Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
kadācidviṣṇudāso'tha kṛtvā nityavidhiṃ dvija |
sa pākamakarottāvadaharatko'pyalakṣitaḥ || 1 ||
[Analyze grammar]

tamadṛṣṭvā'pyasau pākaṃ punarnaivā'karottadā |
sāyaṃkālā'rcanasyā'sau vratabhaṃgabhayāddvijaḥ || 2 ||
[Analyze grammar]

dvitīye'hni punaḥ pākaṃ kṛtvā yāvatsa viṣṇave |
upahārārpaṇaṃ kartuṃ gataḥ ko'pyaharatpunaḥ || 3 ||
[Analyze grammar]

evaṃ saptadinaṃ tasya pākaṃ ko'pyaharannṛpa |
tataḥ savismayaścātha manasyevamadhārayat || 4 ||
[Analyze grammar]

aho nityaṃ samabhyetya kaḥ pākaṃ harate mama |
kṣetrasaṃnyāsinaḥ sthānaṃ na tyājyaṃ mama sarvathā || 5 ||
[Analyze grammar]

punaḥ pākaṃ vidhāyā'tra bhujyate yadi cenmayā |
sāyaṃkālā'rcanaṃ caiva parityājyaṃ kathaṃ bhavet || 6 ||
[Analyze grammar]

yadi pākaṃ vidhāyaivaṃ bhoktavyaṃ tu mayā na tat |
anivedya harau sarvaṃ vaiṣṇavairnaiva bhujyate || 7 ||
[Analyze grammar]

upoṣito'haṃ saptā'haṃ tiṣṭhāmyatra vratasthitaḥ |
adyasaṃrakṣaṇaṃ samyakpākasyā'tra karomyaham || 8 ||
[Analyze grammar]

iti pākaṃ vidhāyā'sau tatraivā'lakṣitaḥ sthitaḥ |
tāvaddadarśa caṃḍālaṃ pākānnaharaṇe sthitam || 9 ||
[Analyze grammar]

kṣutkṣāmaṃ dīnavadanamasthicarmā'vaśeṣitam |
tamālokya dvijāgryo'bhūtkṛpayā'nvitamānasaḥ || 10 ||
[Analyze grammar]

vilokyā'nnaharaṃ viprastiṣṭhatiṣṭhetyabhāṣata |
kathamaśnāsi tadrūkṣaṃ ghṛtametadgṛhāṇa bhoḥ || 11 ||
[Analyze grammar]

itthaṃ vadaṃtaṃ viprāgryamāyāṃtaṃ sa vilokya ca |
vegādadhāvattadbhītyā mṛrcchitaśca papāta ha || 12 ||
[Analyze grammar]

bhītaṃ saṃmūrcchitaṃ dṛṣṭvā caṃḍālaṃ sa dvijāgraṇīḥ |
vegādabhyetya kṛpayā svavastrāṃtairavījayat || 13 ||
[Analyze grammar]

athotthitaṃ tamevāsau viṣṇudāso vyalokayat |
sākṣānnārāyaṇaṃ devaṃ śaṃkhacakragadādharam || 14 ||
[Analyze grammar]

taṃ dṛṣṭvā sāttvikairbhāvairāvṛto dvijasattamaḥ |
stotuṃ caiva namaskartuṃ tadā nā'laṃ babhūva saḥ || 15 ||
[Analyze grammar]

atha śakrādayo devāstatraivābhyāyayustadā |
gaṃdharvāpsarasaścā'pi jaguśca nanṛturmudā || 16 ||
[Analyze grammar]

vimānaśatasaṃkīrṇaṃ devarṣiśatasaṃkulam |
gītavāditranirghoṣaṃ sthānaṃ tadabhavattadā || 17 ||
[Analyze grammar]

tato viṣṇuḥ samāliṃgya svabhaktaṃ sāttvikavratam |
sārūpyamātmano dattvā'nayadvaikuṇṭhamaṃdiram || 18 ||
[Analyze grammar]

vimānavarasaṃsthaṃ taṃ gacchaṃtaṃ viṣṇusannidhim |
dīkṣitaścolanṛpatirviṣṇudāsaṃ dadarśa saḥ || 19 ||
[Analyze grammar]

vaikuṇṭhabhuvanaṃ yāṃtaṃ viṣṇudāsaṃ vilokya saḥ |
svaguruṃ mudgalaṃ vegādāhūyetthaṃ vaco'bravīt || 20 ||
[Analyze grammar]

cola uvāca |
yatsparddhayā mayā caiva yajñadānādikaṃ kṛtam |
sa viṣṇurūpadhṛgvipro yāti vaikuṇṭhamaṃdiram || 21 ||
[Analyze grammar]

dīkṣitena mayā samyaksatre'sminvaiṣṇave tvayā |
hutamagnau kṛtā viprā dānādyaiḥ pūrṇamānasāḥ || 22 ||
[Analyze grammar]

naivā'dyāpi sa me devaḥ prasanno jāyate dhruvam |
viṣṇudāsasya bhaktyaiva sākṣātkāraṃ dadau hariḥ || 23 ||
[Analyze grammar]

tasmāddānaiśca yajñaiśca naiva viṣṇuḥ prasīdati |
bhaktireva paraṃ tasya nidānaṃ darśane vibhoḥ || 24 ||
[Analyze grammar]

gaṇāvūcatuḥ |
ityuktvā bhāgineyaṃ svamabhyaṣiṃcannṛpāsane |
ābālyāddīkṣito yajñe hyaputratvamagādyataḥ || 25 ||
[Analyze grammar]

tasmādadyā'pi taddeśe sadā rājyāṃ'śabhāginaḥ |
svasreyā eva jāyaṃte tatkṛtāvadhivartinaḥ || 26 ||
[Analyze grammar]

yajñavāṭaṃ tato'bhyetya yajñakuṇḍāgrataḥ sthitaḥ |
triruccairvyājahārā'śu viṣṇuṃ saṃbodhayaṃstadā || 27 ||
[Analyze grammar]

viṣṇo bhaktiṃ sthirāṃ dehi manovākkāya karmabhiḥ |
ityuktvā so'patadvahnau sarveṣāmeva paśyatām || 28 ||
[Analyze grammar]

mudgalastu tadā krodhācchikhāmutpāṭayatsvakām |
tatastvadyāpi tadgotre mudgalā viśikhā babhuḥ || 29 ||
[Analyze grammar]

tāvadāvirabhūdviṣṇuḥ kuṇḍāgnau bhaktavatsalaḥ |
tamāliṃgya vimānāgryaṃ samārohayadacyutaḥ || 30 ||
[Analyze grammar]

tamāliṃgyā'tmasārūpyaṃ dattvā vaikuṇṭhamaṃdiram |
tenaiva saha deveśo jagāma tridaśairvṛtaḥ || 31 ||
[Analyze grammar]

nārada uvāca |
yo viṣṇudāsaḥ sa tu puṇyaśīlo yaścolabhūpaḥ sa suśīlanāmā |
etāvubhau tatsamarūpabhājau dvāḥsthau kṛtau tena ramāpriyeṇa || 32 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye colaviṣṇudāsamuktikathanaṃnāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: