Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
raktotpalairarkavāre yaḥ śoṇādrīśamarcayet |
avaśyaṃ tasya sidhyaṃti sārvabhaumamaharddhayaḥ || 1 ||
[Analyze grammar]

saumyavāre'ruṇādrīśaṃ kastūrīkaravīrakaiḥ |
yaḥ pūjayati tasya syātsatyaloke sukhāsikā || 2 ||
[Analyze grammar]

guruvāre sitāṃbhojaiḥ śoṇeśaṃ varivasyataḥ |
janaloke ciraṃ vāsaḥ siddhaiḥ saha bhaviṣyati || 3 ||
[Analyze grammar]

caṃpakairmallikābhiśca śukravāre samarcayet |
tapolokaṃ prapadyeta brahmarṣibhirabhiṣṭutaḥ || 4 ||
[Analyze grammar]

saurivāre ca jātībhissamārādhyāruṇeśvaram |
na jātu yamalokānāṃ pāpīyānapi kalpate || 5 ||
[Analyze grammar]

prathamāyāṃ tithau devasyopahāraṃ samarpayet |
yaḥ pāyasena sa bhaveddhanadhānyasamṛddhimān || 6 ||
[Analyze grammar]

dvitīyasyāṃ tithau bhaktyā yo dadhyannaṃ nivedayet |
sa bhavedbhāgyavāñchreṣṭhaḥ somapāśca bhaveddhruvam || 7 ||
[Analyze grammar]

tṛtīyāyāṃ ca yo'pūpaiḥ śoṇeśaṃ paritarpayet |
tasyā vyāhatamārogyamāśarīraṃ bhaviṣyati || 8 ||
[Analyze grammar]

caturthyāmaruṇeśāya pūrṇakumbhotkarādikam |
nivedayati yastasya bhavetpūrṇamanorathaḥ || 9 ||
[Analyze grammar]

mudgaudanaṃ ca paṃcamyāmupahāraṃ prakalpayeta |
śoṇeśvarāya bhaktyā yaḥ sa syādakṣayyavaibhavaḥ || 10 ||
[Analyze grammar]

ṣaṣṭhyāṃ guḍaudanaṃ dadyādaruṇācalaśambhave |
bhaktyā yastasya santāno na kadācitprahīyate || 11 ||
[Analyze grammar]

tilaudanaṃ yassaptamyāṃ śoṇeśāya samarpayet |
sa dīno'pyadhamarṇatvamayatnena vyapohati || 12 ||
[Analyze grammar]

aṣṭamyāṃ rājaśālyannaṃ yo dadyācchoṇaśambhave |
tasya sevāṃ vināpi syādrājaloko vaśīkṛtaḥ || 13 ||
[Analyze grammar]

godhūmānnaṃ navamyāṃ ca śoṇādrīśāya yo'rpayet |
rājayakṣmādayastasya na bhaviṣyaṃti jātu ca || 14 ||
[Analyze grammar]

daśamyāṃ śoṇanāthāya yaḥ karaṃbhaṃ nivedayet |
sa bhavetsarvalokānāṃ sadaiva prītibhājanam || 15 ||
[Analyze grammar]

pṛthukairupahārānya ekādaśyāṃ prakalpayet |
aruṇācalanāthasya sa bhavedakutobhayaḥ || 16 ||
[Analyze grammar]

dvādaśyāṃ śoṇanāthāya sūpaudananivedanam |
yaḥ karoti bhavettasya nirvighāto manorathaḥ || 17 ||
[Analyze grammar]

yaḥ saktūnaruṇeśāya trayodaśyāṃ samarpayet |
tasyā vyākulacittvamaśrāṃtamapi jāyate || 18 ||
[Analyze grammar]

arpayecchoṇanāthāya phalāni vividhāni yaḥ |
caturdaśyāṃ sa mūḍho'pi siddhasārasvato bhavet || 19 ||
[Analyze grammar]

yaḥ paurṇamāsyāṃ śoṇādrināthāya vinivedayet |
panasasya phalaṃ tasya cakṣūrogo na jāyate || 20 ||
[Analyze grammar]

kuhvāṃ ca saṃgame bhaktyā kaṃdamūlādi yo'rpayet |
śoṇācaleśvarāyāsya tuṣyaṃti pitaraḥ kila || 21 ||
[Analyze grammar]

aśvinyāmaruṇeśāya dadyādvāsāṃsi bhaktimān |
bharaṇyāmaruṇeśāya dadyādābharaṇānyapi || 22 ||
[Analyze grammar]

kṛttikāsu pradīpāṃśca rohiṇyāṃ raupyamarpayet |
mṛgaśīrṣe malayajamārdrāyāṃ haricaṃdanam || 23 ||
[Analyze grammar]

punarvasau mṛgamadaṃ puṣye karpūramarpayet |
kāśmīrodbhavamāśleṣe maghāyāṃ tuhinodakam || 24 ||
[Analyze grammar]

tāṃbūlaṃ pūrvaphālgunyāṃ dhūpamuttaraphālgune |
kālāgurūṃśca hastarkṣe citrāyāṃ yakṣakardamam || 25 ||
[Analyze grammar]

svātyāṃ suvāsinīvṛṃdaṃ viśākhāyāṃ prakīrṇakam |
maitre muktātapatraṃ ca jyeṣṭhāyāṃ dhainukānyapi || 26 ||
[Analyze grammar]

mūle muktāsarānpūrvāṣāḍhe mukuṭamarpayet |
ratnāni cottarāṣāḍhe śravaṇe bhadrapīṭhikām || 27 ||
[Analyze grammar]

aṣṭāpadaṃ dhaniṣṭhāyāṃ vāsaḥ śatabhiṣajyapi |
pūrvābhādrapade bhogānuttarāyāṃ turaṃgamān || 28 ||
[Analyze grammar]

revatyāṃ ca rathaṃ haimaṃ pradadyācchoṇaśaṃbhave |
dadyātkṛtvā mahāpūjāṃ tata evārpayennaraḥ || 29 ||
[Analyze grammar]

pūjyo rāśiṣu meṣādiṣvaruṇetho viśeṣataḥ |
siṃduvāraiḥ kurabakaiḥ kakubhaiḥ pāṭalaiḥ kramāt || 30 ||
[Analyze grammar]

kuṭajairnīpakusumairjīvaṃtīmallikādibhiḥ |
saroruhairdamanakairnadyāvartasaroruhaiḥ || 31 ||
[Analyze grammar]

paṃcāmṛtena snapayannubhayoruparāgayoḥ |
paṃcākṣareṇa kurvīta śoṇanāthasya bhaktitaḥ || 32 ||
[Analyze grammar]

snapanaṃ pañcagavyena dvayorayanayorapi |
ṣaḍakṣareṇa kurvīta gavyena snapanakriyām || 33 ||
[Analyze grammar]

praṇavenaiva kurvīta kṣīreṇa snapanakriyām |
aruṇācalanāthasya bhaktyā viṣuvayordvayoḥ || 34 ||
[Analyze grammar]

prāhṇe syādrudratulasī madhyāhne kṛtamālakam |
aparāhṇe mallikā ca śoṇādrīśasya śasyate || 35 ||
[Analyze grammar]

addhodaye ca snapayetsahasrakalaśodakaiḥ |
śatarudrīyamuccārya śrīśoṇācalaśaṃbhave || 36 ||
[Analyze grammar]

śivarātrau viśeṣeṇa triśikhairbilvapatrakaiḥ |
kamalaiḥ karṇikāraiśca jāgarūko yateṃdriyaḥ || 37 ||
[Analyze grammar]

gītavāditranṛtyaiśca divyāgamavidhānataḥ |
pūjayedapavargārthaṃ śoṇaśaile maheśvaram || 38 ||
[Analyze grammar]

māsi pauṣe ca devasya kuryādāgneyamutsavam |
navānnairupadaṃśādyairvyāhṛtīruccaranbudhaḥ || 39 ||
[Analyze grammar]

vaiśākhe ca viśākhāyāṃ śivataṃtrānusārataḥ |
śoṇācaleśvarasyāsya kuryāddamanakotsavam || 40 ||
[Analyze grammar]

prābodhika mārgaśīrṣe prātarnirmāya sāmabhiḥ |
mahāpūjāṃ prakurvīta śoṇaśailasya bhaktimān || 41 ||
[Analyze grammar]

śanipradoṣeṣvārdrāsu vyatīpāteṣu parvasu |
somārkavārayoścārcecchoṇādrīśaṃ yathāgamama || 42 ||
[Analyze grammar]

dīkṣopanayanodvāhaputrajanmādikeṣvapi |
viśeṣapūjāṃ kurvīta śoṇanāthasya bhaktimān || 43 ||
[Analyze grammar]

api svajanmanakṣatre saṃpatsvāpatsu bhītiṣu |
praveśanirgamanayoścārcanīyo'ruṇeśvaraḥ || 44 ||
[Analyze grammar]

vraticakrāgame pādabaṃdhane navavaibhave |
aruṇeśārcanaṃ kuryādabhiyāneṣu ca dviṣām || 45 ||
[Analyze grammar]

smaredatidavīyāṃścetpaśyetparyaṃtago yadi |
sthitaścedaruṇakṣetre trikālaṃ pūjayecchivam || 46 ||
[Analyze grammar]

kimanyadvada vatseti uddhṛtya bhujamucyate |
aruṇakṣetrato nānyadalaṃ svargāpavargayoḥ || 47 ||
[Analyze grammar]

smaraṇena manaḥśrotre śravaṇāddarśanādṛśauḥ |
jihvāṃ ca kīrttanācchoṇakṣetraṃ sadyaḥ punātyalam || 48 ||
[Analyze grammar]

aruṇesminmahākṣetre dehibhirlabdhajanmabhiḥ |
jīvadbhirlabhyate bhogo mokṣaśconmuktajīvitaiḥ || 49 ||
[Analyze grammar]

anyatra muktadehānāmapyatra śrāddhakarmaṇā |
api pāpātmanāṃ puṃsāmapavargo bhaviṣyati || 50 ||
[Analyze grammar]

ayodhyāṃ mathurāṃ māyāṃ kāśīṃ kāṃcīmavaṃtikām |
dvārakāṃ cāruṇakṣetramatiśete na saṃśayaḥ || 51 ||
[Analyze grammar]

ityuktavaṃtaṃ ca śilādaputraṃ mṛkaṇḍusūnuḥ punarapyuvāca |
māhātmyametanmahanīyakīrte bhūyopi pṛcchāmi vadasva mahyam || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe kāmyakarmavarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: