Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
ahameva prabhuriti prarūḍhādhikagarvayoḥ |
viraṃcyapyutayorāsīdvivādo mohasaṃbhavaḥ || 1 ||
[Analyze grammar]

rajovikārābhyadhiko bāhye nīla ivotthitaḥ |
viśvasṛṣṭikaro viṣṇuṃ viraṃcyo'brūta garvataḥ || 2 ||
[Analyze grammar]

brahmovāca |
kathaṃ tvamadhikaścāsi viṣṇo janayiturmama |
pitāmahasya lokānāṃ kimevamatimohitaḥ || 3 ||
[Analyze grammar]

tvatta evoditau daityau nihatya madhukaiṭabhau |
daityāririti mugdha tvaṃ garvaṃ vahasi keśava || 4 ||
[Analyze grammar]

tvāmeva sṛjato nityaṃ bahudhā mama vedhasaḥ |
adyāpyāyāsajāṃ pīḍāṃ na parityajataḥ karau || 5 ||
[Analyze grammar]

mama śramāṃbhasodbhūte mahāṃbhodhau nimajjataḥ |
naiyagrodhaṃ na cotpannaṃ kutaste'stvavalaṃbanam || 6 ||
[Analyze grammar]

madupajñe mahāṃbhodhau sravate ko'pi pannagaḥ |
tadāśrayastvamūrdhvaṃ te padmaṃ taccāsanaṃ mama || 7 ||
[Analyze grammar]

kutastamomaye brūhi tvayi sattvaguṇodayaḥ |
sa vetsi kiṃ tvaṃ prakṛtiṃ nidrājaḍimanirbharaḥ || 8 ||
[Analyze grammar]

jalāśaye prasvapatā daityabhītyā janārdana |
kathaṃ tvayā rakṣitāsau madadhīnā jagattrayī || 9 ||
[Analyze grammar]

caturbhyo mama vaktrebhyo vedāḥ samudayaṃ gatāḥ |
caitanyarūpiṇī śaktiḥ kalatraṃ me sarasvatī || 10 ||
[Analyze grammar]

mayā hi sṛjyate viśvamidaṃ sthāvarajaṃgamam |
rakṣyate ca tadindrādyairmāmakaiḥputrapautrakaiḥ || 11 ||
[Analyze grammar]

tataḥ kathaya vaikuṃṭha manniyojyeṣu kaścana |
jagatāmīśvarānmattaḥ kathaṃ nāmātiricyase || 12 ||
[Analyze grammar]

naṃdikeśvara uvāca |
itthaṃ saroṣasaṃraṃbhe vidhau pauruṣabhāṣiṇi |
nārāyaṇo'pi sāsūyaṃ smitvaivaṃ samabhāṣata || 13 ||
[Analyze grammar]

viṣṇuruvāca |
viraṃce muṃca saṃraṃbhaṃ vṛthā khalu vikatthase |
nābhīsarojasaṃjāto mama tvamavadhāraya || 14 ||
[Analyze grammar]

yoganidrāṃ mayonmucya purā ha madhukaiṭabhau |
na cedyanmathitau tābhyāṃ tathaiva syāḥ praṇāśitaḥ || 15 ||
[Analyze grammar]

somakapramukhāndaityānhaṃtumātmecchayā mama |
dhṛtamatsyādirūpasya ko vānyaḥ sṛṣṭikāraṇam || 16 ||
[Analyze grammar]

na kiṃcidapi paśyaṃti rajasārūḍhadṛṣṭayaḥ |
rajomayena bhavatā kiṃ nirūpayituṃ kṣamam || 17 ||
[Analyze grammar]

avinābhāvinī śaktirnanu me padmavāsinī |
yasyāḥ kaṭākṣamātreṇa jagavitayamedhate || 18 ||
[Analyze grammar]

bhūtānyamūni kālo'yamātmanopyahameva hi |
mayā virahitaṃ ki vā triṣu lokeṣu vidyate || 19 ||
[Analyze grammar]

pra ādityā vasavo rudrā dikpālā manavo'pyaham |
bhūrbhuvaḥsvastrayīmenāṃ madadhīnāṃ viciṃtaya || 20 ||
[Analyze grammar]

mamaiva viniyogena sṛṣṭiśaktiḥ svayaṃ sthitā |
tanme trailokyanāthasyaki tvaṃjyeṣṭhaḥ samo'thavā || 21 ||
[Analyze grammar]

naṃdikeśvara uvāca |
evaṃ mohāṃdhamanasoranyonyaṃ pratigarjatoḥ |
yayāvanalpasamayaḥsavartasadṛśastayo || 22 ||
[Analyze grammar]

udayāstamayau syātāṃ na tadā caṃdrasūryayoḥ |
nakṣatrāṇi ca tārāśca grahāśca kṣīṇatāṃ yayuḥ || 23 ||
[Analyze grammar]

nāvavurmaruto vā na jajvalurjātavedasaḥ |
nāṃtarikṣaṃ na ca kṣoṇī na diśo'pi cakāśire || 24 ||
[Analyze grammar]

samudrāścukṣubhussarve parvatāśca cakaṃpire |
auṣadhyaḥ śoṣamāseduravaseduśca jaṃtavaḥ || 25 ||
[Analyze grammar]

pakṣamāsartuvarṣādikālasya niyamo gataḥ |
ahorātravyavasthāpi praṇāśa samupāyayau || 26 ||
[Analyze grammar]

indrādayo lokapālā marīcyādyā maharṣayaḥ |
sarvepyakāle saṃprāptaṃ kalpāṃtaṃ menire tadā || 27 ||
[Analyze grammar]

evaṃ jāte mahākṣobhe bhūtākrandapracoditaḥ |
bhūtanātho jagajjātamavidyāyāmabudhyata || 28 ||
[Analyze grammar]

vyaciṃtayacca viśvātmā viśvasaṃrakṣaṇodyataḥ |
avāhyayā dṛśā'paśyadanayomohakāraṇam || 29 ||
[Analyze grammar]

svāminaṃ sakalaiśvaryadātāraṃ māṃ madoddhatau |
vismṛtya svaṃ svamevaitāvamaṃsetāṃ jagatprabhū || 30 ||
[Analyze grammar]

aho mohasya māhātmyaṃ vadimau druhiṇācyutau |
jānānāvapi māṃ samyagabhūtāmevamuddhatau || 31 ||
[Analyze grammar]

ajñānatimirodbhūti dūṣitāśayalocanaḥ |
janaḥ prāptaṃ stutamapi prāyo vastu na paśyati || 32 ||
[Analyze grammar]

kṛtāparādhāvapyetau nimagnau mohasāgare |
mayā nopekṣaṇīyau hi lokānāṃ hitakāmyayā || 33 ||
[Analyze grammar]

iti niścitya manasā māyā vaivaśyametayoḥ |
devo dayāmahāṃbhodhirvyapohayitumaihata || 34 ||
[Analyze grammar]

aho'nukampā taruṇeṃdumauleḥ svabhāvasiddhā bhuvanatraye'smin |
asau pramohāṃbudhimadhyatobhūdāvirnirastāvapi dhātṛviṣṇū || 35 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe śivaviṣṇuvivādavarṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: