Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
te gaṇādhipatīndṛṣṭvā naṃdībhamukhaṣaṇmukhān |
amarṣādabhyadhāvaṃta dvaṃdvayuddhāya dānavāḥ || 1 ||
[Analyze grammar]

naṃdinaṃ kālanemiśca śumbho laṃbodaraṃ tathā |
niśumbhaḥ ṣaṇmukhaṃ vegādabhyadhāvata daṃśitaḥ || 2 ||
[Analyze grammar]

niśumbhaḥ kārtikeyasya mayūraṃ paṃcabhiḥ śaraiḥ |
hṛdi vivyādha vegena mūrcchitaḥ sa papāta ca || 3 ||
[Analyze grammar]

tataḥ śaktidharaḥ śaktiṃ yāvajjagrāha roṣitaḥ |
tāvanniśuṃbho vegena svaśaktyā tamapātayat || 4 ||
[Analyze grammar]

naṃdīśvaraḥ śaravrātaiḥ kālanemimavadhyata |
saptabhiśca hayānketuṃ tribhiḥ sārathimacchinat || 5 ||
[Analyze grammar]

kālanemistu saṃkruddho dhanuściccheda naṃdinaḥ |
tadapāsya sa śūlena taṃ vakṣasyahanadbalī || 6 ||
[Analyze grammar]

sa śūlabhinnahṛdayo hatāśvo hatasārathiḥ |
adreḥ śikharamāmucya śailādiṃ so'pyapātayat || 7 ||
[Analyze grammar]

atha śumbho gaṇeśaśca rathamūṣakavāhanau |
yudhyamānau śaravrātaiḥ parasparamavidhyatām || 8 ||
[Analyze grammar]

gaṇeśastu tadā śumbhaṃ hṛdi vivyādha patriṇā |
sārathiṃ ca tribhirbāṇaiḥ pātayāmāsa bhūtale || 9 ||
[Analyze grammar]

tato'tikruddhaḥ śumbho'pi bāṇaṣaṣṭyā gaṇādhipam |
mūṣakaṃ ca tribhirviddhvā nanāda jaladasvanaḥ || 10 ||
[Analyze grammar]

mūṣakaḥ śarabhinnāṃgaścacāla dṛḍhavedanaḥ |
laṃbodaraśca patitaḥ padātirabhavannṛpa || 11 ||
[Analyze grammar]

tato laṃbodaraḥ śumbhaṃ hatvā paraśunā hṛdi |
apātayattadā bhūmau mūṣakaṃ cāruhatpunaḥ || 12 ||
[Analyze grammar]

kālanemirniśuṃbhaścā'pyubhau laṃbodaraṃ śaraiḥ |
yugapajjaghnatuḥ krodhāttotrairiva mahādvipam || 13 ||
[Analyze grammar]

taṃ pīḍayamānamālokya vīrabhadro mahābalaḥ |
abhyadhāvata vegena bhūtakoṭiyutastadā || 14 ||
[Analyze grammar]

kūṣmāṃḍabhairavāścā'pi vetālā yoginīgaṇāḥ |
piśācayoginīsaṃghā gaṇāścā'pi tamanvayuḥ || 15 ||
[Analyze grammar]

tataḥ kilakilāśabdaiḥ siṃhanādaiḥ sughargharaiḥ |
bherītālamṛdaṃgaiśca pṛthivī samakaṃpata || 16 ||
[Analyze grammar]

tato bhūtānyadhāvaṃta bhakṣayaṃtisma dānavān |
utpataṃtyāpataṃti sma nanṛtuśca raṇāṃgaṇe || 17 ||
[Analyze grammar]

nandī ca kārtikeyaśca samāśvasya tvaratvitau |
nijaghnatū raṇe daityānniraṃtaraśaravrajaiḥ || 18 ||
[Analyze grammar]

chinnabhinnā hatairdetyaiḥ patitairbhakṣitaistadā |
vyākulā sā'bhavatsenā viṣaṇṇavadanā tadā || 19 ||
[Analyze grammar]

pravidhvastāṃ tadā senāṃ dṛṣṭvā sāgaranaṃdanaḥ |
rathenā'tipatākena gaṇānabhiyayau balī || 20 ||
[Analyze grammar]

hastyaśvarathasaṃhrādāḥ śaṃkhabherīsvanāstathā |
abhavansiṃhanādāśca senayorubhayostadā || 21 ||
[Analyze grammar]

jalaṃdharaśaravrātairnīhārapaṭalairiva |
dyāvāpṛthivyorācchinnamaṃtaraṃ samapadyata || 22 ||
[Analyze grammar]

gaṇeśaṃ paṃcabhirviddhvā śailādiṃ navabhiḥ śaraiḥ |
vīrabhadraṃ ca viṃśatyā nanāda jaladasvanaḥ || 23 ||
[Analyze grammar]

kārtikeyastadā daityaṃ śaktyā vivyādha satvaraḥ |
yuyudhe śaktinirbhinnaḥ kiṃcidvyākulamānasaḥ || 24 ||
[Analyze grammar]

tataḥ krodhaparītākṣaḥ kārtikeyaṃ jalaṃdharaḥ |
gadayā tāḍayāmāsa sa ca bhūmitale'patat || 25 ||
[Analyze grammar]

tathaiva naṃdinaṃ vegādapātayata bhūtale |
tato gaṇeśvaraḥ kruddho gadāṃ paraśunā'hanat || 26 ||
[Analyze grammar]

vīrabhadrastribhirbāṇairhṛdi vivyādha dānavam |
saptabhiśca hayānketuṃ dhanuśchatraṃ ca cicchide || 27 ||
[Analyze grammar]

tato'tikruddho daityeṃdraḥ śaktimudyamya dāruṇām |
gaṇeśaṃ pātayāmāsa rathaṃ cā'nyamathā'ruhat || 28 ||
[Analyze grammar]

abhyayādatha vegena vīrabhadraṃ ruṣānvitaḥ |
tatastau sūryasaṃkāśau yuyudhāte parasparam || 29 ||
[Analyze grammar]

vīrabhadraḥ punastasya hayānbāṇairapātayat |
dhanuściccheda daityeṃdraḥ pupluve parighāyudhaḥ || 30 ||
[Analyze grammar]

sa vīrabhadraṃ tvarayā'bhigamya jaghāna daityaḥ parigheṇa mūrdhni |
sa cā'pi vīraḥ pravibhinnamūrddhā papāta bhūmau rudhiraṃ samudgiran || 31 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharopākhyāne vīrabhadrapatananāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: