Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ukte brahmasutenetthamiṃdradyumno mahīpatiḥ |
munestuvacanaṃ śrutvā prahṛṣṭenāṃtarātmanā |
vicārya parayā buddhyā śramaṃ mene phalāvaham || 1 ||
[Analyze grammar]

aho me paramaṃ bhāgyaṃ bahujanmāṃtarārjitam |
vyavasāye mamodyuktaḥ sarvalokapitāmahaḥ || 2 ||
[Analyze grammar]

jīvanmuktaṃ svatanujaṃ matsahāyamakārayat |
sahāyo yādṛśaḥ puṃsāṃ bhavetkāryaṃ hi tādṛśam || 3 ||
[Analyze grammar]

śrutaṃ sabhāsu sarvāsu iti vṛddhānuśāsanam |
sa itthaṃ ciṃtayanrājā visṛjya ca sabhāsadaḥ || 4 ||
[Analyze grammar]

tato muniṃ kare dhṛtvā viveśāṃtaḥpure dvijāḥ |
tamarcayitvā vidhivatpalyaṃke saha tena vai || 5 ||
[Analyze grammar]

niśāvaśeṣaṃ nṛpatirnināya saṃlapanmithaḥ |
tataḥ prabhāte vimale nityaṃ karma samāpya vai || 6 ||
[Analyze grammar]

pūjayitvā jagannāthaṃ saṃtatāra mahānadīm |
oḍhradeśādhipenāgre gacchatādiṣṭapaddhatiḥ || 7 ||
[Analyze grammar]

ekāmra vanakaṃ kṣetramabhiyāto balānvitaḥ |
sa gatvā kiṃcidadhvānaṃ prāpya gaṃdhavahābhidhām || 8 ||
[Analyze grammar]

nadīṃ vegavatīṃ śītatoyāmākramya vegavān |
pūrvāhnapūjāsamaye koṭiliṃgeśvarasya vai || 9 ||
[Analyze grammar]

carcarīśaṃkhakāhālamṛdaṃgamurajadhvanim |
vyaśnuvānaṃ mahāraṇyaṃ dūrācchuśrāva bhūpatiḥ || 10 ||
[Analyze grammar]

manyamāno bhagavato nīlācala nivāsinaḥ |
uvāca nāradaṃ prīto dhvaniḥ kutra mahāmune || 11 ||
[Analyze grammar]

nīlādriśikharāvāsaḥ prāptaḥ kiṃ parameśvaraḥ |
yadarcāsamaye hyeṣa śrūyate saṃkuladhvaniḥ || 12 ||
[Analyze grammar]

utāhopyanyadevo vā nikaṭe varttate mune |
iti pṛṣṭastadā rājñā provāca munipuṃgavaḥ || 13 ||
[Analyze grammar]

rājansudurlabhaṃ kṣetraṃ gopitaṃ muravairiṇā |
na tatrāstīti bhagavānkairapi jñāyate nṛbhiḥ || 14 ||
[Analyze grammar]

tvaṃ hi bhāgyavatāṃ śreṣṭhastvadbhāgyātte purodhasā |
dṛṣṭaḥ kathaṃcidbhagavānsaṃyateṃdriyavartmanā || 15 ||
[Analyze grammar]

tvaṃ hi tāvadbalairyuktaḥ ṣaḍaṃgainṛpasattama |
sāhase'tipravṛtto'si saṃśayo me mahīpate || 16 ||
[Analyze grammar]

saṃvarttate nīlagiriryojane tu tṛtīyake |
idaṃ tvekāmrakavanaṃ kṣetraṃ gaurīpatervibhoḥ |
nātidūre mahīpāla bhītaḥ sa śaraṇāgataḥ || 17 ||
[Analyze grammar]

iṃdradyumna uvāca |
kathaṃ sa bhīto gaurīśaḥ kaṃ vā śaraṇamāgataḥ || 18 ||
[Analyze grammar]

dadāha tripuraṃ ghoraṃ śareṇaikena yaḥ purā |
atra me vismayo jātaḥ śrotumicchāmi durlabham || 19 ||
[Analyze grammar]

rakṣitā bhavabhītānāṃ bhavaḥ paramapāvanaḥ |
kimarthaṃ bhayabhīto'sau kaḥ samartho'sya vai jaye || 20 ||
[Analyze grammar]

nārada uvāca |
atra te kathayiṣyāmi purāvṛttaṃ mahīpate |
upayeme purā gaurīṃ tapasā vaśamāgataḥ || 21 ||
[Analyze grammar]

brahmacārī himagirau bhagavānnīlalohitaḥ |
utsṛjya brahmacaryaṃ tu so'naṃgaśarapīḍitaḥ || 22 ||
[Analyze grammar]

tayā reme rucirayā yauvanonmattayā nṛpa |
tatpiturviṣaye bhogānbubhuje devakāṃkṣitān || 23 ||
[Analyze grammar]

kadācidatha niryātī svavāsabhavanātsatī |
sāmapūrvaṃ kulastrībhirmātroktā sasmitaṃ vacaḥ || 24 ||
[Analyze grammar]

ārye mahattapastaptaṃ varārthaṃ gahane vane |
niṣkulo nirguṇo vṛddho varaḥ prāpto varānane || 25 ||
[Analyze grammar]

divārātriṃ na tyajasi sannidhiṃ tādṛśasya vai |
ko guṇaḥ kathyatāṃ vatse kiṃ vā patyuḥ prasādajam || 26 ||
[Analyze grammar]

bhūṣaṇācchādanaṃ prāptaṃ mamaiva gṛhavāsinī |
ciraṃ tiṣṭhasi bhadre tvaṃ pitṛbhogopalālitā || 27 ||
[Analyze grammar]

trailokye yāstu kanyā vai pariṇītāḥ piturgṛhāt |
prayātyalaṃkṛtābhartrā bhartṛveśmani śuśruma || 28 ||
[Analyze grammar]

ahaṃ tu mānasī kanyā pitṛṇāṃ pitṛlokataḥ |
āgatā tu mahābhāge pariṇītā himādriṇā || 29 ||
[Analyze grammar]

itthamuktā mayā hāsyānna krodhāccalalocane |
jāmāturagre no vācyaṃ sa hi viṣṇusamo mataḥ || 30 ||
[Analyze grammar]

nārada uvāca |
māturitthaṃ vacaḥ śrutvā bhartṛniṃdāprapīḍitā |
kopaprasphuradoṣṭhī sā vācaṃ noce manāgapi || 31 ||
[Analyze grammar]

prayayāvaṃtikaṃ bharturnihnu vānāṃ'bikāvacaḥ |
jagāda paruṣaṃ vākyaṃ snehagarbhaṃ mitākṣaram || 32 ||
[Analyze grammar]

svāminna sāṃprataṃ caitadyadvāsaḥ śvaśurālaye |
kṣaudrīyasāmapi gurostrailokyasya kathaṃ nu te || 33 ||
[Analyze grammar]

tadāvayornātra yogyā vasatirme priyā vibho |
na saṃti kiṃ te vāsāya yogyā vai bhūmayaḥ prabhoḥ || 34 ||
[Analyze grammar]

ityuktaḥ śivayā so'tha bhagavānvṛṣabhadhvajaḥ |
tayā sārddhaṃ vṛṣārūḍho madhyadeśaṃ yayau tvaran || 35 ||
[Analyze grammar]

vilaṃghya sarva tīrthāni prayāgaṃ pāvanaṃ mahat |
pūrvasāgaragāminyā gaṃgāyā uttare taṭe || 36 ||
[Analyze grammar]

vārāṇasīṃ nāma purīṃ gauryā vāsāya nirmame |
paṃcakrośamitāṃ ramyāṃ varaprāsādaśobhitām || 37 ||
[Analyze grammar]

aṭṭālakaśatairyuktāmasaṃkhyopavanairyutām |
nānātīrthasamāyuktāṃ nānājanasamākulām || 38 ||
[Analyze grammar]

ājñayā dhūrjaṭeḥ śubhrāṃ nirmitāṃ viśvakarmaṇā |
pāvanaiḥ śītalairgaṃgātaraṃgaiḥ kṣapitāṃhasām || 39 ||
[Analyze grammar]

tatra madhye pure svarṇaprākārāṭṭālaśobhite |
ratnastaṃbhaiḥ sughaṭite sarvāśāparipūrake || 40 ||
[Analyze grammar]

tayā reme paśupatiḥ śriyeva madhusūdanaḥ |
sā purī viśvanāthena kadācinnaiva mucyate || 41 ||
[Analyze grammar]

avimukteti sā khyātā nṛṇāṃ muktipradāyinī |
purāsīnmanujādhīśa sevitā bhavabhīrubhiḥ || 42 ||
[Analyze grammar]

tatroṣitā tadā gaurī tena bhartrā svalaṃkṛtā |
mātaraṃ pitaraṃ cāpi na sasmāra mahīpate || 43 ||
[Analyze grammar]

evaṃ bahuyuge'tīte kailāsādriṃ sa jagmivān |
ātmanaḥ koṭiliṃgāni tatra saṃsthāpya vai prabhuḥ || 44 ||
[Analyze grammar]

rājānaḥ pālayāmāsustāṃ purīṃ bahuśo nṛpa |
tatrāsītkāśirājākhyaḥ purā dvāparake yuge || 45 ||
[Analyze grammar]

śaṃbhuṃ saṃtoṣayāmāsa tapasogreṇa vai prabhum |
jarāsandhapurogāṇāṃ rājñāṃ jetāramacyutam || 46 ||
[Analyze grammar]

saṃgrāme prabhaviṣyāmītyabhisaṃdhāya pārthivaḥ |
prādāttasmai varaṃ so'pi pinākī pāritoṣitaḥ || 47 ||
[Analyze grammar]

jetāsi kaṃsahaṃtāraṃ saṃgrāme tvamariṃdama |
tavārthe pramathaiḥ sārddhamahaṃ yotsye vṛṣe sthitaḥ || 48 ||
[Analyze grammar]

śaṃbhoriti varaṃ labdhvā pramattaḥ sa narādhipaḥ |
śaṃkhacakradharaṃ saṃkhye harimāhvata vīryavān || 49 ||
[Analyze grammar]

antaryāmī sa bhagavāñjñātvā vṛttāṃtamīdṛśam |
cakraṃ prasthāpayāmāsa kāśirājasya sūdane || 50 ||
[Analyze grammar]

tadugradarśanaṃ cakraṃ sahasrādityavarcasam |
kāśirājaśiraśchittvā tadbalaṃ tāṃ purīṃ tataḥ || 51 ||
[Analyze grammar]

dadāha kupitaṃ rājanviṣṇorāśayavīryavit |
taddṛṣṭvā sumahatkarma kruddhaḥ paśupatistadā || 52 ||
[Analyze grammar]

gaṇairvṛto vṛṣārūḍhaḥ pinākī tadupādravat |
tataḥ sudarśanaṃ cakraṃ dṛṣṭvā taṃ prathamaṃ puraḥ || 53 ||
[Analyze grammar]

śaṃbhuḥ pāśupatāstraṃ taccakārotpātasannibham |
purā viṣṇorvaraṃ prāptaṃ śaṃbhunā bhaktitoṣitāt || 54 ||
[Analyze grammar]

balenāpyāyayiṣyāmi tavāstraṃ saṃsmṛtastvayā |
mayi cetpratikūlastvaṃ bhaviṣyati ca niṣprabham || 55 ||
[Analyze grammar]

ghore pāśupate cāsminnastre ca viphalīkṛte |
vārāṇasyāṃ ca dagdhāyāṃ bhayatrasto vṛṣadhvajaḥ || 56 ||
[Analyze grammar]

tuṣṭāva jagatāmadimanādiṃ puruṣottamam || 57 ||
[Analyze grammar]

mahādeva uvāca |
nārāyaṇa paraṃdhāma paramātmanparātpara |
saccidānandavibhava nirañjana namo'stu te || 58 ||
[Analyze grammar]

jagatkāraṇasṛṣṭyādi karmakṛdguṇabhedataḥ |
māyayā nijayā gupta svaprakāśa namo'stu te || 59 ||
[Analyze grammar]

nāṃtarbahirbahiścāṃtardūrastho nikaṭāśrayaḥ |
gururlaghuḥ sthiro'ṇīyānsthavīyāṃśca namo'stu te || 60 ||
[Analyze grammar]

koṭayaścaturāsyasya palārddhaṃ mama cātula |
yadapāṃgavilāsotthaṃ tasmai kālātmane namaḥ || 61 ||
[Analyze grammar]

ekaikaromākalitabrahmāṇḍagaṇasaṃvṛtam |
mānātītaṃ vapuryasya tasmai viśvātmane namaḥ || 62 ||
[Analyze grammar]

svakālaparimāṇena vedhasaḥ pralayodbhavau |
manvaṃtarādighaṭanākalanāya namo'stu te || 63 ||
[Analyze grammar]

sṛṣṭo'haṃ tamasā nātha tvatprabhāvānabhijñakaḥ |
tatkṣamasvāparādhaṃ me trāhi māṃ śaraṇāgatam || 64 ||
[Analyze grammar]

stutimitthaṃ prakurvāṇe tasmiṃstripuradāhini |
cakrarūpaṃ parityajya āvirāsīdadhokṣajaḥ || 65 ||
[Analyze grammar]

prasannavadanaḥ śrīmāñchaṃkhacakragadādharaḥ |
tārkṣyapadmāsanagato vanamālāvibhūṣaṇaḥ || 66 ||
[Analyze grammar]

hārakuṇḍalakeyūramukuṭādibhirujjvalaḥ |
vāmotsaṃgagatāṃ lakṣmīṃ satyāṃ dakṣiṇapārśvagām || 67 ||
[Analyze grammar]

bibhrāṇaḥ kṛṣṇajīmūtakāṃtadehaṃ kṛpāmbudhiḥ |
krodhāviṣṭa ivovāca bibhyataṃ girijāpatim || 68 ||
[Analyze grammar]

śrībhagavānuvāca |
kālenaitāvatā śaṃbho durbuddhiḥ kathamāgatā |
hetornṛpatikīṭasya mayā yoddhumupasthitaḥ || 69 ||
[Analyze grammar]

kati vā matprabhāvāste no jñātā dhūrjaṭe tvayā |
satyaṃ pāśupataṃ te'straṃ durjayaṃ sasurāsuraiḥ || 70 ||
[Analyze grammar]

matkrodharūpaṃ taccakraṃ tvāmapi kṣamate na yat |
māmavajñāya jagati bhramati tvāmṛte hi kaḥ || 71 ||
[Analyze grammar]

tapobhirbahubhiḥ pūrvaṃ maccharīratayorjitaḥ |
sāṃprataṃ cecciraṃ raṃtuṃ gauryā sārddhamihecchasi || 72 ||
[Analyze grammar]

purīṃ vārāṇasīṃ cemāṃ yadīcchasi cirasthitām |
mannāmnā bhuvi vikhyātaṃ kṣetraṃ śrīpuruṣottamam || 73 ||
[Analyze grammar]

dakṣiṇasyodadhestīre nīlācalavibhūṣitam |
daśayojanavistīrṇaṃ yāvadvirajamaṇḍalam || 74 ||
[Analyze grammar]

kramaśaḥ pāvanaṃ kṣetraṃ yāvaccitrotpalā nadī |
tataḥ prabhṛti yo deśo yāvatsyāddakṣiṇārṇavaḥ || 75 ||
[Analyze grammar]

padātpadācchreṣṭhatamo nīlādrirapavargadaḥ |
caturdehasthito'haṃ vai yatra nīlamaṇīmayaḥ || 76 ||
[Analyze grammar]

tasyottarasyāṃ vikhyātaṃ vanamekāmrakāhvayam |
pārvatyā tatra nivasa nirbhayastripurāṃtaka || 77 ||
[Analyze grammar]

sṛjatā sarvalokānāṃ mannideśātsvayaṃbhuvā |
tatrāpi koṭiliṃgānāṃ rājā tvamabhiṣekṣyase || 78 ||
[Analyze grammar]

sarvatīrthamayaṃ cedaṃ tīrthaṃ yanmaṇikarṇikam |
ihāhaṃkāramutsṛjya vraja tvaṃ saparicchadaḥ || 79 ||
[Analyze grammar]

nārada uvāca |
ityukto vāsudevena tryaṃbako natakandharaḥ |
kṛtāṃjalipuṭo bhūtvā provāca madhusūdanam || 80 ||
[Analyze grammar]

mahādeva uvāca |
devadeva jagannātha praṇatārtihara prabho |
tvadājñāpālanaṃ śreyaḥ kāraṇaṃ me jagatpate || 81 ||
[Analyze grammar]

yattu mūḍhatayā deva avalepaḥ kṛto mayā |
tavaivānugrahastatra prabho cāṃcalyakāraṇam || 82 ||
[Analyze grammar]

yadādiśasi deveśa prayāṇaṃ puruṣottamam |
tanmūrdhni kṛtvā yāsyāmi kṣetraṃ muktipradaṃ śivam || 83 ||
[Analyze grammar]

abhisaṃdhiṃ kuruṣvādya mamānugrahakāraṇam |
puruṣottamaṃ mama kṣetraṃ tvameva paripālaya || 84 ||
[Analyze grammar]

yathā punarnedṛśaṃ tadvināśamupayāsyati |
itthametatpurā kṣetraṃ mahādevena nirmitam || 85 ||
[Analyze grammar]

balaśrīsahitaṃ devamarcayanpuruṣottamam |
atra sākṣādumākāṃtaḥ sthāpitaḥ parameṣṭhinā || 86 ||
[Analyze grammar]

vayaṃ tatra vrajiṣyāmo drakṣyāmaḥ puranāśanam |
sudṛḍhāṃtastamaḥstomabhāsvaṃtaṃ girijāpatim || 87 ||
[Analyze grammar]

yadetacchāṃbhavaṃ kṣetraṃ tamaso nāśanaṃ param |
rajaḥprakṣālanaṃ śreyaḥ khyātaṃ virajamaṇḍalam || 88 ||
[Analyze grammar]

sattvodriktatayā khyātaṃ muktidaṃ puruṣottamam |
yāvatyanyāni kṣetrāṇi muktidāni śrutāni te || 89 ||
[Analyze grammar]

tāni sarvāṇi rājeṃdra dadate muktimatra vai |
etatkṣetraṃ mahārāja duṣkṛtāvilacetasām || 90 ||
[Analyze grammar]

na viśvāsapathaṃ yāti rahasyaṃ cakrapāṇinaḥ || 91 ||
[Analyze grammar]

jaiminiruvāca |
nāradasya vacaḥ śrutvā prahṛṣṭahṛdayo nṛpaḥ |
uvāca muniśārdūlaṃ vismayotphullalocanaḥ |
sādhu me kathitaṃ brahmankṣetraṃ paramapāvanam || 92 ||
[Analyze grammar]

yatromāpatirāste'sau pālakaḥ puruṣottamaḥ |
avaśyaṃ tatra gacchāmaḥ panthā yadyapi vakrabhūḥ |
uddiṣṭeṣṭapariprāptau yadidaṃ kāraṇaṃ mahat || 93 ||
[Analyze grammar]

jaiminiruvāca |
tatastau munibhūpālau madhyāhnasamaye dvijāḥ |
prāpatuḥ sabalau kṣetramekāmravanasaṃjñakam || 94 ||
[Analyze grammar]

biṃdutīrthe nṛpaḥ snātvā tīrasthaṃ puruṣottamam |
saṃpūjya vidhivadyātaḥ koṭīśvaramahālayam || 95 ||
[Analyze grammar]

tadvāri samyagācāṃtastatprītyai subahūni saḥ |
gajāśvadhanaratnāni vastrālaṃkaraṇāni ca || 96 ||
[Analyze grammar]

dvijebhyaḥ pradadau rājā sāttvikaṃ dharmamāsthitaḥ |
liṃgaṃ tribhuvaneśaṃ taṃ mahāsnānena pūjayan || 97 ||
[Analyze grammar]

atulāṃ prītimālebhe viṣṇoradvaitadarśanaḥ |
stutvā praṇamya bhaktyāsau vīṇayā copagāyya ca || 98 ||
[Analyze grammar]

kṛtāṃjalipuṭo devaprasādanakṛtodyamaḥ |
ananyamanasā tasthau ciṃtayanvṛṣabhadhvajam || 99 ||
[Analyze grammar]

tataḥ prasanno bhagavāṃstryaṃbakaḥ parameśvaraḥ |
sākṣānnṛpamuvācedaṃ spaṣṭākṣarapadaṃ dvijāḥ || 100 ||
[Analyze grammar]

koṭiliṃgeśa uvāca |
indradyumna mahārāja vaiṣṇavastvādṛśo bhuvi |
durlabhaḥ khalu te vāṃchā cirātsamyagbhaviṣyati || 1 ||
[Analyze grammar]

ityuktvāṃtardadhe śaṃbhuḥ paśyatastu mahīkṣitaḥ |
nāradaṃ punarāhedaṃ yadādiṣṭaṃ svayaṃbhuvā || 2 ||
[Analyze grammar]

tatkalpaya mahābhāga vājimedhapuraḥsaram |
viṣṇoḥ kalevare tasminkṣetre śrīpuruṣottame || 3 ||
[Analyze grammar]

aṃtarvedī mahāpuṇyā viṣṇorhṛdayasaṃnibhā |
tasyāḥ saṃrakṣaṇāyāhaṃ sthāpito viṣṇunāṣṭadhā || 4 ||
[Analyze grammar]

śaṃkhākṛteragrabhāge nīlakaṇṭho'hamāsthitaḥ |
durgayā saha vipreṃdra tatremaṃ bhūpatiṃ naya || 5 ||
[Analyze grammar]

antarhitaḥ khalvidānīṃ nīlaratnatanurhariḥ |
tatra śrīnarasiṃhasya kṣetraṃ kuru madājñayā || 6 ||
[Analyze grammar]

tatra naḥ sannidhau vājimedhena yajatāmayam |
sahasreṇa nṛpaśreṣṭha tadante tarumadbhutam || 7 ||
[Analyze grammar]

darśayainaṃ dvijaśreṣṭha brahmarūpamakalmaṣam |
catasraḥ pratimāstena viśvakarmā ghaṭiṣyati || 8 ||
[Analyze grammar]

tāsāṃ pratiṣṭhitau brahmā svayamevāgamiṣyati |
yathāyaṃ kṣīṇapāpaḥ syādvājimedhairyajanharim || 9 ||
[Analyze grammar]

tiṣṭhatvabdasahasraṃ vai tadaṃte lokayiṣyati |
samastajagadādhāraṃ sarvakalmaṣanāśanam || 110 ||
[Analyze grammar]

dāravīṃ tanumāsthāya darśanādapavargadam |
na tasya caritaṃ vetti brahmā'haṃ tvaṃ ca nārada || 11 ||
[Analyze grammar]

ājñānuṣṭhānato bhaktyā prasīdati sa kevalam |
nārado'pi mahādevaṃ praṇipatya jagadgurum |
uvāca prāṃjalirbhūtvā yadādiṣṭaṃ tvayā vibho || 12 ||
[Analyze grammar]

pitāmaho'pi māmitthaṃ nirdideśāsya kalpanam |
pitāmahaśca tvaṃ nātha no bhinnau paramātmanaḥ || 13 ||
[Analyze grammar]

nṛpaterasya bhāgyarddhirīdṛśī yatkṛte vibho |
agocaro'si manasastryāṇāmapyanugrahaḥ || 14 ||
[Analyze grammar]

yatprasaṃgena taraṇaṃ bhavābdherapi duṣkṛtām |
aciṃtyamahimā hyeṣa bhagavānbhūtabhāvanaḥ || 15 ||
[Analyze grammar]

na buddhigocare bhaktiryāvatyā prīyate hyasau |
ciraṃ yataṃtastiṣṭhaṃti vedānuvacanādibhiḥ |
kṣudro'pi labhate muktimanāyāsena karmaṇā || 16 ||
[Analyze grammar]

gavyopajīvyā gopyastu vanacāragṛhoṣitāḥ |
araṇyajīvanāḥ prāpurmuktiṃ kāmopabhogataḥ || 17 ||
[Analyze grammar]

druhanniraṃtaraṃ prāpa śiśupālaḥ sabhāṃtare |
vyādhoḥ hṛdayamāvidhya gatiṃ prāpa sudurlabhām || 18 ||
[Analyze grammar]

vastrākarṣaṃ gṛhaṃ nītvā kubjainaṃ bubhuje purā |
yaṃ dhyānalayamāpannā labhaṃte na surastriyaḥ || 19 ||
[Analyze grammar]

caṃḍālāya dadau muktiṃ dūrasthāyāpi no punaḥ |
āsannāyātibhaktāya śrotriyāya purā vibhuḥ || 120 ||
[Analyze grammar]

māyābhirvaṃcayettvāṃ hi pitāmahamapi prabhuḥ |
tiṣṭhaṃti duḥkhabahulāstapobhirdehabaṃdhanāḥ || 21 ||
[Analyze grammar]

gautamādyā brahmacaryaniṣṭhāḥ kalpāntavāsinaḥ |
īdṛktādṛkparicchedagocaraṃ nāsya ceṣṭitam || 22 ||
[Analyze grammar]

vyavasāyena bahunā kālena mahatā tathā |
nirṇetuṃ śakyate nāsya caritaṃ vā sumedhasaḥ || 23 ||
[Analyze grammar]

upāyā bahavaḥ saṃti ye śāstrapariniṣṭhitāḥ |
viduṣāṃ mocanāyeha bahuśastairyajaṃti vai || 24 ||
[Analyze grammar]

sarveṣāmuttamopāyo vasatiḥ puruṣottame |
yā'vaśyaṃ svāmisāyujyaṃ prāpayetsusakhā yathā || 25 ||
[Analyze grammar]

tadenaṃ māyinaṃ prāptumupāyo nāṃtarīyakaḥ |
svayaṃ nidhāya hariṇā yatra vāsaḥ surakṣitaḥ || 26 ||
[Analyze grammar]

iṃdradyumnaprasaṃgena jāyate sārvalaukikaḥ |
tadājñāpaya deveśa gṛhītvainaṃ balānvitam || 27 ||
[Analyze grammar]

upatyakāyāṃ saṃsthāpya dīkṣayitvā mahākratau |
āgamiṣyāmi pādābjasamīpaṃ te vṛṣadhvaja || 28 ||
[Analyze grammar]

jaiminiruvāca |
tathetyuktvā mahādevaḥ kṣaṇādaṃtardadhe muneḥ |
so'pi rājño rathe tiṣṭhanprayayau kṣetramuttamam || 29 ||
[Analyze grammar]

dvitīye'hni kapoteśasthalīmāsedivānnṛpaḥ |
dairghyāyāmasamāyuktāṃ jalāśayadrumākulām || 130 ||
[Analyze grammar]

bilveśaḥ pūrvasīmāyāṃ samudrataṭamāsthitaḥ |
senāniveśa yogyāṃ tāṃ matriṇā saṃniveditām || 31 ||
[Analyze grammar]

yathāyogyaṃ yathāsthānaṃ sthāpayitvā nṛpottamaḥ |
bilveśvarakapoteśaṃ namaskṛtya prapūjya ca || 32 ||
[Analyze grammar]

rathamāsthāya matimānsahito brahmasūnunā |
manasā vacasā viṣṇuṃ nīlācalanivāsinam |
ciṃtayankīrtayanviprā jagāma saṃnidhiṃ hareḥ || 133 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: