulasīcaṃdanopetaṃ mamātyaṃtasukhāvaham |
yo dadāti hi māṃ nityaṃ tulasīkāṣṭhasaṃbhavam || 33 ||
[Analyze grammar]

yugāni vasate svarge hyanaṃtāni narottamaḥ |
mahāviṣṇoḥ kalau bhaktyā dattvā tulasicaṃdanam || 34 ||
[Analyze grammar]

arcayenmālatīpuṣpairna bhūyaḥ stanapo bhavet |
tulasīkāṣṭhasaṃbhūtaṃ caṃdanaṃ yacchate mama || 35 ||
[Analyze grammar]

dahāmi pātakaṃ sarvaṃ pūrvajanmaśataiḥ kṛtam |
sarveṣāmeva devānāṃ tulasīkāṣṭhacaṃdanam || 36 ||
[Analyze grammar]

pitṝṇāṃ ca viśeṣeṇa sadā'bhīṣṭaṃ yathā mama || 37 ||
[Analyze grammar]

śrīkhaṃḍaṃ caṃdanaṃ tāvacchreṣṭhaṃ kṛṣṇāguruṃ tathā |
yāvanna dīyate mahyaṃ tulasīkāṣṭhacaṃdanam || 38 ||
[Analyze grammar]

tāvatkastūrikā'modaḥ karpūrasya sugaṃdhitā |
yāvanna dīyate mahyaṃ tulasīkāṣṭhacaṃdanam || 39 ||
[Analyze grammar]

kalau yacchaṃti ye mahyaṃ tulasīkāṣṭhacaṃdanam |
mārgaśīrṣaśubhemāse te kṛtārthā na saṃśayaḥ || 40 ||
[Analyze grammar]

yo hi bhāgavato bhūtvā kalau tulasicaṃdanam |
nārpayedvai sahomāse nā'sau bhāgavato naraḥ || 41 ||
[Analyze grammar]

kuṃkumāguruśrīkhaṇḍakardamairmama vigraham |
ālipedvai sahomāse kalpakoṭiṃ vaseddivi || 42 ||
[Analyze grammar]

karpūrāgurumiśreṇa caṃdanenā'nuliṃpayet |
mṛgadarpaṃ viśeṣeṇa abhīṣṭaṃ ca sadā mama || 43 ||
[Analyze grammar]

vilepayati yo māṃ vai śaṃkhe kṛtvā tu caṃdanam |
mārgaśīrṣe tadā prītiṃ karomi śatavārṣikīm || 44 ||
[Analyze grammar]

sevate tulasīpatrairnityamāmalakaiśca yaḥ |
mārgaśīrṣe sadā bhaktyā sa labhedvāṃchitaṃ phalam || 45 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye bhagavate tulasīkāṣṭhacaṃdanārpaṇaphalakathanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: