Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
aruṇācalamāhātmyaṃ vistarātparipṛcchatā |
mārkaṃḍeya tvayā manye mayi nyasto mahānbharaḥ || 1 ||
[Analyze grammar]

sthāne kutūhalākṣiptaṃ manastava mahāmate |
yaḥ śoṇādrīśacaritaṃ na vetti sa naraḥ paśuḥ || 2 ||
[Analyze grammar]

kathaṃ vā śakyate vaktuṃ jānānarapi kārtsnyataḥ |
śoṇācalajuṣaḥ śaṃbhormāhātmyaṃ mahitodayam || 3 ||
[Analyze grammar]

kathaṃ vā śrutamapyetadāścaryarasabhāvitaiḥ |
aśeṣamavadhāryeta prajñāvatpravarairapi || 4 ||
[Analyze grammar]

idānīṃ smara citraṃ tu caritraṃ smaravairiṇaḥ |
parāmṛtānubhūtyeva satyaṃ nṛtyati me manaḥ || 5 ||
[Analyze grammar]

adbhutaṃ śivacāritramāskaṃditamanoharam |
mama varṇayituṃ kārtsnyānnaiva śaknoti śemuṣī || 6 ||
[Analyze grammar]

tathāpyeṣa pravakṣye'hamaṃśāṃśena yathāmati |
puṇyaṃ śoṇādrināthasya māhātmyaṃ śrūyatāṃ mune || 7 ||
[Analyze grammar]

purādidevakalpādau nirvikalpo maheśvaraḥ |
svecchayā sakalaṃ viśvaṃ punarapyudabhāvayat || 8 ||
[Analyze grammar]

udbhāvitaṃ ca tadviśvaṃ sraṣṭuṃ pātuṃ ca sarvadā |
anvicchannādidevo'sau brahmaviṣṇū vinirmame || 9 ||
[Analyze grammar]

asṛjaddakṣiṇāṃgena tryaṃbakaḥ parameṣṭhinam |
viṣṭaraśravasaṃ devo vāmāṃgena ca sṛṣṭavān || 10 ||
[Analyze grammar]

brahmāṇaṃ rajasā viṣṇuṃ sattvena samayūyujat |
niyuktau devadevena tau viraṃcyacyutāvubhau || 11 ||
[Analyze grammar]

īśāte sarvajagatāṃ sṛṣṭirakṣāvidhānayoḥ |
manasaiva marīcyādīnsasarja brāhmaṇāndaśa || 12 ||
[Analyze grammar]

dakṣaṃ ca dakṣiṇāṃguṣṭhātsṛṣṭyai prāvartayadvidhiḥ |
mukhena brāhmaṇāndorbhyāṃ kṣatriyānūruto viśaḥ || 13 ||
[Analyze grammar]

śūdrāṃśca padbhyāṃ niramātsvayaṃ ca kamalāsanaḥ |
marīcitanayājjajñuḥ kaśyapādasurāssurāḥ || 14 ||
[Analyze grammar]

marutaḥ phaṇino gṛdhrā gaṃdharvāsaraso'pi ca |
manuśca yasya saṃtāno mānavo'yaṃ pravarttate || 15 ||
[Analyze grammar]

nānājñātitvamāpādya nānākarmapravartakāḥ |
atreśca samabhūdārṣaṃ kṣātraṃ ca dvividhaṃ kulam || 16 ||
[Analyze grammar]

pulastyapulahābhyāṃ ca jajñire yakṣarākṣasāḥ |
utathyagīṣpatimukhā jajñireṃ'giriso muneḥ || 17 ||
[Analyze grammar]

bhṛgoragniḥ samudabhūccyavanādyāstatharṣayaḥ |
vasiṣṭhapramukhebhyaśca saṃbabhūburmaharṣayaḥ |
yatputrapautrairbhuvanamidamāpūryate'khilam || 18 ||
[Analyze grammar]

evaṃ brahmā'tmajaiḥ svīyairidamāpūrayajjagat |
kālena vaibhavenāpi visasmāra maheśvaram || 19 ||
[Analyze grammar]

acyuto'pi bhṛgoḥ putrīmudvāhya kamalālayām |
matsyādirūpo jagati bhavannāsmaradīśvaram || 20 ||
[Analyze grammar]

sṛṣṭisthitibhyāṃ druhiṇābjanābhau svādhīnatāṃ nūnamupāgatābhyām |
atīva garvaṃ dadhaturna kasya mado'dhikāreṇa bhavennarasya || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: