Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

dharmadatta uvāca |
jayaśca vijayaścaiva viṣṇordvāsthau śrutau mayā |
kiṃ nu tābhyāṃ purā cīrṇaṃ tasmāttadrūpadhāriṇau || 1 ||
[Analyze grammar]

gaṇāvūcatuḥ |
tṛṇabiṃdostu kanyāyāṃ devahūtyāṃ purā dvija |
kardamasya tu dṛṣṭyaiva putrau dvau saṃbabhūvatuḥ || 2 ||
[Analyze grammar]

jyeṣṭho jayaḥ kaniṣṭho'bhūdvijayaścaiva nāmataḥ |
tasyāmevā'bhavatpaścātkapilo yogadharmavit || 3 ||
[Analyze grammar]

jayaśca vijayaścaiva viṣṇubhaktiratau sadā |
tau tanniṣṭhendriyagrāmau dharmaśīlau babhūvatuḥ || 4 ||
[Analyze grammar]

nityamaṣṭākṣarījāpyau viṣṇuvratakarāvubhau |
sākṣātkāraṃ dadau viṣṇustayornityārcane sadā || 5 ||
[Analyze grammar]

maruttena kadācittāvāhūtau yajñakarmaṇi |
jagmaturyajñakuśalau devarṣigaṇapūjitau || 6 ||
[Analyze grammar]

jayastatrābhavadbrahmāyājako vijayo'bhavat |
tato yajñavidhiṃ kṛtsnaṃ paripūrṇaṃ ca cakratuḥ || 7 ||
[Analyze grammar]

marutto'vabhṛthasnātastābhyāṃ vittaṃ dadau bahu |
tatsamādāya tau vittaṃ jagmatuḥ svāśramaṃ prati || 8 ||
[Analyze grammar]

yajanāya pṛthagviṣṇostuṣṭyarthaṃ tau tato munī |
taddhanaṃ vibhajaṃtau tu paspardhāte parasparam || 9 ||
[Analyze grammar]

jayo'bravītsamo bhāgaḥ kriyatāmiti tatra saḥ |
vijayaścābravīnnaitadyallabdhaṃ yena tasya tat || 10 ||
[Analyze grammar]

tato'śapajjayaḥ krodhādvijayaṃ lubdhamānasam |
gṛhītvā na dadāsyetattasmādgrāho bhaveti tam || 11 ||
[Analyze grammar]

vijayastasya taṃ śāpaṃ śrutvā sopyaśapacca tam |
madabhrāṃto'śapastvaṃ māṃ tasmānmātaṃgatāṃ vraja || 12 ||
[Analyze grammar]

tattadācakhyaturviṣṇuṃ dṛṣṭvā nityārcane vibhum |
śāpayośca nivṛttiṃ tau yayācāte ramāpatim || 13 ||
[Analyze grammar]

jayavijayāvūcatuḥ |
bhaktāvāvāṃ kathaṃ deva grāhamātaṃgayonigau |
bhaviṣyāvaḥ kṛpāsiṃdho tacchāpo vinivartyatām || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
madbhaktayorvaco'satyaṃ na kadācidbhaviṣyati |
mayā'pi nānyathā kartuṃ śakyate tatkadācana || 15 ||
[Analyze grammar]

prahlādavacasā staṃbhe'pyāvirbhūto hyahaṃ purā |
tathāṃ'barīṣavākyena jāto garbhe svayaṃ kila || 16 ||
[Analyze grammar]

tasmādyuvāmimau śāpāvanu'bhūya svayaṃkṛtau |
labhethāṃ matpadaṃ nityamityuktvāṃ'tardadhe hariḥ || 17 ||
[Analyze grammar]

gaṇāvūcatuḥ |
tatastau grāhamātaṃgāvabhūtāṃ gaṃḍakītaṭe |
jātismarau tu tadyonyāmapi viṣṇuvrate sthitau || 18 ||
[Analyze grammar]

kadācitsa gajaḥ snātuṃ kārtike gaṃḍakīṃ gataḥ |
tāvajjagrāha taṃ grāhaḥ saṃsmarañcchāpakāraṇam || 19 ||
[Analyze grammar]

grāhagrasto hyasau nāgaḥ sasmāra śrīpatiṃ tadā |
tāvadāvirabhūdviṣṇuścakraśaṃkhagadādharaḥ || 20 ||
[Analyze grammar]

tatastau grāhamātaṃgau cakraṃ kṣiptvā samuddhṛtau |
dattvaiva nijasārūpyaṃ vaikuṇṭhamanayadvibhuḥ || 21 ||
[Analyze grammar]

tataḥprabhṛti tatsthānaṃ harikṣetramitismṛtam |
cakrasaṃgharṣaṇādyasmingrāvāṇo'pi hi lāṃchitāḥ || 22 ||
[Analyze grammar]

tāvubhau viśrutau loke jayaśca vijayastathā |
nityaṃ viṣṇupriyau dvāḥsthau pṛṣṭau yau hi tvayā dvija || 23 ||
[Analyze grammar]

atastvamapi dharmajña nityaṃ viṣṇuvrate sthitaḥ |
tyaktamātsaryadaṃbho'pi bhavasva samadarśanaḥ || 24 ||
[Analyze grammar]

tulāmakarameṣeṣu prātaḥsnāyī sadā bhava |
ekādaśīvrate tiṣṭha tulasīvanapālakaḥ || 25 ||
[Analyze grammar]

brāhmaṇānatha gāścā'pi vaiṣṇavāṃśca sadā bhaja |
masūrikāmāranālaṃ vṛṃtākānyapi khāda mā || 26 ||
[Analyze grammar]

evaṃ tvamapi dehāṃte tadviṣṇoḥ paramaṃ padam |
prāpnoṣi dharmadatta tvaṃ tadbhaktyaiva yathā vayam || 27 ||
[Analyze grammar]

tāvajjanma vratādasmādviṣṇusaṃtuṣṭikārakāt |
na yajñā na ca dānāni na tīrthānyadhikāni vai || 28 ||
[Analyze grammar]

dhanyo'si viprāgrya yatastvayaitadvrataṃ kṛtaṃ tuṣṭikaraṃ jagadguroḥ |
yadardhabhāgā'ptaphalā murāreḥ praṇīyate'smābhiriyaṃ salokatām || 29 ||
[Analyze grammar]

nārada uvāca |
itthaṃ tau dharmadattaṃ tamupadiśya vimānagau |
tayā kalahayā sārddhaṃ vaikuṇṭhabhavanaṃ gatau || 30 ||
[Analyze grammar]

dharmadatto hyasau jātapratyayastadvrate sthitaḥ |
dehāṃ'te tadvibhoḥ sthānaṃ bhāryābhyāṃ saṃyuto'bhyayāt || 31 ||
[Analyze grammar]

itihāsamimaṃ purābhavaṃ śṛṇute śrāvayate ca yaḥ pumān |
harisannidhikāraṇīṃ matiṃ labhate'sau kṛpayā jagadguroḥ || 32 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye dharmadattamokṣaprāptikathanaṃnāmā'ṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: