Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ caiva tato jayamudīrayet || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta naḥ kathitaṃ puṇyaṃ māhātmyamāśvinasya ca |
bhūyo'nyacchrotumicchāmaḥ kārtikasya ca vaibhavam || 2 ||
[Analyze grammar]

kalau kaluṣacittānāṃ narāṇāṃ pāpakarmaṇām |
saṃsārābdhau nimagnānāmanāyāsena kā gatiḥ || 3 ||
[Analyze grammar]

ko dharmaḥ sarvadharmāṇāmadhiko mokṣasādhakaḥ |
ihā'pi muktido nṛṇāmetattvaṃ kathaya prabho || 4 ||
[Analyze grammar]

sūta uvāca |
bhavadbhiryadahaṃ pṛṣṭastadetatpṛṣṭavānmuniḥ |
nārado brahmaṇaḥ putro brahmāṇaṃ tu jagadgurum || 5 ||
[Analyze grammar]

tathaiva satyabhāmā ca śrīkṛṣṇaṃ jagadīśvaram |
apṛcchatkārtikasyaiva vaibhavaṃ śravaṇotsukā || 6 ||
[Analyze grammar]

vālakhilyaiśca ṛṣibhiryaduktamṛṣisaṃsadi |
śrīsūryāruṇasaṃvādarūpeṇā'timanoharam || 7 ||
[Analyze grammar]

kailāse śaṃkareṇaiva kārtikasya ca vaibhavam |
varṇitaṃ ṣaṇmukhasyāgre nānākhyānasamanvitam || 8 ||
[Analyze grammar]

pṛthuṃ prati nāradena kathitaṃ ca mahātmyakam |
kārtikasya ca vipreṃdrā śrutvā brahmamukhātpurā || 9 ||
[Analyze grammar]

ekadā nārado yogī satyalokamupāgataḥ |
papraccha vinayenaiva sarvalokapitāmaham || 10 ||
[Analyze grammar]

śrīnārada uvāca |
pāpeṃdhanasya ghorasya śuṣkārdrasya ca bhūriśaḥ |
ko vahnirdahate brahmaṃstadbhavānvaktumarhati || 11 ||
[Analyze grammar]

nājñātaṃ triṣu lokeṣu brahmāṃḍāṃtargatasya yat |
vidyate tava deveśa trividhasya suniścitam || 12 ||
[Analyze grammar]

māsānāṃ pravaro māso devānāmuttamottamaḥ |
tīrthāni tadviśeṣeṇa kathayasva pitāmaha || 13 ||
[Analyze grammar]

brahmovāca |
māsānāṃ kārtikaḥ śreṣṭho devānāṃ madhusūdanaḥ |
tīrthaṃ nārāyaṇākhyaṃ hi tritayaṃ durlabhaṃ kalau || 14 ||
[Analyze grammar]

nārada uvāca |
bhagavaṃstava dāso'smi bhakto'smi harivallabha |
vaiṣṇavānbrūhi me dharmānsarvajño'si pitāmaha || 15 ||
[Analyze grammar]

ādau kārtikamāhātmyaṃ vaktumarhasi me prabho |
dīpadānasya māhātmyaṃ vratināṃ niyamāṃstathā || 16 ||
[Analyze grammar]

gopīcaṃdanamāhātmyaṃ tulasyāśca tathā vibho |
dhātryāścaiva ca māhātmyaṃ vidhiṃ snānādikasya ca |
vratāraṃbhaḥ kadā kāryaṃ udyāpanavidhiṃ tathā || 17 ||
[Analyze grammar]

yatkiṃcidvaiṣṇavaṃ dharmaṃ tatsarvaṃ vaktumarhasi |
yenā'haṃ tvatprasādena padaṃ yāsyāmyanāmayam || 18 ||
[Analyze grammar]

sūta uvāca |
iti putravacaḥ śrutvā brahmā harṣasamanvitaḥ |
rādhādāmodaraṃ smṛtvā provāca tanujaṃ prati || 19 ||
[Analyze grammar]

brahmovāca |
sādhu pṛṣṭaṃ tvayā putra lokoddharaṇahetave |
kathayāmi na saṃdehaḥ kārtikasya ca vaibhavam || 20 ||
[Analyze grammar]

ekataḥ sarvatīrthāni sarve yajñāḥ sadakṣiṇāḥ |
kārtikasya tu māsasya kalāṃ nārhaṃti ṣoḍaśīm || 21 ||
[Analyze grammar]

ekataḥ puṣkare vāsaḥ kurukṣetre himālaye |
ekataḥ kārtikaḥ putra sarvapuṇyādhiko mataḥ || 22 ||
[Analyze grammar]

svarṇāni merutulyāni sarvadānāni caikataḥ |
ekataḥ kārtiko vatsa sarvadā keśavapriyaḥ || 23 ||
[Analyze grammar]

yatkiṃcitkriyate puṇyaṃ viṣṇumuddiśya kārtike |
tasya kṣayaṃ na paśyāmi mayoktaṃ tava nārada || 24 ||
[Analyze grammar]

sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham |
tathātmānaṃ samādadyānna bhraśyeta yathā punaḥ || 25 ||
[Analyze grammar]

duṣprāpyaṃ prāpya mānuṣyaṃ kārtikoktaṃ carenna yaḥ |
dharmaṃ dharmabhṛtāṃ śreṣṭha sa mātāpitṛghātakaḥ || 26 ||
[Analyze grammar]

kārtikaḥ khalu vai māsaḥ sarvamāseṣu cottamaḥ |
puṇyānāṃ paramaṃ puṇyaṃ pāvanānāṃ ca pāvanam || 27 ||
[Analyze grammar]

asminmāse trayastriṃśaddevāḥ sannihitā mune |
atra snānānidānāni bhojanāni vratāni ca || 28 ||
[Analyze grammar]

tiladhenuṃ hiraṇyaṃ ca rajataṃ bhūmivāsasī |
gopradānāni kurvaṃti sarvabhāvena nārada || 29 ||
[Analyze grammar]

tāni dānāni dattāni gṛhṇaṃti vidhivatsurāḥ |
yatkiṃca dattaṃ vipreṃdra tapaścaiva tathā kṛtam || 30 ||
[Analyze grammar]

tadakṣayyaphalaṃ proktaṃ viṣṇunā prabhaviṣṇunā |
pāpānāṃ mokṣaṇaṃ caiva kārtike māsi śasyate || 31 ||
[Analyze grammar]

tasmādyatnena vipreṃdra kārtike māsi dīyate |
yatkiṃcitkārtike dattaṃ viṣṇumuddiśya mānavaiḥ || 32 ||
[Analyze grammar]

tadakṣayaṃ hi labhate annadānaṃ viśeṣataḥ |
yathā nadīnāṃ vipreṃdra śailānāṃ caiva nārada || 33 ||
[Analyze grammar]

udadhīnāṃ ca viprarṣe kṣayo naivopapadyate |
dānaṃ kārtikamāse tu yatkiṃciddīyate mune || 34 ||
[Analyze grammar]

na tasyāsti kṣayo vipra pāpaṃ yāti sahasradhā |
saṃprāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet || 35 ||
[Analyze grammar]

dinedine'tikṛcchrasya phalaṃ prāpnotyayatnataḥ |
na kārtikasamo māso na kṛtena samaṃ yugam || 36 ||
[Analyze grammar]

na vedasadṛśaṃ śāstraṃ na tīrthaṃ gaṃgayā samam |
na cānnasadṛśaṃ dānaṃ na sukhaṃ bhāryayā samam || 37 ||
[Analyze grammar]

nyāyenopārjitaṃ dravyaṃ durlabhaṃ dānakāriṇām |
durlabhaṃ martyadharmāṇāṃ tīrthe ca pratipādanam || 38 ||
[Analyze grammar]

kārtike muniśārdūla śāligrāmaśilārcanam |
smaraṇaṃ vāsudevasya kartavyaṃ pāpabhīruṇā || 39 ||
[Analyze grammar]

etādṛśaṃ kārtikaṃ ca akṛtenaiva yo nayet |
pūrvaṃ kṛtasya puṇyasya kṣayamāpnotyasaṃśayam || 40 ||
[Analyze grammar]

nārada uvāca |
aśaktena kathaṃ kāryaṃ kārtikavratamuttamam |
yena tatphalamāpnoti tanme vada pitāmaha || 41 ||
[Analyze grammar]

brahmovāca |
aśaktastu yadā martyastadaivaṃ vratamācaret |
anyasmai draviṇaṃ dattvā kārayetkārtikavratam || 42 ||
[Analyze grammar]

tasmātpuṇyaṃ pragṛhṇīta dānasaṃkalpapūrvakam |
dravyadāne'pyaśaktaścedyadā devarṣisattama || 43 ||
[Analyze grammar]

tadā tena prakartavyaṃ pānaṃ tīrthajalasya ca |
tatrāpyaśakto yo martyastena nityaṃ harermudā || 44 ||
[Analyze grammar]

smaraṇaṃ ca prakartavyaṃ nāmnā niyamapūrvakam |
akhaṃḍitaṃ tadā tena kārtikavratajaṃ phalam || 45 ||
[Analyze grammar]

viṣṇoḥ śivasya vā kuryādālaye harijāgaram |
śivaviṣṇvorgṛhābhāve sarvadevālayeṣvapi || 46 ||
[Analyze grammar]

durgāṭavyāṃ sthito vā'tha yadivā'padgato bhavet |
kuryādaśvatthamūle tu tulasīnāṃ vaneṣvapi || 47 ||
[Analyze grammar]

viṣṇunāmaprabaṃdhānāṃ gāyanaṃ viṣṇusannidhau |
gosahasrapradānasya phalamāpnoti mānavaḥ || 48 ||
[Analyze grammar]

vādyakṛtpuruṣaścāpi vājapeyaphalaṃ labhet |
sarvatīrthāvagāhotthaṃ nartakaḥ phalamāpnuyāt || 49 ||
[Analyze grammar]

sarvametallabhetpuṇyameteṣāṃ dravyadaḥ pumān |
śravaṇāddarśanādvāpi ṣaḍaṃśaṃ phalamāpnuyāt || 50 ||
[Analyze grammar]

āpadgato yadāpyaṃbho na labhetkutracinnaraḥ |
vyādhito vāthavā kuryādviṣṇornāmnā'pi mārjanam || 51 ||
[Analyze grammar]

udyāpanavidhiṃ kartumaśakto yo vratasthitaḥ |
brāhmaṇānbhojayetpaścādvratasaṃpūrtihetave || 52 ||
[Analyze grammar]

aśakto dīpadānāya paradīpaṃ prabodhayet |
tasya vā rakṣaṇaṃ kuryādvātādibhyaḥ prayatnataḥ || 53 ||
[Analyze grammar]

śrīviṣṇoḥ pūjanā'bhāve tulasīdhātripūjanam |
sarvā'bhāve vratī kuryādbrāhmaṇānāṃ gavāmapi |
tasyāpyabhāve manasi viṣṇornāmānukīrtanam || 54 ||
[Analyze grammar]

nārada uvāca |
brahmanbrūhi viśeṣeṇa dharmānkārtikasaṃbhavān || 55 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kārtikavratapraśaṃsāvarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: