Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
atha kārtikamāsasya dharmānvakṣyāmi nārada |
saṃprāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet || 1 ||
[Analyze grammar]

sa tu mokṣamavāpnoti nātra kāryā vicāraṇā |
sarveṣāmeva dharmāṇāṃ gurupūjā parā matā |
guruśuśrūṣayā sarvaṃ prāpnoti ṛṣisattama || 2 ||
[Analyze grammar]

gurau tuṣṭe ca tuṣṭāḥ syurdevāḥ sarve savāsavā |
gurau ruṣṭe ca ruṣṭāḥ syurdevāḥ sarve savāsavāḥ || 3 ||
[Analyze grammar]

kārtikaṃ māsi saṃprāpte kṛtvā karmāṇi bhūriśaḥ || 4 ||
[Analyze grammar]

akṛtvā guruśuśrūṣāṃ narakāneva viṃdati || 4 ||
[Analyze grammar]

yatkiṃcidvā samādiṣṭo guruṇā tatsamācaret || 5 ||
[Analyze grammar]

ājñapto guruṇā vipra na tadvākyaṃ tu laṃghayet |
yadi duḥkhādikaṃ prāptaṃ guruṃ tu śaraṇaṃ vrajet || 6 ||
[Analyze grammar]

mātṛtve ca pitṛtve ca gurumeva smaredbudhaḥ |
gurau na prāpyate yattannānyatrā'pi hi labhyate || 7 ||
[Analyze grammar]

guruprasādātsarvaṃ tu prāpnotyeva na saṃśayaḥ |
medhāvī kapilaścaiva sumatiśca mahātapāḥ |
gautamasya guroḥ samyaksevayā'maratāṃ gatāḥ || 8 ||
[Analyze grammar]

tasmātsarvaprayatnena kārtike viṣṇutatparaḥ |
gurusevāṃ prakurvīta tato mokṣamavāpnuyāt || 9 ||
[Analyze grammar]

narebhyo vaiṣṇavaṃ dharmaṃ yo dadāti dvijottamaḥ |
sasāgaramahīdāne tatpuṇyaṃ labhate hi saḥ || 10 ||
[Analyze grammar]

tiladhenuṃ hiraṇyaṃ ca rajataṃ bhūmivāsasī |
gopradānāni dāsyaṃti sarvabhāvena suvrata || 11 ||
[Analyze grammar]

sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate ||
sahasrameva dhenūnāṃ śataṃ cānaḍuhāṃ samam || 12 ||
[Analyze grammar]

daśānaḍutsamaṃ yānaṃ daśayānasamo hayaḥ |
hayadāna sahasrebhyo gajadānaṃ viśiṣyate || 13 ||
[Analyze grammar]

gajadānasahasrāṇāṃ svarṇadānaṃ ca tatsamam |
svarṇadānasahasrāṇāṃ vidyādānaṃ ca tatsamam || 14 ||
[Analyze grammar]

vidyādānātkoṭiguṇaṃ bhūmidānaṃ viśiṣyate |
bhūmidānasahasreṇa gopradānaṃ viśiṣyate || 15 ||
[Analyze grammar]

gopradānasahasrebhyo hyannadānaṃ viśiṣyate |
annādhāramidaṃ proktaṃ tasmāddeyaṃ tu kārtike || 16 ||
[Analyze grammar]

parānnavarjanādeva labheccāṃdrāyaṇaṃ phalam |
dinedine'tikṛcchrasya phalaṃ prāpnoti mānavaḥ || 17 ||
[Analyze grammar]

kārtike varjayenmāṃsaṃ sandhānaṃ ca viśeṣataḥ |
rākṣasīṃ yonimāpnoti sakṛnmāṃsasya bhakṣaṇāt || 18 ||
[Analyze grammar]

pravṛttānāṃ tu bhakṣyāṇāṃ kārtike niyame kṛte |
avaśyaṃ viṣṇurūpatvaṃ prāpyate mokṣadaṃ padam || 19 ||
[Analyze grammar]

brāhmaṇebhyo mahīṃ dattvā grahaṇe sūryacaṃdrayoḥ |
yatphalaṃ labhate vatsa tatphalaṃ bhūmiśāyinaḥ || 20 ||
[Analyze grammar]

bhojanaṃ dvijadaṃpatyoḥ pūjanaṃ ca vilepanaiḥ |
kaṃbalāni ca ratnāni vāsāṃsi vividhāni ca || 21 ||
[Analyze grammar]

tūlikāśca pradātavyāḥ pracchādanapaṭaiḥ saha |
upānahāvātapatraṃ kārtike dehi suvrata || 22 ||
[Analyze grammar]

kārtike kṣitiśāyī ca hanyātpāpaṃ yugārjitam |
jāgaraṃ kārtike māsi yaḥ karotyaruṇodaye || 23 ||
[Analyze grammar]

dāmodarāgre devarṣe gosahasraphalaṃ labhet |
nadīsnānaṃ kathā viṣṇorvaiṣṇavānāṃ ca darśanam || 24 ||
[Analyze grammar]

na bhavetkārtike yasya haretpuṇyaṃ daśābdikam |
puṣkaraṃ yaḥ smaretprājñaḥ karmaṇā manasā girā || 25 ||
[Analyze grammar]

kārtike muniśārdūla lakṣakoṭiguṇaṃ bhavet |
prayāgo māghamāse tu puṣkaraṃ kārtike tathā || 26 ||
[Analyze grammar]

avantī mādhave māsi hanyātpāpaṃ yugārjitam |
dhanyāste mānavā loke kalikāle viśeṣataḥ || 27 ||
[Analyze grammar]

ye kurvaṃti narā nityaṃ prītyarthaṃ haripūjanam |
tāritāstaiśca pitaro narakācca na saṃśayaḥ || 28 ||
[Analyze grammar]

kṣīrādisnapanaṃ viṣṇoḥ kriyate pitṛkāraṇāt |
kalpakoṭiṃ divaṃ prāpya vasanti tridivaiḥ saha || 29 ||
[Analyze grammar]

kārtike nārcito yaistu kṛṣṇastu kamalekṣaṇaḥ |
janmakoṭiṣu viprendra na teṣāṃ kamalā gṛhe || 30 ||
[Analyze grammar]

aho muṣṭā vinaṣṭāste patitāḥ kalikandare |
yairnārcito harirbhaktyā kamalairasitaiḥ sitaiḥ || 31 ||
[Analyze grammar]

padmenaikena deveśaṃ yo'rcayetkamalāpatim |
varṣāyutasahasrasya pāpasya kurute kṣayam |
puṣkarārcanayogena śveto muktimavāpa ha || 32 ||
[Analyze grammar]

aparādhasahasrāṇi tathā saptaśatāni ca |
padmenaikena deveśaḥ kṣamate praṇato'rcitaḥ || 33 ||
[Analyze grammar]

tulasīpatralakṣeṇa kārtike yo'rcayeddharim |
patrepatre muniśreṣṭha mauktikaṃ labhate phalam || 34 ||
[Analyze grammar]

mukhe śirasi dehe tu kṛṣṇottīrṇāṃ tu yo vahet |
tulasī kṛṣṇanirmālyairyo gātraṃ parimārjayet |
sarvarogaistathā pāpairmukto bhavati mānavaḥ || 35 ||
[Analyze grammar]

śaṃkhodakaṃ harerbhaktirnirmālyaṃ pādayorjalam |
candanaṃ dhūpaśeṣaṃ ca brahmahatyāpahārakam || 36 ||
[Analyze grammar]

kārtike māsi viprendra prātaḥsnānaparāyaṇaḥ |
viprebhyaścānnadānaṃ tu kuryācchaktyanusārataḥ || 37 ||
[Analyze grammar]

sarveṣāmeva dānānāmannadānaṃ viśiṣyate |
annena jāyate loko hyannenaivā'bhivarddhate || 38 ||
[Analyze grammar]

annaṃ hi sarvabhūtānāṃ prāṇabhūtaṃ paraṃ viduḥ |
annadaḥ sarvado loke sarvayajñādikṛdbhavet || 39 ||
[Analyze grammar]

tīrthasnānena kiṃ tasya devayātrādinā'pi kim |
sarvaṃ saṃpādyate brahmannannadānānna saṃśayaḥ || 40 ||
[Analyze grammar]

satyaketurdvijaḥ pūrvaṃ cānnadānena kevalam |
sarvapuṇyaphalaṃ prāpya mokṣaṃ prāpa sudurlabham || 41 ||
[Analyze grammar]

kārtikavrataniṣṭhastu kuryādgodānamuttamam |
vrataṃ saṃpūrṇatāṃ yāti godānena na saṃśayaḥ || 42 ||
[Analyze grammar]

godānātparamaṃ dānaṃ saṃsārārṇavatārakam |
nāsti nārada loke'sminsuśarmā brāhmaṇo yathā || 43 ||
[Analyze grammar]

kārtike māsi vipreṃdra dattvā dānānyanekaśaḥ |
harismṛtivihīnaścenna punaṃti kadācana || 44 ||
[Analyze grammar]

nāmasmaraṇamāhātmyaṃ mayā vaktuṃ na śakyate |
puṣkareṇa yathā pūrvaṃ nārakīyāśca mocitāḥ || 45 ||
[Analyze grammar]

goviṃda goviṃda hare murāre goviṃda goviṃd mukuṃda kṛṣṇa |
goviṃda goviṃda rathāṃgapāṇe goviṃda dāmodara mādhaveti || 46 ||
[Analyze grammar]

ślokārddhaṃ ślokapādaṃ vā nityaṃ bhāgavatodbhavam |
kārtike yaḥ paṭhanmartyaḥ śraddhābhaktisamanvitaḥ || 47 ||
[Analyze grammar]

yairna śrutaṃ bhāgavataṃ purāṇaṃ nārādhito vai puruṣaḥ purāṇaḥ |
hutaṃ mukhe naiva dharāmarāṇāṃ teṣāṃ vṛthā janma gataṃ narāṇām || 48 ||
[Analyze grammar]

kārtike māsi vipreṃdra yastu gītāṃ paṭhennaraḥ |
tasya puṇyaphalaṃ vaktuṃ mama śaktirna vidyate || 49 ||
[Analyze grammar]

gītāyāstu samaṃ śāstraṃ na bhūtaṃ na bhaviṣyati |
sarvapāpaharā nityaṃ gītaikā mokṣadāyinī || 50 ||
[Analyze grammar]

ekenā'dhyāyapāṭhena sarvapāpakṛto'pi ca |
mucyaṃte narakādghorājjaḍo vai brāhmaṇo yathā || 51 ||
[Analyze grammar]

śāligrāmaśilādānaṃ yaḥ kuryātkārtike mune |
tasya puṇyasya viśrāṃtirviṣṇunā na nirūpitā || 52 ||
[Analyze grammar]

śāligrāmaṃ samabhyarcya śrotriyāya mahāmune |
dānaṃ yaḥ kurute vipra tasya puṇyaphalaṃ śṛṇu || 53 ||
[Analyze grammar]

saptasāgaraparyaṃtaṃ bhūdānādyatphalaṃ bhavet |
śāligrāmaśilādānāttatphalaṃ samavāpnuyāt || 54 ||
[Analyze grammar]

śāligrāmaśilādānātkārtike brāhmaṇī yathā |
vidhavā sadhavā jātā vivāhe paṃcame'hani || 55 ||
[Analyze grammar]

tasmāttu kārtike māsi snānadānapuraḥsaram |
śāligrāmaśilādānaṃ kartavyaṃ nā'tra saṃśayaḥ || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kārtikavratadharmanirūpaṇaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: