Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
vaikuṇṭhākhyacaturdaśyā māhātmyaṃ te vadāmyaham |
vālakhilyaiḥ purā proktaṃ saṃkṣepeṇa śṛṇuṣva tat || 1 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
kārtikasya site pakṣe caturdaśyāṃ samāgamat |
vaikuṇṭheśastu vaikuṇṭhādvārāṇasyāṃ kṛte yuge || 2 ||
[Analyze grammar]

rātryāṃ turyāṃśaśeṣāyāṃ snātvā'sau maṇikarṇike |
gṛhītvā hemapadmānāṃ sahasraṃ vai tato'vrajat || 3 ||
[Analyze grammar]

atibhaktyā pūjayituṃ śivayā sahitaṃ śivam |
vidhāya pūjāṃ vaiśveśīṃ tataḥ padmairapūjayat || 4 ||
[Analyze grammar]

sahasrasaṃkhyāṃ kṛtvādāvekanāmnā tataḥ param |
ārabdhaṃ pūjanaṃ tena śivastadbhaktimaikṣata || 5 ||
[Analyze grammar]

ekaṃ padmaṃ padmamadhyānnilīyā'ttaṃ hareṇa tu |
tataḥ pūjitavānviṣṇurekonaṃ kamalaṃ tvabhūt || 6 ||
[Analyze grammar]

itastatastena dṛṣṭaṃ padmaṃ tiṣṭhati na kvacit |
kamaleṣu bhramo jāto'thavā nāmasu me bhramaḥ || 7 ||
[Analyze grammar]

kṣaṇaṃ vicārya sa harirna me nāmabhramo'bhavat |
padme caiva bhramo jāto vicāryaivaṃ punaḥpunaḥ || 8 ||
[Analyze grammar]

sahasrapadmasaṃkalpaḥ pūjārthaṃ tu kṛto mayā |
arcyaḥ kathaṃ mahādeva ekonakamalairmayā || 9 ||
[Analyze grammar]

yadyānetuṃ gamiṣyāmi bhaṃgaḥ syādāsanasya tu |
ataḥ paraṃ kiṃ vidheyaṃ cintodvigno haristadā || 10 ||
[Analyze grammar]

ekaḥ prakāra utpanno hṛdaye'sya munīśvarāḥ |
puṇḍarīkākṣa ityevaṃ māṃ vadaṃti munīśvarāḥ || 11 ||
[Analyze grammar]

netraṃ me padmasadṛśe padmārthe tvarpayāmyaham |
iti niścitya manasā dattvā tarjanikāṃ sa tu || 12 ||
[Analyze grammar]

netramadhyāttadutpāṭya mahādevastu pūjitaḥ |
tato maheśvarastuṣṭo vākyametaduvāca ha || 13 ||
[Analyze grammar]

mahādeva uvāca |
tvatsamo nāsti madbhaktastrailokye sacarācare |
rājyaṃ dattaṃ trilokyāste bhava tvaṃ lokapālakaḥ || 14 ||
[Analyze grammar]

anyaṃ varaya bhadraṃ te varaṃ yanmanasepsitam |
avaśyameva dāsyāmi nātra kāryā vicāraṇā || 15 ||
[Analyze grammar]

madbhaktiṃ tu samālaṃbya ye dviṣaṃti janārdanam |
te maddveṣyā narā viṣṇo vrajeyurnarakaṃ dhruvam || 16 ||
[Analyze grammar]

viṣṇuruvāca |
trailokyarakṣākaraṇaṃ mamādiṣṭaṃ maheśvara |
dumardāśca mahāsattvā daityā māryāḥ kathaṃ mayā || 17 ||
[Analyze grammar]

śiva uvāca |
etatsudarśanaṃ cakraṃ mahādaityanikṛṃtanam |
gṛhāṇa bhagavanviṣṇo mayā tubhya niveditam || 18 ||
[Analyze grammar]

anena sarvadaityānāṃ bhagavankadanaṃ kuru |
evaṃ cakraṃ harerdattvā tato vacanamabravīt || 19 ||
[Analyze grammar]

śiva uvāca |
varṣe ca hemalaṃbākhye māse śrīmati kārtike |
śuklapakṣe caturdaśyāmaruṇābhyudayaṃ prati || 20 ||
[Analyze grammar]

mahādevatithau brāhme muhūrte maṇikarṇike |
snātvā vaiśveśvaraṃ liṃgaṃ vaikuṇṭhādetya pūjitam || 21 ||
[Analyze grammar]

sahasrakamalaistasmādbhaviṣyati mama priyā |
vikhyātā sarvalokeṣu vaikuṇṭhākhyā caturdaśī || 22 ||
[Analyze grammar]

anyaṃ varaṃ prayacchāmi śṛṇu viṣṇo vaco mama |
pūrvarātreṣu te pūjā kartavyā sarvajātibhiḥ || 23 ||
[Analyze grammar]

upavāsaṃ divā kuryātsāyaṃkāle tavārcanam |
paścānmamārcanaṃ kāryamanyathā niṣphalaṃ bhavet || 24 ||
[Analyze grammar]

grāhyā tu haripūjāyāṃ rātrivyāptā caturdaśī |
aruṇodayavelāyāṃ śivapūjāṃ samācaret || 25 ||
[Analyze grammar]

sahasrakamalairviṣṇurādau yaiḥ pūjito naraiḥ |
paścācchivaḥ pūjitaścejjīvanmuktāsta eva hi || 26 ||
[Analyze grammar]

sāyaṃ snātvā paṃcanade biṃdumādhavamarcayet |
snātvā yo viṣṇukāṃcyāṃ vā'naṃtasenaṃ samarcayet || 27 ||
[Analyze grammar]

rudrakāṃcyāṃ tataḥ snātvā praṇaveśaṃ samarcayet |
ādau snātvā vahnitīrthe yajennārāyaṇaṃ tataḥ || 28 ||
[Analyze grammar]

retodake tataḥ snātvā kedāreśaṃ samarcayet |
ādau snātvā sūryaputryāṃ veṇīmādhavamarcayet || 29 ||
[Analyze grammar]

jāhnavyāṃ ca tataḥ snātvā saṃgameśaṃ prapūjayet |
sarvāḥ śriyastasya vaśyāḥ satyaṃ viṣṇo mayoditam || 30 ||
[Analyze grammar]

evaṃ tasmai varāndattvā hyaṃtardhānaṃ yayau śivaḥ |
tasmātsarvaprayatnena pūjyau hariharāvubhau || 31 ||
[Analyze grammar]

kalau daśasahasrāṇi viṣṇustyajati medinīm |
tadarddhaṃ jāhnavītoyaṃ tadarddhaṃ grāmadevatāḥ || 32 ||
[Analyze grammar]

kārtikyāṃ pūrṇimāyāṃ tu kuryāttraipuramutsavam |
dīpo deyo'vaśyameva sāyaṃkāle śivālaye || 33 ||
[Analyze grammar]

tripuro nāma daityeṃdraḥ prayāge tapa āsthitaḥ |
tapasā tasya saṃtuṣṭo dadau brahmā varaṃ param || 34 ||
[Analyze grammar]

devāsuramanuṣyebhyo na te mṛtyurbhaviṣyati |
iti labdhavaro daityo viśvakarmavinirmitam || 35 ||
[Analyze grammar]

tripurākhyaṃ vimānaṃ tamāruhya bhuvanatrayam |
yadā vai pīḍayāmāsa tadā devaiḥ stuto haraḥ || 36 ||
[Analyze grammar]

tripuraṃ ghātayāmāsa bāṇenaikena śatruhā |
kārtikyāṃ pūrṇimāyāṃ tu sarve devāḥ pratuṣṭuvuḥ || 37 ||
[Analyze grammar]

tasmindine sarvadevairdīpā dattā harāya ca |
sarvathaiva pradeyāśca dīpāstu haratuṣṭaye || 38 ||
[Analyze grammar]

viṃśatiḥ saptaśatakāḥ sahitā dīpavartayaḥ |
dadaddīpaṃ pūrṇimāyāṃ sarvapāpaiḥ pramucyate || 39 ||
[Analyze grammar]

paurṇamāsyāṃ tu saṃdhyāyāṃ kartavyastripurotsavaḥ |
dadyādanena mantreṇa pradīpāṃśca surālaye || 40 ||
[Analyze grammar]

kīṭāḥ pataṃgā maśakāśca vṛkṣā jale sthale ye vicaraṃti jīvāḥ |
dṛṣṭvā pradīpaṃ na ca janmabhāgino bhavaṃtu nityaṃ śvapacā hi viprāḥ || 41 ||
[Analyze grammar]

kāryastasmātpaurṇamāsyāṃ tripurāya mahotsavaḥ |
kārtikyāṃ kṛttikāyoge yaḥ kuryātsvāmidarśanam || 42 ||
[Analyze grammar]

sapta janma bhavedvipro dhanāḍhyo vedapāragaḥ |
atra kṛtvā vṛṣotsargaṃ naktācchaivapuraṃ vrajet || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye vaikuṇṭhacaturdaśī tripurīpūrṇimāvratavidhānakathanaṃnāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: