Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
yāstisrastithayaḥ puṇyā aṃtike śuklapakṣake |
kārtike māsi vipreṃdra pūrṇimāṃtāḥ śubhavahāḥ || 1 ||
[Analyze grammar]

aṃtipuṣkariṇī saṃjñā sarvapāpakṣayāvahā |
kārttike māsi saṃpūrṇaṃ yo vai snānaṃ karoti ha || 2 ||
[Analyze grammar]

tithiṣvetāsu saḥ snānātpūrṇameva phalaṃ labhet |
sarve vedāstrayodaśyāṃ gatvā jantūnpunaṃti hi || 3 ||
[Analyze grammar]

caturdaśyāṃ sayajñāśca devā jaṃtūnpunaṃti hi |
pūrṇimāyāṃ sutīrthāni viṣṇunā saṃsthitāni hi || 4 ||
[Analyze grammar]

brahmaghnānvā surāpānvā sarvāñjaṃtūnpunaṃti hi |
uṣṇodakena yaḥ snāyātkārttikyādidinatraye || 5 ||
[Analyze grammar]

rauravaṃ narakaṃ yāti yāvadiṃdrāścaturdaśa |
āmāsaniyamāśaktaḥ kuryādetaddinatraye || 6 ||
[Analyze grammar]

tena pūrṇaphalaṃ prāpya modate viṣṇumaṃdire |
yo vai devānpitṝnviṣṇuṃ gurumuddiśya mānavaḥ || 7 ||
[Analyze grammar]

na snānādi karotyaddhā sa yāti narakaṃ dhruvam |
kuṭuṃbabhojana yastu gṛhasthastu dinatraye || 8 ||
[Analyze grammar]

sarvānpitṝnsamuddhṛtya sa yāti paramaṃ padam |
gītāpāṭhaṃ tu yaḥ kuryādaṃtime ca dinatraye || 9 ||
[Analyze grammar]

dinedine'śvamedhānāṃ phalameti na saṃśayaḥ |
sahasranāmapaṭhanaṃ yaḥ kuryāttu dinatraye || 10 ||
[Analyze grammar]

na pāpairlipyate kvā'pi padmapatramivāṃ'bhasā |
devatvaṃ manujaiḥ kaiścitkaiścitsiddhatvameva ca || 11 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktuṃ kaḥ śakto divi vā bhuvi |
yo vai bhāgavataṃ śāstraṃ śṛṇoti ca dinatrayam || 12 ||
[Analyze grammar]

kaiścitprāpto brahmabhāvo dinatrayaniṣevaṇāt |
brahmajñānena vā muktiḥ prayāgamaraṇena vā || 13 ||
[Analyze grammar]

atha vā kārttike māsi dinatrayaniṣevaṇāt |
kārttike haripūjāṃ tu yaḥ karoti dinatraye || 14 ||
[Analyze grammar]

na tasya punarāvṛttiḥ kalpakoṭiśatairapi |
kārttike māsi vipreṃdra sarvamaṃtyadinatraye || 15 ||
[Analyze grammar]

puṇyaṃ tatrā'pi vaiśeṣyaṃ rākāyāṃ vartate'nagha |
prātaḥkāle samutthāya śaucaṃ snānādikaṃ caret || 16 ||
[Analyze grammar]

samāpya sarvakarmāṇi viṣṇupūjāṃ samācaret |
udyāne vā gṛhe vā'pi kārttikyāṃ viṣṇutatparaḥ || 17 ||
[Analyze grammar]

maṃḍapaṃ tatra kurvīta kadalīstaṃbhamaṃḍitam |
cūtapallavasaṃvītamikṣudaṃḍaiḥ sumaṃḍitam || 18 ||
[Analyze grammar]

citravastraiḥ svalaṃkṛtya tatra devaṃ prapūjayet |
cūtapallavapuṣpāḍhyaiḥ phalādyaiḥ pūjayeddharim || 19 ||
[Analyze grammar]

śṛṇuyādūrjamāhātmyaṃ niyamena śuciḥ pumān |
saṃpūrṇamatha vā'dhyāyamekaślokamathā'pi vā || 20 ||
[Analyze grammar]

muhūrtaṃ vā'pi śṛṇuyātkathāṃ puṇyāṃ dinedine |
yadi pratidinaṃ śrotumaśaktaḥ syāttu mānavaḥ || 21 ||
[Analyze grammar]

puṇyamāse'thavā puṇyatithau saṃśṛṇuyādapi |
tena puṇyaprabhāvena pāpānmukto bhavennaraḥ || 22 ||
[Analyze grammar]

purāṇajñaḥ śucirdakṣaḥ śāṃto vigatamatsaraḥ |
sādhuḥ kāruṇiko vāggmī vadetpuṇyāṃ kathāṃ sudhīḥ || 23 ||
[Analyze grammar]

vyāsāsanaṃ samārūḍho yadā paurāṇiko bhavet |
āsamāpteḥ prasaṃgasya namaskuryānna kasyacit || 24 ||
[Analyze grammar]

na durjanasamākīrṇe na śūdraśvāpadāvṛte |
deśe na dyūtasadane vadetpuṇyakathāṃ sudhīḥ || 25 ||
[Analyze grammar]

śraddhābhaktisamāyuktā nā'nyakāryeṣu lālasā |
vāgyatāḥ śucayo dakṣāḥ śrotāraḥ puṇyabhāginaḥ || 26 ||
[Analyze grammar]

abhaktā ye kathāṃ puṇyāṃ śṛṇvaṃti manujā'dhamāḥ |
teṣāṃ puṇyaphalaṃ nā'sti duḥkhaṃ syājanmajanmani || 27 ||
[Analyze grammar]

paurāṇikaṃ ca māsāṃte pūjayedbhaktitatparaḥ |
gandhamālyaistathā vastrairalaṃkārairdhanena ca || 28 ||
[Analyze grammar]

śṛṇvaṃti ca kathāṃ bhaktyā na daridrā na pāpinaḥ || 29 ||
[Analyze grammar]

kathāyāṃ kīrtyamānāyāṃ ye gacchaṃtyanyato narāḥ |
bhogāṃtare praṇaśyaṃti teṣāṃ dārāśca saṃpadaḥ || 30 ||
[Analyze grammar]

uccāsanasamārūḍho na naraḥ praṇato bhavet |
viṣavṛkṣastathā svāpe vane cā'jagaro bhavet || 31 ||
[Analyze grammar]

kathāyāṃ kīrtyamānāyāṃ vighnaṃ kurvaṃti ye narāḥ |
koṭyabdanarakānbhuktvā bhavaṃti grāmasūkarāḥ || 32 ||
[Analyze grammar]

ye śrāvayaṃti manujāḥ kathāṃ paurāṇikīṃ śubhām |
kalpakoṭiśataṃ sāgraṃ tiṣṭhaṃti brahmaṇaḥ pade || 33 ||
[Analyze grammar]

āsanārthe prayacchati purāṇajñasya ye narāḥ |
kambalājinavāsāṃsi maṃcaṃ phalakameva vā || 34 ||
[Analyze grammar]

paridhānīyavastrāṇi prayacchaṃti ca ye narāḥ |
bhūṣaṇādi prayacchaṃti vaseyurbrahmasadmani || 35 ||
[Analyze grammar]

vācake parituṣṭe tu tuṣṭāḥ syuḥ sarvadevatāḥ |
ataḥ saṃtoṣayedbhaktyā bhaktiśraddhānvitaḥ pumān |
tasya puṇyaphalaṃ pūrṇaṃ bhavatyeva na saṃśayaḥ || 36 ||
[Analyze grammar]

yatphalaṃ sarvayajñeṣu sarvadāneṣu yatphalam |
sakṛtpurāṇaśravaṇāttatphalaṃ viṃdate naraḥ || 37 ||
[Analyze grammar]

kalau yuge viśeṣeṇa purāṇaśravaṇādṛte |
nāsti dharmaḥ paraḥ puṃsāṃ nāsti muktipathaḥ paraḥ |
purāṇaśravaṇādviṣṇornāsti saṃkīrtanātparam || 38 ||
[Analyze grammar]

ya etadūrjamāhātmyaṃ śṛṇuyācchrāvayedapi |
sa tīrtharāja badarīgamanasya phalaṃ labhet || 39 ||
[Analyze grammar]

sarvarogāpahaṃ sarvapāpanāśakaraṃ śubham || 40 ||
[Analyze grammar]

śrutvā caikapade yo vai agamyāgamane rataḥ |
kanyāsvasrorvikrayiṇamubhayaṃ tu vimocayet || 41 ||
[Analyze grammar]

māhātmyametadākarṇya pūjayedyastu pāṭhakam |
gobhūhiraṇyavastraiśca viṣṇutulyo yato hi saḥ || 42 ||
[Analyze grammar]

dharmaśāstraṃ purāṇaṃ ca vedavidyādikaṃ ca yat |
pustakaṃ vācakāyaiva dātavyaṃ dharmamicchatā |
purāṇavidyādātāro hyanaṃtaphalabhoginaḥ || 43 ||
[Analyze grammar]

idaṃ yaḥ paṭhate bhaktyā śrutvā caivā'vadhārayet |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 44 ||
[Analyze grammar]

na kasyā'pīdamākhyeyaṃ śraddhāhīnāya durmateḥ || 45 ||
[Analyze grammar]

apūjayitvā gurumagrabuddhyā dharmapravaktāramananyabuddhiḥ |
bhuktvā tu bhogānnarakeṣu caiva tato hi janmāntara duḥkhabhogī || 46 ||
[Analyze grammar]

tasmātsaṃpūjayedbhaktyā guruṃ tattvāvabodhakam |
māhātmyasya ca leśo'yaṃ tava cokto mayā'nagha || 47 ||
[Analyze grammar]

na śakyate hi saṃpūrṇaṃ vaktuṃ varṣaśatairapi |
purā kailāsaśikhare pārvatyai proktavāñcchivaḥ || 48 ||
[Analyze grammar]

kārtikasya tu māhātmyaṃ yāvadvarṣaśataṃ vadan |
tathāpi nāṃtamagamadaśakto virarāma ha || 49 ||
[Analyze grammar]

putrārthī ca dhanārthī ca rājyārthī svaphalaṃ labhet |
kimatra bahunoktena mokṣārthī mokṣamāpnuyāt || 50 ||
[Analyze grammar]

sūta uvāca |
ityukto brahmaṇā caiva nāradaḥ premanirbharaḥ |
bhūyobhūyo namaskṛtya yayau yādṛcchiko muniḥ || 51 ||
[Analyze grammar]

kathitaṃ śaṃkareṇā'pi putrāya hitakāmyayā |
pitustadvākyamākarṇya ṣaṇmukho harṣanirbharaḥ || 52 ||
[Analyze grammar]

kṛṣṇena satyabhāmāyai kārtikasya ca vaibhavaḥ |
kathitastena saṃtuṣṭā satyā vratamathā'karot || 53 ||
[Analyze grammar]

ṛṣayo vālakhilyebhyaḥ śrutvā māhātmyamuttamam |
ūrjavrataparā jātāstasmādūrjo'tivallabhaḥ || 54 ||
[Analyze grammar]

adhītya sarvaśāstrāṇi payaḥsāramivoddhṛtam |
nā'nena sadṛśaṃ śāstraṃ viṣṇuprītikaraṃ śubham || 55 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvā tānṛṣīnsarvānsūto vai dharmavittamaḥ |
virarāma tataste tu pūjāṃ cakrustadāsya ca || 56 ||
[Analyze grammar]

te punaḥ svāśramaṃ gatvā hṛṣṭāste paramarṣayaḥ |
yathā sūtenopadiṣṭaṃ tathā cakrurvrataṃ śubham || 57 ||
[Analyze grammar]

anena vidhinā ye vai kurvaṃti kārtikavratam |
te sarvapāpanirmuktā gacchaṃti viṣṇumaṃdiram || 58 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye puṣkariṇīsaṃjñikāṃtimatithitrayamāhātmyakathanapūrvakapurāṇa śravaṇamahimavarṇanaṃnāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: