Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
śrīmattulasimāhātmyaṃ yathāvadvarṇaya prabho |
yasyāḥ sannidhimātreṇa prītirbhavati te'dhikā || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
maṇikāṃcanapuṣpāṇi tathā muktāmayāni ca |
tulasīpatradānasya kalāṃ nārhaṃti ṣoḍaśīm || 2 ||
[Analyze grammar]

tulasīmaṃjarībhiryaḥ kuryādvai mama pūjanam |
na sa garbhagṛhaṃ yāyānmuktibhāgī bhavennaraḥ || 3 ||
[Analyze grammar]

āropya tulasīṃ vatsa pūjayettaddalaiśca mām |
divi saṃmodamānaḥ sa śvetadvīpe ca me gṛhe || 4 ||
[Analyze grammar]

śrīmattulasyārcayate sakṛddhi māṃ patraiḥ sugandhairvimalairakhaṃḍitaiḥ |
yastasya pāpaṃ paṭasaṃsthitaṃ tadā nirīkṣayitvā parimārjayedyamaḥ || 5 ||
[Analyze grammar]

tulasī na yeṣāṃ mama pūjanārthaṃ saṃpāditaikādaśipuṇyavāsare |
dhigyauvanaṃ jīvitamarthasantatisteṣāṃ sukhaṃ neha ca dṛśyate pare || 6 ||
[Analyze grammar]

liṃgamabhyarcitaṃ dṛṣṭvā sahomāse ca māmakam |
tulasīpatranikarairmucyate brahmahatyayā || 7 ||
[Analyze grammar]

nityamabhyarcayedyo vai tulasyā māṃ rameśvaram |
mahāpāpāni naśyaṃti kiṃ punaścopapātakam || 8 ||
[Analyze grammar]

varjyaṃ paryuṣitaṃ puṣpaṃ varjyaṃ paryuṣitaṃ jalam |
na varjyaṃ tulasīpatraṃ na varjyaṃ jāhnavījalam || 9 ||
[Analyze grammar]

tāvadgarjaṃti puṣpāṇi mālatyādīni bhoḥ suta |
yāvanna prāpyate puṇyā tulasī mama vallabhā || 10 ||
[Analyze grammar]

sakṛdabhyarcayedyo māṃ bilvapatreṇa mānavaḥ |
muktibhāgī nirātaṃko mama pārśvagato bhavet || 11 ||
[Analyze grammar]

bilvapatrācchamīpatrājjātīpatrātsaroruhāt |
vallabhaṃ tulasīpatraṃ kaustubhādadhikaṃ mama || 12 ||
[Analyze grammar]

abhinnapatrā tulasī hṛdyā maṃjarisaṃyutā |
kṣīrodārṇavasaṃbhūtā padmeveyaṃ sadā mama || 13 ||
[Analyze grammar]

akṛṣṇā'pyathavā kṛṣṇā tulasī mama vallabhā |
sitā vā'pyasitā vāpi dvādaśī vallabhā yathā || 14 ||
[Analyze grammar]

gṛhītvā tulasīpatraṃ bhaktyā yo māṃ samarcayet |
arcitaṃ tena sakalaṃ sadevāsuramānuṣam || 15 ||
[Analyze grammar]

tāvadgarjaṃti ratnāni kaustubhādīnyanantaśaḥ |
yāvanna prāpyate kṛṣṇa tulasīkṛṣṇamaṃjarī || 16 ||
[Analyze grammar]

kṛṣṇaṃ kṛṣṇatulasyā hi yo bhaktyā pūjayennaraḥ |
sa yāti bhuvanaṃ śubhraṃ yatra viṣṇuḥ śriyā saha || 17 ||
[Analyze grammar]

mamā'rcanārthaṃ bhikṣūṇāṃ yacchaṃti tulasīdalam |
anyeṣāmapi bhaktānāṃ yāṃti te padamavyayam || 18 ||
[Analyze grammar]

tulasī kṛṣṇagaurā yā tayā yo māṃ samarcayet |
naro yāti tanuṃ tyaktvā vaiṣṇavīṃ śāśvatīṃ gatim || 19 ||
[Analyze grammar]

brahmovāca |
dhūpadānasya māhātmyaṃ dīpasyā'pi ca keśava |
yatphalaṃ labhate martyastanme brūhi yathārthataḥ || 20 ||
[Analyze grammar]

śrībhagavānuvāca |
śṛṇu putra pravakṣyāmi dhūpadānasya yatphalam |
dīpadānasya māhātmyaṃ mama prītikaraṃ param || 21 ||
[Analyze grammar]

aguruṃ ca sakarpūraṃ divyacaṃdanasaurabham |
dattvā māṃ vai sahomāse kulānāṃ tārayecchatam || 22 ||
[Analyze grammar]

kṛṣṇāgurusamutthena dhūpena ca mamā'layam |
dhūpayedvaiṣṇavo yastu sa mukto narakā'rṇavāt || 23 ||
[Analyze grammar]

māhiṣaṃ guggulaṃ yastu ājyayuktaṃ saśarkaram |
dhūpaṃ dadāti yo vai māṃ tasyecchāṃ pradadāmyaham || 24 ||
[Analyze grammar]

guggulo haṃtyaśeṣāṇi ariṣṭāni ca dhūpitaḥ |
kāmānnānāvidhāṃścaiva aguruḥ saṃprayacchati || 25 ||
[Analyze grammar]

dehaṃ gehaṃ punātyeva dhūpastvagurusaṃbhavaḥ |
nāśayedyakṣarakṣāṃsi dhūpaḥ sarjarasodbhavaḥ || 26 ||
[Analyze grammar]

jātipuṣpamathailā ca guggulaśca harītakī |
kūṭaḥ sarjarasaścaiva guḍaḥsailācchaḍastathā |
nakhayuktāni caitāni daśāṃgo dhūpa ucyate || 27 ||
[Analyze grammar]

dhūpaṃ daśāṃgaṃ yadi cetkaroti māse sahe me ativallabhe ca |
dadāmi kāmānatidurlabhānapi balaṃ ca puṣṭiṃ sutadārabhaktim || 28 ||
[Analyze grammar]

mustādhūpe mānuṣāṇāṃ priyatvaṃ māṃgalyakaṃ vaśyakaraṃ guḍasya |
kuryātsahomāsi mamāgrato yo vihāya pāpāni sa māṃ samāpnuyāt || 29 ||
[Analyze grammar]

na bhayaṃ vidyate tasya divyabhaumāṃtarikṣajam |
mama dhūpāvaśeṣeṇa yasyāṃ'gaṃ parimārjitam || 30 ||
[Analyze grammar]

na cāpadvidyate tasya bhavaṃti saṃpado'khilāḥ |
dhūpe kṛte sahomāse mamāgre śraddhayā'niśam || 31 ||
[Analyze grammar]

dhūpaḥ surūpatāṃ dhatte dhūpaḥ pāvanamuttamam |
vanaspatiraso divyaḥ paramaḥ pāvanaḥ śuciḥ || 32 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi dīpamāhātmyamuttamam |
yasminkṛte naro yāti vaikuṇṭhaṃ nātra saṃśayaḥ || 33 ||
[Analyze grammar]

bahuvartisamāyuktaṃ ghṛtapūrasamanvitam |
kuryādārārtikaṃ yo vai kalpakoṭiṃ divaṃ vaset || 34 ||
[Analyze grammar]

nīrājanaṃ tu yaḥ paśyetsahomāse mamā'grataḥ |
saptajanma bhavedvipro hyaṃte ca paramaṃ padam || 35 ||
[Analyze grammar]

karpūreṇa tu yaḥ kuryādbhaktyā caiva mamāgrataḥ |
ārārtikaṃ dvijaśreṣṭha praviśenmāmanaṃtakam || 36 ||
[Analyze grammar]

mantrahīnaṃ kriyāhīnaṃ yatkṛtaṃ pūjanaṃ mama |
sarvaṃ saṃpūrṇatāmeti kṛte nīrājane suta || 37 ||
[Analyze grammar]

yaḥ karoti sahomāse karpūreṇa ca dīpakam |
aśvamedhamavāpnoti kulaṃ caiva samuddharet || 38 ||
[Analyze grammar]

mamā'gre vai dvijānāṃ ca dīpaṃ dadyāccatuṣpathe |
medhāvī jñānasaṃpannaścakṣuṣmāñjāyate naraḥ || 39 ||
[Analyze grammar]

ghṛtena vā'tha tailena dīpaṃ prajvālayennaraḥ |
sahomāse mamā'gre ca tasya puṇyaphalaṃ śṛṇu || 40 ||
[Analyze grammar]

vihāya sakalaṃ pāpaṃ sahasrādityasannibhaḥ |
jyotiṣmatā vimānena mama loke mahīyate || 41 ||
[Analyze grammar]

tasmātsarvaprayatnena dīpaṃ dadyādvicakṣaṇaḥ |
taṃ ca dattvā vihiṃsedyaḥ sa patennarake dhuvam || 42 ||
[Analyze grammar]

dīpaṃ yo vai haretpāpī lobhāddveṣāddvijottama |
taddīpaharaṇātso'pi mūkoṃ'dhaśca prajāyate || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye dīpamāhātmyavarṇanaṃnāma aṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: