Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
iti tadvacanaṃ śrutvā pṛthurvismitamānasaḥ |
saṃpūjya nāradaṃ samyagvisasarja tadā priye || 1 ||
[Analyze grammar]

purā'vaṃtīpure kaścidvipra āsīddhaneśvaraḥ |
brahmakarmaparibhraṣṭaḥ pāpakarmā sudurmatiḥ || 2 ||
[Analyze grammar]

deśāddeśātaraṃ gacchankrayavikrayakāraṇāt |
māhiṣmatīpurīmāgātkadācitsa dhaneśvaraḥ || 3 ||
[Analyze grammar]

mahiṣeṇa kṛtā pūrvaṃ tasmānmāhiṣmatīti sā |
yasyā vapragatā bhāti narmadā pāpanāśinī || 4 ||
[Analyze grammar]

kārtikavratinastatra nānādeśā'gatānnarān |
sa dṛṣṭvā vikrayaṃ kurvanmāsamekamuvāsa saḥ || 5 ||
[Analyze grammar]

sa nityaṃ narmadātīre bhramanvikrayakāraṇāt |
dadarśa brāhmaṇānsnānajapadevārcane sthitān || 6 ||
[Analyze grammar]

kāṃścitpurāṇaṃ paṭhataḥ kāṃścicca śravaṇe ratān |
nṛtyagāyanavāditraviṣṇuśravaṇatatparān || 7 ||
[Analyze grammar]

udyāpanavidhau saktānkāṃścijjāgaraṇe ratān |
vipragopūjanaratāndīpadānaratāṃstathā || 8 ||
[Analyze grammar]

dadarśa kautukāviṣṭastatratatra dhaneśvaraḥ |
nityaṃ paribhramaṃstatra darśanasparśabhāṣaṇāt || 9 ||
[Analyze grammar]

vaiṣṇavānāṃ tathā viṣṇornāmaśrāvādi so'labhat |
evaṃ māsaṃ sthitastasyā narmadāyāstaṭe dvijaḥ || 10 ||
[Analyze grammar]

tāvatkṛṣṇā'hinā daṣṭo vihvalaḥ sa papāta ha |
atha dehaparityaktaṃ taṃ vaddhvā yamakiṃkarāḥ || 11 ||
[Analyze grammar]

yamājñayā kuṃbhipāke cikṣipustaṃ dhaneśvaram |
yāvatkṣiptaśca tatrāsau tāvacchītalatāṃ yayau || 12 ||
[Analyze grammar]

kuṃbhīpāko yathā vahniḥ prahlādakṣepaṇātpurā |
yamastu kautukaṃ dṛṣṭvā papracchānīya taṃ tataḥ || 13 ||
[Analyze grammar]

tāvadabhyāgatastatra nāradaḥ prāha satvaram |
nārada uvāca |
naivā'yaṃ nirayānbhoktumarho hyaruṇanaṃdana || 14 ||
[Analyze grammar]

yasmādaṃte'sya saṃjātaṃ karma yannirayāpaham |
yaḥ puṇyakarmiṇāṃ kuryāddarśanasparśabhāṣaṇam || 15 ||
[Analyze grammar]

tataḥ ṣaḍaṃśamāpnoti puṇyasya niyataṃ naraḥ |
sakhyaṃ tu taistu saṃsargaṃ kṛtavānvai dhaneśvaraḥ || 16 ||
[Analyze grammar]

kārtikavratibhirmāsaṃ teṣāṃ puṇyāṃśabhāgayam || 17 ||
[Analyze grammar]

tasmādakāmapuṇyo hi yakṣayonisthito hyayam |
vilokya nirayānsarvānpāpabhogapradarśakān || 18 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ityuktvā gatavati nārade sa sauristadvākyaśravaṇavibuddhatatsukarmā |
taṃ vipraṃ punaranayatsvakiṃkareṇa tānsarvānnirayagaṇānpradarśayiṣyan || 19 ||
[Analyze grammar]

tato dhaneśvaraṃ nītvā nirayānpretapo'bravīt |
darśayiṣyaṃstu tānsarvānyamānujñākarastadā || 20 ||
[Analyze grammar]

pretapa uvāca |
paśyemānnirayānghorāndhaneśvara mahābhayān |
eṣu pāpakarā nityaṃ pacyaṃte yamakiṃkaraiḥ || 21 ||
[Analyze grammar]

akāmātpātakaṃ śuṣkaṃ kāmādārdramudāhṛtam |
ārdraśuṣkādibhiḥ pāpairdviprakārānavasthitān || 22 ||
[Analyze grammar]

caturāśītisaṃkhyākaiḥ pṛthagbhedairavasthitān |
yatprakīrṇamapāṃkteyaṃ malinīkaraṇaṃ tathā || 23 ||
[Analyze grammar]

jātibhraṃśakaraṃ tadvadupapātakasaṃjñakam |
atipāpaṃ mahāpāpaṃ saptadhā pātakaṃ smṛtam || 24 ||
[Analyze grammar]

ebhiḥ saptasu pacyaṃte nirayeṣu yathākramam |
kārtikavratibhiryasmātsaṃsargo hyabhavattava || 25 ||
[Analyze grammar]

tatpuṇyopacayādete nirhṛtā nirayāḥ khalu |
śrīkṛṣṇa uvāca |
darśayitveti nirayānpretapastamathāharat || 26 ||
[Analyze grammar]

dhaneśvaraṃ yakṣalokaṃ yakṣaścā'bhūtsa tatra hi |
dhanadasyā'nugaḥ so'yaṃ dhanayakṣeti viśrutaḥ || 27 ||
[Analyze grammar]

sūta uvāca |
ityuktvā vāsudevo'sau satyabhāmāmatipriyam |
sāyaṃsaṃdhyāvidhiṃ kartuṃ jagāma jananīgṛham || 28 ||
[Analyze grammar]

brahmovāca |
evaṃprabhāvaḥ khalu kārtiko'yaṃ muktiprado bhuktikaraśca yasmāt |
prayāṃtyanekā'rjitapātakāni vratasya saṃdarśayato'pi muktim || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye dhaneśvarayakṣajanmaprāptivarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: