Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
bhagavansarvaśāstrajña śrutaṃ paramamadbhutam |
yātrārūpaṃ bhagavato māhātmyaṃ pāpanāśanam || 1 ||
[Analyze grammar]

yathāhaṃ pūjito devaḥ kāmibhiḥ sarvakāmadaḥ |
bhūtyupāsanayā bhūtiprado brūhi tathā hi naḥ || 2 ||
[Analyze grammar]

jaiminiruvāca |
sarvā vibhūtayo viṣṇorjagatyasmiṃścarācarāḥ |
bhūtiprado vibhūtiśca sa ekaḥ parameśvaraḥ || 3 ||
[Analyze grammar]

yathāyathopa carati tathā vai jāyate naraḥ |
etāvadasya mahimā parimātuṃ na śakyate || 4 ||
[Analyze grammar]

yo yathā samupāste taṃ tathā vai phalamāpnuyāt |
ekaḥ paṃthāścaturṇāṃ vai dharmādīnāṃ sa dāravaḥ || 5 ||
[Analyze grammar]

dharmasya pathā gahanaḥ saṃkīrṇo vahuśāsanaiḥ |
tattvāvadhāraṇe nāsya kṣamaḥ ko'pi dvijottamāḥ || 6 ||
[Analyze grammar]

arthakāmau hi tanmūlāvitthaṃ sthūlagatī sadā |
teṣāṃ trayāṇāṃ bhagavānanāyāsena vṛddhikṛt || 7 ||
[Analyze grammar]

dharmo hi bhagavānviṣṇurdharmamūlamidaṃ jagat |
dharmasya jagataścāpi prabhureṣa janārdanaḥ || 8 ||
[Analyze grammar]

puruṣārthamaye tasminbhaktiryasya pratiṣṭhitā |
sa sarvakāmatṛptātmā na śocati na kāṃkṣati || 9 ||
[Analyze grammar]

trailokyaiśvaryadātāsau śakrarūpo hyupāsitaḥ |
bhāvito dhātṛrūpeṇa vaṃśavṛddhikaro hariḥ || 10 ||
[Analyze grammar]

sanatkumārarūpeṇa dīrghamāyuḥ prayacchati |
vṛttisaṃpatprado hyeṣa pṛthurūpeṇa bhāvitaḥ || 11 ||
[Analyze grammar]

gaṅgāditīrthaphalado vācaspatirupāsitaḥ |
aṃtastamaḥ praṇudati bhāsvadrūpeṇa bhāvitaḥ || 12 ||
[Analyze grammar]

saubhāgyamatulaṃ dadyādamṛtāṃśurupāsitaḥ |
vidyāṣṭādaśatattvajño vākpatitvena bhāvayan || 13 ||
[Analyze grammar]

vājimedhādiyajñānāṃ phalado'yaṃ sanātanaḥ |
yajñeśvarasvarūpeṇa bhāvito'yaṃ jaganmayaḥ || 14 ||
[Analyze grammar]

dhyātaḥ kuberarūpeṇa samṛddhimatulāṃ dadet || 15 ||
[Analyze grammar]

evaṃ dayāṃbudhirasau tasminnīlācale vasan |
dīnānāthānugrahāya dāruvyājaśarīravān || 16 ||
[Analyze grammar]

prayāta tatra bho viprā vasadhvaṃ susamāhitāḥ |
śrīśapādābjayugalaṃ śaraṇaṃ tatprapadyata || 17 ||
[Analyze grammar]

aihikāmuṣmikānbhogānvāñchadhvaṃ yadi śāśvatān |
ante muktiṃ ca kaivalyāṃ yathecchaṃ tatra prāpnuta || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: