Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
patitaṃ vīrabhadraṃ tu dṛṣṭvā rudragaṇā bhayāt |
agamaṃste raṇaṃ hitvā krośamānā maheśvaram || 1 ||
[Analyze grammar]

atha kolāhalaṃ śrutvā gaṇānāṃ caṃdraśekharaḥ |
abhyayādvṛṣabhārūḍhaḥ saṃgrāmaṃ prahasanniva || 2 ||
[Analyze grammar]

rudramāyāṃtamālokya siṃhanādairgaṇāḥ punaḥ |
nivṛttāḥ saṃgare daityānnirjaghnuḥ śaravṛṣṭibhiḥ || 3 ||
[Analyze grammar]

daityāśca bhīṣaṇaṃ dṛṣṭvā sarve caiva vidudruvuḥ |
kārtikavratinaṃ dṛṣṭvā pātakānīva tadbhayāt || 4 ||
[Analyze grammar]

jalaṃdharotha tāndaityānnivṛttānprekṣya saṃgare |
roṣādadhāvaccaṃḍīśaṃ muṃcanbāṇānsahasraśaḥ || 5 ||
[Analyze grammar]

śuṃbho niśuṃbho'śvamukhaḥ kālanemirbalāhakaḥ |
khaḍgaromā pracaṃḍaśca ghasmarādyāḥ śivaṃ yayuḥ || 6 ||
[Analyze grammar]

bāṇāṃdhakārasaṃchannaṃ dṛṣṭvā gaṇabalaṃ śivaḥ |
bāṇajālamavācchidya svabāṇairāvṛṇonnabhaḥ || 7 ||
[Analyze grammar]

daityāṃśca bāṇavātyābhiḥ pīḍitānakarottadā |
pracaṃḍabāṇajālaughairapātayata bhūtale || 8 ||
[Analyze grammar]

khaḍgaromṇaḥ śiraḥ kāyāttadā paraśunā'cchinat |
balāhakasya ca śiraḥ khaṭvāṃgenā'karoddvidhā || 9 ||
[Analyze grammar]

baddhvā ca ghasmaraṃ daityaṃ pāśenābhyahanadbhuvi |
vṛṣabheṇa hatāḥ kecitkecidbāṇairnipātitāḥ || 10 ||
[Analyze grammar]

na śekurasurāḥ sthātuṃ gajāḥ siṃhārditā iva |
tataḥ krodhaparītātmā vegādrudraṃ jalaṃdharaḥ || 11 ||
[Analyze grammar]

āhvayāmāsa samare tīvrāśanisamasvanaḥ |
jalaṃdhara uvāca |
yudhyasva ca mayā sārddhaṃ kimebhirnihitaistava || 12 ||
[Analyze grammar]

yacca kiṃcidbalaṃ te'sti taddarśaya jaṭādhara |
ityuktvā bāṇasaptatyā jaghāna vṛṣabhadhvajam || 13 ||
[Analyze grammar]

tānprāptānniśitairbāṇaiściccheda prahasanniva |
tato hayāndhvajaṃ chatraṃ dhanuściccheda śaktibhiḥ || 14 ||
[Analyze grammar]

sa cchinnadhanvā viratho gadāmudyamya vegavān |
abhyadhāvacchivastāvadgadāṃ bāṇairdvidhā'cchinat || 15 ||
[Analyze grammar]

tathā'pi muṣṭimudyamya yayau rudraṃ jighāṃsayā |
tāvacchivena bāṇaughaiḥ krośamātramapākṛtaḥ || 16 ||
[Analyze grammar]

tato jalaṃdharo daityo matvā rudraṃ balādhikam |
sasarja māyāṃ gāṃdharvīmadbhutāṃ rudramohinīm || 17 ||
[Analyze grammar]

tato jaguśca nanṛturgaṃdharvāpsarasāṃ gaṇāḥ |
tālaveṇumṛdaṃgādyānvādayaṃti sma cā'pare || 18 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ rudro nādavimohitaḥ |
patitānyapi śastrāṇi karebhyo na viveda saḥ || 19 ||
[Analyze grammar]

ekāgrībhūtamālokya rudraṃ daityo jalaṃdharaḥ |
kāmārtaḥ sa jagāmāśu yatra gaurī sthitā'bhavat || 20 ||
[Analyze grammar]

yuddhe śuṃbhaniśuṃbhākhyau sthāpayitvā mahābalī |
daśadordaṃḍapacāsyastrinetraśca jaṭādharaḥ || 21 ||
[Analyze grammar]

mahāvṛṣabhamārūḍhaḥ sa babhūva jalaṃdharaḥ |
atho rudraṃ samāyāṃtamālokya bhavavallabhā || 22 ||
[Analyze grammar]

abhyāyayau sakhīmadhyāttaddarśanapathe'bhavat |
yāvaddadarśa cārvaṃgī pārvatī danujeśvaraḥ || 23 ||
[Analyze grammar]

tāvatsvavīryaṃ mumuce jaḍāṃgaścā'bhavattadā |
atha jñātvā tadā gaurī dānavaṃ bhayavihvalā || 24 ||
[Analyze grammar]

jagāmā'ntarhitā vegātsā tadottaramānase |
tāmadṛṣṭvā tato daityaḥ kṣaṇādvidyullatāmiva || 25 ||
[Analyze grammar]

javenā'gātpunaryuddhaṃ yatra devo vṛṣadhvajaḥ |
pārvatyapi bhayādviṣṇuṃ sasmāra manasā tadā || 26 ||
[Analyze grammar]

tāvaddadarśa taṃ devaṃ sūpaviṣṭaṃ samīpagam |
pārvatyuvāca |
viṣṇo jalaṃdharo daityaḥ kṛtavānparamādbhutam || 27 ||
[Analyze grammar]

tatkiṃ na viditaṃ te'sti ceṣṭitaṃ tasya durmateḥ |
viṣṇuruvāca |
tenaiva darśitaḥ paṃthā vayamapyanvayāmahe || 28 ||
[Analyze grammar]

nā'nyathā sa bhavedvadhyaḥ pātivratyasurakṣitḥ |
nārada uvāca |
jagāma viṣṇurityuktvā punarjālaṃdharaṃ puram || 29 ||
[Analyze grammar]

atha rudraśca gaṃdharvā'nugataḥ saṃgare sthitaḥ |
aṃtardhānaṃ gatāṃ māyāṃ dṛṣṭvā sa bubudhe tadā || 30 ||
[Analyze grammar]

tato bhavo vismitamānasaḥ punarjagāma yuddhāya jalaṃdharaṃ ruṣā |
sa cā'pi daityaḥ punarāgataṃ śivaṃ dṛṣṭvā śaraughaiḥ samavākiradraṇe || 31 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharopākhyāne śivajalaṃdharayuddhavarṇanaṃnāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: