Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
nāḍīdvayāvaśiṣṭāyāṃ rātryāṃ gacchejjalāśayam |
tulasīmṛttikāyuktaḥ savastrakalaśo mune || 1 ||
[Analyze grammar]

āgatya toyanikaṭe tīre saṃsthāpya pātrakam |
pādaprakṣālanaṃ kṛtvā deśakālādi coccaret || 2 ||
[Analyze grammar]

smaredgaṃgādikā nadyo viṣṇuśarvādidevatāḥ |
nābhimātre jale sthitvā maṃtrametamudīrayet || 3 ||
[Analyze grammar]

kārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana |
prītyarthaṃ tava deveśa dāmodara mayā saha || 4 ||
[Analyze grammar]

nitye naimittike kṛtvā kārtike pāpanāśana |
snānaṃ cārghaṃ pradāsyāmi nirvighnaṃ kuru keśava || 5 ||
[Analyze grammar]

tīrthādidevatābhyaśca kramādarghyādi dāpayet |
gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare || 6 ||
[Analyze grammar]

namaḥ kamalanābhāya namaste jalaśāyine |
namaste'stu hṛṣīkeśa gṛhāṇārghyaṃ namo'stu te || 7 ||
[Analyze grammar]

vratinaḥ kārtike māsi snātasya vidhivanmama |
gṛhāṇārghyaṃ mayā dattaṃ danujeṃdraniṣūdana || 8 ||
[Analyze grammar]

kiraṇā dhūtapāpā ca puṇyatoyā sarasvatī |
gaṃgā ca yamunā caiva paṃcanadyaḥ punaṃtu mām || 9 ||
[Analyze grammar]

anyāsāṃ ca nadīnāṃ ca dadyādarghyaṃ yathāvidhi |
jāhnavīsmaraṇaṃ kuryātsarvatīrtheṣu mānavaḥ || 10 ||
[Analyze grammar]

nānyattīrthaṃ tu jāhnavyāṃ smaraṇīyaṃ kadācana |
etānmaṃtrānsamuccārya malasnānaṃ samācaret || 11 ||
[Analyze grammar]

mṛtsnānaṃ ca pitṛsnānaṃ gurusnānaṃ tataḥ param |
tatastu pāvamānībhirabhiṣiṃcetsvamastakam || 12 ||
[Analyze grammar]

aghamarṣaṇakaṃ kṛtvā snānāṃgaṃ tarpaṇaṃ tathā |
tataḥ puruṣasūktena jalaṃ śirasi siṃcayet || 13 ||
[Analyze grammar]

tatastu bahirāgatya tīrthaṃ śirasi nikṣipet |
tīrthaṃ pītvā trivāraṃ tu tulasīṃ gṛhya pāṇinā || 14 ||
[Analyze grammar]

tato jalādviniṣkramya cāṃcalaṃ pīḍayedbahiḥ |
yanmayā dūṣitaṃ toyaṃ śārīramalasaṃcayaiḥ || 15 ||
[Analyze grammar]

taddoṣaparihārārthaṃ yakṣmaṇaṃ tarpayāmyaham |
vastraniṣpīḍanaṃ kṛtvā kuryācca tilakādikam || 16 ||
[Analyze grammar]

sūta uvāca |
śṛṇudhvamṛṣayaḥ sarve kārtikasnānajaṃ phalam |
aruṇaṃ prati sūryeṇa yaduktaṃ ca savistaram || 17 ||
[Analyze grammar]

aruṇa uvāca |
kasmiṃstīrthe viśeṣeṇa phalaṃ kārtikasaṃbhavam |
kṣetre vā etadā'khyāhi bhagavansnānayogataḥ || 18 ||
[Analyze grammar]

sūrya uvāca |
yatra kutrā'pi kartavyaṃ jale snānaṃ tu kārtikaṃ |
uṣṇodakena kartavyaṃ snānaṃ kutrā'pi kārtike || 19 ||
[Analyze grammar]

tato daśaguṇaṃ puṇyaṃ śītatoyanimajjanāt |
tataḥ śataguṇaṃ puṇyaṃ bahiḥ kūpodake kṛtam || 20 ||
[Analyze grammar]

kūpātsahasraguṇitaṃ phalaṃ vāpīniṣekataḥ |
tato'yutaguṇaṃ puṇyaṃ taḍāgasnānato bhavet || 21 ||
[Analyze grammar]

tato daśaguṇaṃ puṇyaṃ nirjhareṣu nimajjanāt |
tato'dhikataraṃ puṇyaṃ nadīsnānasya kārtike || 22 ||
[Analyze grammar]

nadyā daśaguṇaṃ proktaṃ tīrthasnānaṃ khagottama |
tato daśaguṇaṃ puṇyaṃ nadyoryatra ca saṃgamaḥ || 23 ||
[Analyze grammar]

nadītrayasya saṃyoge puṇyasyāṃ'to na vidyate |
siṃdhuḥ kṛṣṇā ca veṇī ca yamunā ca sarasvatī || 24 ||
[Analyze grammar]

godāvarī vipāśā ca narmadā tamasā mahī |
kāverī śarayūḥ śiprā tathā carmaṇvatī nadī || 25 ||
[Analyze grammar]

vitastā vedikā śoṇo vetravatyaparājitā |
gaṃḍakī gomatī pūrṇā brahmaputrā sarovaram || 26 ||
[Analyze grammar]

vāgmatī ca śatadruśca tathā badarikāśramaḥ |
durlabhāḥ kārtike tvete tīrthānyatha nibodha me || 27 ||
[Analyze grammar]

sarvebhyaśca sthalebhyaśca āryāvartaṃ tu puṇyadam |
kolhāpurī tataḥ śreṣṭhā tataḥ kāṃcīdvayaṃ smṛtam || 28 ||
[Analyze grammar]

anaṃtasenavasatirvarāhakṣetrameva ca |
cakrakṣetraṃ tataḥ puṇyaṃ muktikṣetraṃ tato'dhikam || 29 ||
[Analyze grammar]

avaṃtikā tataḥ śreṣṭhā tato badarikāśramaḥ |
ayodhyā ca tataḥ śreṣṭhā gaṃgādvāraṃ tato'dhikam || 30 ||
[Analyze grammar]

tataḥ kanakhalaṃ tīrthaṃ tato madhupurī varā |
eko'pi kārtiko māso mathurāyamunājale || 31 ||
[Analyze grammar]

yaiḥ snātaste tu vaikuṃṭhe bahukālaṃ vasaṃti hi |
rādhādāmodarastatra svayaṃ snātastu kārtike || 32 ||
[Analyze grammar]

ato madhupurī śreṣṭhā yamunā ca viśeṣataḥ || 33 ||
[Analyze grammar]

dvārāvatī tataḥ śreṣṭhā pratyahaṃ snāti keśavaḥ |
ṣoḍaśastrīsahasreṇa sārddhaṃ yādavasaṃyutaḥ || 34 ||
[Analyze grammar]

dvārakāyāṃ mṛttikāyāstilako yena mastake |
dhāryate'sau naro jñeyo jīvanmukto na saṃśayaḥ |
dvārakāsnānamāhātmyaṃ na vaktuṃ śakyate mayā || 35 ||
[Analyze grammar]

goviṃdārpitacittānāṃ jāyate puṇyabhāskarā |
tato bhāgīrathī śreṣṭhā yatra viṃdhyena saṃgatā || 36 ||
[Analyze grammar]

tasmāddaśaguṇaṃ puṇyaṃ tīrtharāje'tra jāyate || 37 ||
[Analyze grammar]

kalau daśasahasrāṃ'te viṣṇustyakṣyati medinīm |
tadarddhaṃ jāhnavītoyaṃ tadardhaṃ devatāgaṇāḥ || 38 ||
[Analyze grammar]

yāvattiṣṭhati gaṃgā'tra tāvattīrthāni saṃti ca |
svasvasthāne nṛṇāṃ pāpaṃ tāvadeva haraṃti ca || 39 ||
[Analyze grammar]

yadaiva gaṃgā naṣṭā syātko vā tatpāpamāharet |
vicāryaivaṃ sutīrthāni gamiṣyaṃti dharātale || 40 ||
[Analyze grammar]

tasmānmunīśvarāḥ sarve yāvattiṣṭhati jāhnavī |
tāvacca kriyatāṃ dharmastato bhūmau nilīyatām || 41 ||
[Analyze grammar]

samādhiṃ gṛhya sudṛḍhāṃ yāvatkṛtayugaṃ bhavet |
anyathā kalikālena bhraṃśanīyo bhavetsudhīḥ || 42 ||
[Analyze grammar]

tataḥ śreṣṭhatarā kāśī yasyā nāśo na jāyate |
yadāśrayeṇa gaṃgāpi sarvapāpaṃ vyapohati || 43 ||
[Analyze grammar]

kāśikāyā naiva nāśo brahmaṇyapi mṛte sati |
yaddarśanārthaṃ gaṃgā'pi jātā cottaravāhinī |
tasyāṃ paṃcanadaṃ tīrthaṃ triṣu lokeṣu viśrutam || 44 ||
[Analyze grammar]

āgate kārtike māsi rauravaṃ narakaṃ gatāḥ |
ākrośaṃte tu pitaro vaṃśe'smākaṃ bhaviṣyati || 45 ||
[Analyze grammar]

kaścidbhāgyavatāṃ śreṣṭho gatvā paṃcanade śubhe |
asmākaṃ tarpaṇaṃ kuryānnarakārṇavatārakam || 46 ||
[Analyze grammar]

tīrtharājāditīrthāni prāpte kārtikamāsake |
snānārthaṃ pañcagaṃgaṃ tu samāyāṃti na saṃśayaḥ || 47 ||
[Analyze grammar]

kṛtvā tu lakṣapāpāni snātvā paṃcanade śubhe |
biṃdumādhavamabhyarcya vilayaṃ yāṃti tatkṣaṇāt || 48 ||
[Analyze grammar]

yaiḥ snātaṃ kārtike māsi sakṛtpaṃcanade śubhe |
sarvatīrthakṛtāsnānātphalaṃ koṭiguṇaṃ bhavet || 49 ||
[Analyze grammar]

brahmovāca |
kārtike māsi kāveryyāṃ yaḥ snānaṃ kartumicchati |
tāvatā vai vimuktā'gho viṣṇusāyujyamāpnuyāt || 50 ||
[Analyze grammar]

kāveryyāścaiva māhātmyaṃ ko vadetparamuttamam |
atra te varṇayiṣyāmi itihāsaṃ purātanam || 51 ||
[Analyze grammar]

kāveryā viṣaye brahmansāvadhānamanāḥ śṛṇu |
gautamyā uttare tīre viṣṇupādābjasaṃbhavā || 52 ||
[Analyze grammar]

gaṃgā trailokyapāpaghnī vartate lokapūjitā |
sā gaṃgā ciṃtayāmāsa kadācitpāpaśaṃkitā || 53 ||
[Analyze grammar]

sarvalokāḥ samāgatya mayi pāpaṃ tyajaṃti hi |
tatpāpaṃ tu kathaṃ gacchediti cintāparā tadā || 54 ||
[Analyze grammar]

praṣṭuṃ jagāma kailāsaṃ girijāvallabhaṃ bhavam |
tatra dṛṣṭvā mahārudraṃ provāca haripādajā || 55 ||
[Analyze grammar]

gaṅgovāca |
mahārudra namaste'stu tvāṃ praṣṭumahamāgatā |
sarve lokāḥ samāgatya mayi pāpaṃ tyajaṃti hi || 56 ||
[Analyze grammar]

tatpāpaṃ tu mayā soḍhuṃ na śakyaṃ pārvatīpate |
yenopāyena tatpāpaṃ nā'gacchenmama tadvada || 57 ||
[Analyze grammar]

evaṃ gaṃgāvacaḥ śrutvā pratyāha parameśvaraḥ |
rudra uvāca |
pāpanirharaṇāyādau padmanābhāṃghripaṃkajāt || 58 ||
[Analyze grammar]

prādurbhūtā'si tvaṃ devi kimarthaṃ tapyate tvayā |
pāpaprahārā'dhipatyaṃ kalpitaṃ tava viṣṇunā || 59 ||
[Analyze grammar]

tathā'pi pāpanirhāra upāyaṃ te bravīmyaham |
kaveśca tanayā devī kāverī saritāṃ varā || 60 ||
[Analyze grammar]

sarvotkṛṣṭā ca sarveṣāṃ harerbalavaśāttu sā |
sarvapāpapraharaṇe sāmarthyaṃ tatra vartate || 61 ||
[Analyze grammar]

kārtike māsi kāveryāṃ yaḥ snānaṃ kurute naraḥ |
sa tu pāpavinirmukto yāti viṣṇoḥ paraṃ padam || 62 ||
[Analyze grammar]

tasmāttāṃ gaccha devi tvaṃ tataḥ pāpādvimokṣyase |
ityuktā sā tadāgacchatkāverīṃ pāpahāriṇīm || 63 ||
[Analyze grammar]

tajjalasparśamātreṇa kārtike viṣṇupādajā |
nirdhūtapātakā gaṃgā jagāma svaniketanam || 64 ||
[Analyze grammar]

kārtike prativarṣaṃ tu gaṃgā trailokyapāvanīm |
snātuṃ bhaktyā samāyāti kāverīṃ pāpahāriṇīm || 65 ||
[Analyze grammar]

tajjalasparśamātreṇa kārtike viṣṇupādajā |
nirdhūtapātakā gaṃgā jagāma svaniketanam || 66 ||
[Analyze grammar]

tasmācchastaṃ tulāsnānaṃ kāveryyāṃ śasyate budhaiḥ |
yaḥ kāveryāṃ tulāsnānaṃ bhaktyā tu kurute mune || 67 ||
[Analyze grammar]

vimuktaduritaḥ sadyastato yāti parāṃ gatim |
tasmātsnānaṃ tu kāveryāṃ kārtike māsi śasyate || 68 ||
[Analyze grammar]

itihāsamimaṃ śrutvā kārtikavratatatparaḥ |
sa kāverī snānaphalaṃ prāpnoti ca parāṃ gatim || 69 ||
[Analyze grammar]

rātriśeṣe bhavetsnānamuttamaṃ viṣṇutuṣṭikṛt |
sūryodaye madhyamaṃ syādyāvannā'stā tu kṛttikā || 70 ||
[Analyze grammar]

tāvadeva bhavetsnānamanyathā tanna kārtikam |
snānaṃ strībhirvidhātavyaṃ gṛhītvā'jñāṃ dhavasya ca || 71 ||
[Analyze grammar]

apṛṣṭvā yatkṛtaṃ dharmyaṃ bhartāraṃ tatkṣayaṃ nayet |
strīṇāṃ nāstyaparo dharmo bhartāraṃ projjhya kaścana || 72 ||
[Analyze grammar]

kuryātsahasrapāpāni bhartrā'jñāṃ yā samācaret |
saiṣā dharmavatī loke na jāyeta vratādinā || 73 ||
[Analyze grammar]

daridraḥ patito mūrkho dīno'pi yadi cetpatiḥ |
tādṛśaḥ śaraṇaṃ strīṇāṃ tattyāgānnirayaṃ vrajet || 74 ||
[Analyze grammar]

kalau vatsa manuṣyāṇāṃ śaithilyaṃ snānakarmaṇi |
tathāpi kathayiṣyāmi snānaṃ kārtikamāghayoḥ || 75 ||
[Analyze grammar]

yasya hastau ca pādau ca vāṅmanaśca susaṃyatam |
vidyā tapaśca kīrtiśca sa tīrthaphalabhāṅnaraḥ || 76 ||
[Analyze grammar]

aśraddadhānaḥ pāpātmā nāstikaśchinnamānasaḥ |
hetuvādī ca paṃcaite na tīrthaphalabhāginaḥ || 77 ||
[Analyze grammar]

prātarutthāya yo viprastīrthasnāyī sadā bhavet |
sarvapāpavinirmuktaḥ paraṃ brahmā'dhigacchati || 78 ||
[Analyze grammar]

snānaṃ caturvidhaṃ proktaṃ snānavidbhirmanīṣibhiḥ |
vāyavyaṃ vāruṇaṃ divyaṃ brāhmaṃ ceti tathā smṛtam || 79 ||
[Analyze grammar]

vāyavyaṃ gorajaḥsnānaṃ vāruṇaṃ sāgarādiṣu |
brāhmaṃ brāhmaṇamaṃtroktaṃ divyaṃ meghāṃ'bu bhāskaram || 80 ||
[Analyze grammar]

snānānāṃ caiva sarveṣāṃ viśiṣṭaṃ tatra vāruṇam |
brāhmaṇaḥ kṣatriyo vaiśyo maṃtravatsnānamācaret || 81 ||
[Analyze grammar]

tūṣṇīmeva hi śūdrasya strīṇāṃ caiva tathā smṛtam |
bālā ca taruṇī vṛddhā naranārīnapuṃsakāḥ || 82 ||
[Analyze grammar]

pāpaiḥ sarvaiḥ pramucyaṃte snānātkārtikamāghayoḥ |
snātā vai kārtike lokāḥ prāpnuvaṃtīpsitaṃ phalam || 83 ||
[Analyze grammar]

puṣkare tīrthavarye tu naṃdāyāḥ saṃgame purā |
prabhaṃjanaśca muktobhūttadaiva vyāghrajanmataḥ || 84 ||
[Analyze grammar]

naṃdāyā vacanenaiva kārtike sā paraṃ yayau |
evaṃ snānavidhiḥ proktaḥ kiṃ bhūyaḥ śrotumicchasi || 85 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kārtikasnānavidhinirūpaṇaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: