Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vālakhilyā ūcuḥ |
kārtikasyā'male pakṣe snātvā samyagyatavrataḥ |
ekādaśyāṃ tu gṛhṇīyādvrataṃ paṃcadinātmakam || 1 ||
[Analyze grammar]

śarapaṃjarasuptena bhīṣmeṇa tu mahātmanā |
rājadharmā mokṣadharmā dānadharmāstataḥ param |
kathitā pāṃḍudāyādaiḥ kṛṣṇenā'pi śrutāstadā || 2 ||
[Analyze grammar]

tataḥ prītena manasā vāsudevena bhāṣitam |
dhanyadhanyo'si bhīṣma tvaṃ dharmāḥ saṃśrāvitāstvayā || 3 ||
[Analyze grammar]

ekādaśyāṃ kārtikasya yācitaṃ ca jalaṃ tvayā |
arjunena samānītaṃ gāṃgaṃ bāṇasya vegataḥ || 4 ||
[Analyze grammar]

tuṣṭāni tava gātrāṇi tasmādadyadināvadhi |
pūrṇāṃtaṃ sarvalokāstvāṃ tarpayaṃtvarghyadānataḥ || 5 ||
[Analyze grammar]

tasmātsarvaprayatnena mama saṃtuṣṭikārakam |
etadvrataṃ prakurvaṃtu bhīṣmapaṃcakasaṃjñitam || 6 ||
[Analyze grammar]

kārtikasya vrataṃ kṛtvā na kuryādbhīṣmapaṃcakam |
samagraṃ kārtikavrataṃ vṛthā tasya bhaviṣyati || 7 ||
[Analyze grammar]

aśaktaścennaro bhūyādasamarthaśca kārtike |
bhīṣmasya paṃcakaṃ kṛtvā kārtikasya phalaṃ labhet || 8 ||
[Analyze grammar]

satyavratāya śucaye gāṃgeyāya mahātmane |
bhīṣmāyaitaddadāmyarghyamājanmabrahmacāriṇe || 9 ||
[Analyze grammar]

savyenā'nena maṃtreṇa tarpaṇaṃ sārvavarṇikam || 10 ||
[Analyze grammar]

vratāṃgatvātpūrṇimāyāṃ pradeyaḥ pāpapūruṣaḥ |
aputreṇa prakartavyaṃ sarvathā bhīṣmapañcakam || 11 ||
[Analyze grammar]

yaḥ putrārthaṃ vrataṃ kuryātsastrīko bhīṣmapañcakam |
pradattvā pāpapuruṣaṃ varṣamadhye sutaṃ labhet || 12 ||
[Analyze grammar]

avaśyameva kartavyaṃ tasmādbhīṣmasya paṃcakam |
viṣṇuprītikaraṃ proktaṃ mayā bhīṣmasya pañcakam || 13 ||
[Analyze grammar]

sūta uvāca |
śṛṇvaṃtu ṛṣayaḥ sarve viśeṣo bhīṣmapañcake |
kārtikeyāya rudreṇa purā proktaḥ savistarāt || 14 ||
[Analyze grammar]

īśvara uvāca |
pravakṣyāmi mahāpuṇyaṃ vrataṃ vratavatāṃ vara |
bhīṣmeṇaitadyataḥ prāptaṃ vrataṃ pañcadinātmakam || 15 ||
[Analyze grammar]

sakāśādvāsudevasya tenoktaṃ bhīṣmapañcakam |
vratasyā'sya guṇānvaktuṃ kaḥ śaktaḥ keśavādṛte || 16 ||
[Analyze grammar]

kārtike śuklapakṣe tu śṛṇu dharmaṃ purātanam |
vasiṣṭhabhṛgugargādyaiścīrṇaṃ kṛtayugādiṣu || 17 ||
[Analyze grammar]

ambarīṣeṇa bhogādyaiścīrṇaṃ tretāyugādiṣu |
brāhmaṇairbrahmacaryeṇa japahomakriyādibhiḥ || 18 ||
[Analyze grammar]

kṣatriyaiśca tathā vaiśyaiḥ satyaśaucaparāyaṇaiḥ |
duṣkaraṃ satyahīnānāmaśakyaṃ bālacetasām || 19 ||
[Analyze grammar]

duṣkaraṃ bhīṣmamityāhurna śakyaṃ prākṛtairnaraiḥ |
yasmātkaroti vipreṃdra tena sarvaṃ kṛtaṃ bhavet || 20 ||
[Analyze grammar]

vrataṃ caitanmahāpuṇyaṃ mahāpātakanāśanam |
ato naraiḥ prayatnena kartavyaṃ bhīṣmapañcakam || 21 ||
[Analyze grammar]

kārtikasyā'male pakṣe snātvā samyagvidhānataḥ |
ekādaśyāṃ tu gṛhṇīyādvrataṃ paṃcadinātmakam || 22 ||
[Analyze grammar]

prātaḥ snātvā viśeṣeṇa madhyāhne ca tathā vratī |
nadyāṃ nirjharatoye vā samālabhya ca gomayam || 23 ||
[Analyze grammar]

yavavrīhitilaiḥ samyakpitṝnsaṃtarpayetkramāt |
snātvā maunaṃ naraḥ kṛtvā dhautavāsā dṛḍhavrataḥ || 24 ||
[Analyze grammar]

bhīṣmāyodakadānaṃ ca arghyaṃ caiva prayatnataḥ |
pūjā bhīṣmasya kartavyā dānaṃ dadyātprayatnataḥ || 25 ||
[Analyze grammar]

paṃcaratnaṃ viśeṣeṇa dattvā viprāya yatnataḥ |
vāsudevo'pi saṃpūjyo lakṣmīyuktaḥ sadā prabhuḥ || 26 ||
[Analyze grammar]

pañcake pūjayitvā tu koṭijanmāni tuṣyati || 27 ||
[Analyze grammar]

yatkiṃciddadate martyaḥ paṃcadhātuprakalpitam |
saṃvatsaravratānāṃ sa labhate sakalaṃ phalam || 28 ||
[Analyze grammar]

kṛtvā tūdakadānaṃ tu tathā'rghyasya ca dāpanam |
mantreṇānena yaḥ kuryānmuktibhāgī bhavennaraḥ || 29 ||
[Analyze grammar]

vaiyāghrapādagotrāya sāṃkṛtya pravarāya ca |
anapatyāya bhīṣmāya udakaṃ bhīṣmavarmaṇe || 30 ||
[Analyze grammar]

vasūnāmavatārāya śaṃtanorātmajāya ca |
arghyaṃ dadāmi bhīṣmāya ājanmabrahmacāriṇe || 31 ||
[Analyze grammar]

ityarghyamaṃtraḥ |
anena vidhinā yastu paṃcakaṃ tu samāpayet |
aśvamedhasamaṃ puṇyaṃ prāpnotyatra na saṃśayaḥ || 32 ||
[Analyze grammar]

paṃcā'hamapi kartavyaṃ niyamaṃ ca prayatnataḥ |
niyamena vinā yatra na bhāvyaṃ varavarṇinā || 33 ||
[Analyze grammar]

uttarāyaṇahīnāya bhīṣmāya pradadau hariḥ |
uttarāyaṇahīne'pi śuddhalagnaṃ sutoṣitaḥ || 34 ||
[Analyze grammar]

tataḥ saṃpūjayeddevaṃ sarvapāpaharaṃ harim |
anaṃtaraṃ prayatnena kartavyaṃ bhīṣmapaṃcakam || 35 ||
[Analyze grammar]

snāpayeta jalairbhaktyā madhukṣīraghṛtena ca |
tathaiva paṃcagavyena gandhacaṃdanavāriṇā || 36 ||
[Analyze grammar]

candanena sugandhena kumakumenā'tha keśavam |
karpūrośīramiśreṇa lepayedgaruḍadhvajam || 37 ||
[Analyze grammar]

arcayedruciraiḥ puṣpairgaṃdhadhūpasamanvitaiḥ |
gugguluṃ ghṛtasaṃyuktaṃ dadetkṛṣṇāya bhaktimān || 38 ||
[Analyze grammar]

dīpakaṃ tu divā rātrau dadyātpaṃca dināni tu |
naivedyaṃ devadevasya paramānnaṃ nivedayet || 39 ||
[Analyze grammar]

evamabhyarcayeddevaṃ saṃsmṛtya ca praṇamya ca |
oṃ namo vāsudevāyeti japedaṣṭottaraṃ śatam || 40 ||
[Analyze grammar]

juhuyācca ghṛtābhyaktaistilavrīhiyavādibhiḥ |
ṣaḍakṣareṇa mantreṇa svāhākārā'nvitena ca || 41 ||
[Analyze grammar]

upāsya paścimāṃ saṃdhyāṃ praṇamya garuḍadhvajam |
japitvā pūrvavanmantraṃ kṣitiśāyī bhavetsadā || 42 ||
[Analyze grammar]

sarvametadvidhānaṃ tu kāryaṃ pañca dināni tu |
viśeṣo'tra vrate hyasminyadanyūnaṃ śṛṇuṣva tat || 43 ||
[Analyze grammar]

prathame'hni hareḥ pādau pūjayetkamalairvratī |
dvitīye bilvapatreṇa jānudeśaṃ samarcayet || 44 ||
[Analyze grammar]

tato'nupūjayecchīrṣaṃ mālatyā cakrapāṇinaḥ |
kārtikyāṃ devadevasya bhaktyā tadgatamānasaḥ || 45 ||
[Analyze grammar]

arcitvā taṃ hṛṣīkeśamekādaśyāṃ samāsataḥ |
niḥprāśya gomayaṃ samyagekādaśyāmupāvaset || 46 ||
[Analyze grammar]

gomūtraṃ mantravadbhūmau dvādaśyāṃ prāśayedvratī |
kṣīraṃ caiva trayodaśyāṃ caturdaśyāṃ tathā dadhi || 47 ||
[Analyze grammar]

saṃprāśya kāyaśuddhyarthaṃ laṃghayitvā caturdinam |
paṃcame divase snātvā vidhivatpūjya keśavam |
bhojayedbrāhmaṇānbhaktyā tebhyo dadyācca dakṣiṇām || 48 ||
[Analyze grammar]

pāpabuddhiṃ parityajya brahmacaryeṇa dhīmatā |
madyaṃ māṃsaṃ parityājyaṃ maithunaṃ pāpakāraṇam || 49 ||
[Analyze grammar]

śākāhāreṇa munyannaiḥ kṛṣṇārcanaparo naraḥ |
tato naktaṃ samaśnīyātpaṃcagavyapuraḥsaram || 50 ||
[Analyze grammar]

evaṃ samyaksamāpyaṃ syādyathoktaṃ phalamāpnuyāt || 51 ||
[Analyze grammar]

madyapo yaḥ pibenmadyaṃ janmano maraṇāṃ'tikam |
etadbhīṣmavrataṃ kṛtvā prāpnoti paramaṃ padam || 52 ||
[Analyze grammar]

strībhirvā bhartṛvākyena kartavyaṃ dharmavardhanam |
vidhavābhiśca kartavyaṃ mokṣasaukhyā'tivṛddhaye || 53 ||
[Analyze grammar]

ayodhyāyāṃ purā kaścidatithirnāma vai nṛpaḥ |
vasiṣṭhavacanātkṛtvā vratametatsudurlabham |
bhuktveha nikhilānbhogānaṃte viṣṇupuraṃ yayau || 54 ||
[Analyze grammar]

itthaṃ kuryādvrataṃ nityaṃ pañcakaṃ bhīṣmasaṃjñitam |
niyamenopavāsena pañcagavyena vā punaḥ |
payomūlaphalā'hārairhaviṣyairvratatatparaḥ || 55 ||
[Analyze grammar]

paurṇamāsīdine prāpte pūjāṃ kṛtvā tu pūrvavat |
brāhmaṇānbhojayedbhaktyā gāṃ ca dadyātsavatsakām || 56 ||
[Analyze grammar]

yadbhīṣmapañcakamiti prathitaṃ pṛthivyāmekādaśīprabhṛti paṃcadaśīniruddham |
uktaṃ na bhojanaparasya tadā niṣedhastasminvrate śubhaphalaṃ pradadāti viṣṇuḥ || 57 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye bhīṣma pañcakavratamāhātmyavarṇanaṃnāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: