Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vālakhilyā ūcuḥ |
kārtike śuklanavamī tatrā'bhūddvāparaṃ yugam |
pūrvā'parāhṇagā grāhyā kramāddānopavāsayoḥ || 1 ||
[Analyze grammar]

atra kūṣmāṃḍakonāma hato daityastu viṣṇunā |
tadromabhiḥ samudbhūtā vallyaḥ kūṣmāṃḍasaṃbhavāḥ || 2 ||
[Analyze grammar]

tasmātkūṣmāṃḍadānena phalamāpnoti niścitam |
asyāmeva navamyāṃ tu kuryātkṛṣṇotsavaṃ naraḥ || 3 ||
[Analyze grammar]

svaśākhoktena vidhinā tulasyāḥ karapīḍanam |
kanyādānaphalaṃ tasya jāyate nātra saṃśayaḥ || 4 ||
[Analyze grammar]

kārtike śuklanavamīmavāpya vijiteṃdriyaḥ |
hariṃ vidhāya sauvarṇaṃ tulasyā sahitaṃ śubham || 5 ||
[Analyze grammar]

pūjayedvidhivadbhaktyā vratī tatra dinatrayam |
evaṃ yathoktavidhinā kuryādvaivāhikaṃ vidhim || 6 ||
[Analyze grammar]

grāhyaṃ trirātramatraiva navamyādyanurodhataḥ |
madhyāhnavyāpinī grāhyā navamī pūrvavedhitā || 7 ||
[Analyze grammar]

dhātryaśvatthau ya ekatra pālayitvā samudvahet |
na naśyate tasya puṇyaṃ kalpakoṭiśatairapi || 8 ||
[Analyze grammar]

kanakasya sutā pūrvamekādaśyāṃ kiśorikā |
cakāra bhaktitaḥ sāyaṃ tulasyudvāhajaṃ vidhim || 9 ||
[Analyze grammar]

tena vaidhavyadoṣeṇa nirmuktā'sītsulocanā |
tasmātsāyaṃ prakartavyastulastudvāhajo vidhiḥ || 10 ||
[Analyze grammar]

avaśyameva kartavyaḥ prativarṣaṃ tu vaiṣṇavaiḥ |
vidhiṃ tasya pravakṣyāmi yathā sāṃgā kriyā bhaveta || 11 ||
[Analyze grammar]

viṣṇostu pratimāṃ kuryātpalasya svarṇajāṃ śubhām |
tadarddhārddhaṃ tadarddhārddhaṃ yathāśaktyā prakalpayet || 12 ||
[Analyze grammar]

prāṇapratiṣṭhāṃ kṛtvaiva tulasīviṣṇurūpayoḥ |
tata utthāpayeddevaṃ pūrvoktaiśca stavādibhiḥ || 13 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ pūjayetpuruṣoktibhiḥ |
deśakālau tataḥ smṛtvā gaṇeśaṃ tatra pūjayet || 14 ||
[Analyze grammar]

puṇyāhaṃ vācayitvātha nāṃdīśrāddhaṃ samācaret |
vedavādyādinirghoṣairviṣṇumūrtiṃ samānayet || 15 ||
[Analyze grammar]

tulasīnikaṭe sā tu sthāpyā cāṃ'tarhitā paṭaiḥ |
āgaccha bhagavandeva arcayiṣyāmi keśava || 16 ||
[Analyze grammar]

tubhyaṃ dāsyāmi tulasīṃ sarvakāmaprado bhava |
dadyāttrivāramarghyaṃ ca pādyaṃ viṣṭarameva ca || 17 ||
[Analyze grammar]

tata ācamanīyaṃ ca triruktvā ca pradāpayet |
tato dadhi ghṛtaṃ kṣīraṃ kāṃsyapātrapuṭīkṛtam || 18 ||
[Analyze grammar]

madhuparkaṃ gṛhāṇa tvaṃ vāsudeva namostu te |
haridrālepānābhyaṃgakāryaṃ sarvaṃ vidhāya ca || 19 ||
[Analyze grammar]

godhūlisamaye pūjyau tulasīkeśavau punaḥ |
pṛthakpṛthaktathā kāryau saṃmukhau maṃgalaṃ paṭhet || 20 ||
[Analyze grammar]

īṣaddṛśye bhāskare tu saṃkalpaṃ tu samuccaret |
svagotrapravarānuktvā tathā tripuruṣādikam || 21 ||
[Analyze grammar]

anādimadhyanidhana trailokyapratipālaka |
imāṃ gṛhāṇa tulasīṃ vivāhavidhineśvara || 22 ||
[Analyze grammar]

pārvatībījasaṃbhūtāṃ vṛṃdābhasmani saṃsthitām |
anādimadhyanidhanāṃ vallabhāṃ te dadāmyaham || 23 ||
[Analyze grammar]

payoghaṭaiśca sevābhiḥ kanyāvadvardhitā mayā |
tvatpriyāṃ tulasīṃ tubhyaṃ dadāmi tvaṃ gṛhāṇa bhoḥ || 24 ||
[Analyze grammar]

evaṃ dattvā ca tulasīṃ paścāttau pūjayettataḥ |
rātrau jāgaraṇaṃ kuryādvivāhotsavapūrvakam || 25 ||
[Analyze grammar]

tataḥ prabhātasamaye tulasīṃ viṣṇumarcayet |
vahnisaṃsthāpanaṃ kṛtvā dvādaśākṣaravidyayā || 26 ||
[Analyze grammar]

pāyasā'jyakṣaudratilairjuhyādaṣṭottaraṃśatam |
tataḥ sviṣṭakṛtaṃ hutvā dadyātpūrṇāhutiṃ tataḥ |
ācāryaṃ ca samabhyarcya homaśeṣaṃ samāpayet || 27 ||
[Analyze grammar]

caturo vārṣikānmāsānniyamo yena yaḥ kṛtaḥ |
kathayitvā dvijebhyastattathā'nyatparipūrayet || 28 ||
[Analyze grammar]

idaṃ vrataṃ mayā deva kṛtaṃ prītyai tava prabho |
nyūnaṃ saṃpūrṇatāṃ yātu tvatprasādājjanārdana || 29 ||
[Analyze grammar]

revatīturyacaraṇe dvādaśīsaṃyute naraḥ |
na kuryātpāraṇaṃ kurvanvrataṃ niṣphalatāṃ nayet || 30 ||
[Analyze grammar]

tato yeṣāṃ padārthānāṃ varjanaṃ tu kṛtaṃ bhavet |
cāturmāsye'thavā corje brāhmaṇebhyaḥ samarpayet |
tataḥ sarvaṃ samaśnīyādyadyattyaktaṃ vrate sthitam || 31 ||
[Analyze grammar]

daṃpatibhyāṃ sahaivā'tra bhoktavyaṃ ca dvijaiḥ saha || 32 ||
[Analyze grammar]

tato bhuktyuttaraṃ yāni galitāni dalāni ca |
tāni bhuktvā tulasyāśca svayaṃ pāpaiḥ pramucyate || 33 ||
[Analyze grammar]

ikṣudaṇḍaṃ tathā dhātrīphalaṃ koliphalaṃ tathā |
bhuktvā tu bhojanasyāṃ'te tasyocchiṣṭaṃ vinaśyati || 34 ||
[Analyze grammar]

eṣu triṣu na bhuktaṃ cedekaikamapi yena tu |
jñeya ucchiṣṭa āvarṣaṃ naro'sau nā'tra saṃśayaḥ || 35 ||
[Analyze grammar]

tataḥ sāyaṃ punaḥ pūjyāvikṣudaṇḍaiśca śobhitaiḥ |
tulasīvāsudevau ca kṛtakṛtyo bhavettataḥ || 36 ||
[Analyze grammar]

tato visarjanaṃ kṛtvā dattvā dāyādikaṃ hareḥ |
vaikuṇṭhaṃ gaccha bhagavaṃstulasīsahitaḥ prabho |
matkṛtaṃ pūjanaṃ gṛhya saṃtuṣṭo bhava sarvadā || 37 ||
[Analyze grammar]

gacchagaccha suraśreṣṭha svasthāne parameśvara |
yatra brahmādayo devāstatra gaccha janārdana || 38 ||
[Analyze grammar]

evaṃ visṛjya deveśamācāryāya pradāpayet |
mūrtyādikaṃ sarvameva kṛtakṛtyo bhavennaraḥ || 39 ||
[Analyze grammar]

prativarṣaṃ tu yaḥ kuryāttulasīkarapīḍanam |
bhaktimāndhanadhānyaiḥ sa yukto bhavati niścitam |
ihaloke paratrā'pi vipulaṃ ca yaśo labhet || 40 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kūṣmāṃḍanavamītulasīvivāhavidhivarṇanaṃnāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: