Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
aśvatthalākṣāvahnau ca sarṣapānkesaraplutān |
juhvato maṃtramukhyaiśca balātibalasaṃjñakaiḥ || 1 ||
[Analyze grammar]

yāme tu prathame yāte kācinnārī samāyayau |
śoṇitāktaikavasanā mahoccordhvaśiroruhā || 2 ||
[Analyze grammar]

dāruṇākṣī śukladantī bhayasyāpi bhayaṃkarī |
sā ruroda mahārāvaṃ prāpya tāṃ homabhūmikām || 3 ||
[Analyze grammar]

tāṃ dṛṣṭvā cukṣubhe sadyo vijayo bhītimāniva |
barbarīkaśca nirbhītistasyāḥ saṃmukhamāyayau || 4 ||
[Analyze grammar]

tataḥ kaṇṭhaṃ samāśliṣya tasyā matimatāṃ varaḥ |
ruroda dviguṇaṃ vīro meghavannādayanbahu || 5 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitā sā ca yāvanmuṃcati kartikām |
tāvanniṣpīḍite kaṃṭhe moktuṃ tasminna cāśakat || 6 ||
[Analyze grammar]

pīḍyamāne ca balinā kaṃṭhe tasyā muhurmuhuḥ |
mumuोca vividhāñchabdānvajrāhata ivācalaḥ || 7 ||
[Analyze grammar]

kṣaṇaṃ rāvāṃstato muktvā trāhi muñceti vaktyaṇu |
tataḥ kṛpālunā muktā pādayoḥ patitā'bravīt || 8 ||
[Analyze grammar]

śaraṇaṃ te prapannāsmi dāsī karmakarī tava |
mahājihveti māṃ viddhi rākṣasīṃ kāmarūpiṇīm || 9 ||
[Analyze grammar]

kāśīśmaśānanilayāṃ devadānavadarpahām |
dadāsi yadi me vīra durlabhāṃ prāṇadakṣiṇām || 10 ||
[Analyze grammar]

tatastapaścariṣyāmi sarvabhūtābhayapradā |
asminnarthe svadevasya śapathā me tathātmanaḥ || 11 ||
[Analyze grammar]

yadyetadvyatyayaṃ kuryāṃ bhasmībhūyāṃ tataḥ kṣaṇam |
evaṃ bruvāṇāṃ tāṃ vīro nigṛhya śapathairdṛḍham || 12 ||
[Analyze grammar]

mumoca sāpi saṃhṛṣṭā kṛcchrānmuktā yayau vanam |
so'pi vīraḥ khaṅgadhārī tatraivāvasthito'bhavat || 13 ||
[Analyze grammar]

tato madhyamarātrau ca garjitaṃ śrūyate mahat |
andhakāraṃ ca saṃjajñe tamoṃ'dhanarakaprabham || 14 ||
[Analyze grammar]

dadṛśe ca tataḥ śailaḥ śataśṛṃgo'tivistaraḥ |
nānāśilāḥ pramumuce nānāvṛkṣāṃśca socchrayān || 15 ||
[Analyze grammar]

nānānirjhara saṃghoṣaṃ vavṛṣe śoṇitaṃ vahu |
taṃ tathā nagamālokya nirbhīto bhaiminaṃdanaḥ || 16 ||
[Analyze grammar]

parvato dviguṇo bhūtvā parvataṃ sahasāplutaḥ |
tadābhijaghne saṃhṛtya parvataṃ svena bhūbhṛtā || 17 ||
[Analyze grammar]

tadā viśīrṇaḥ so'bhūcca parvato bhūmimaṃḍale |
tato yojanadehātmā śataśīrṣaḥ śatodaraḥ || 18 ||
[Analyze grammar]

vaktrairmuṃcanmahājvālāṃ repalendro'bhyadhāvata |
taṃ dhāvamānaṃ dṛṣṭvaiva barbarīko mahābalaḥ || 19 ||
[Analyze grammar]

vidhāya tādṛśaṃ rūpaṃ nardantaṃ cāpyadhāvata |
tato madhyamarātrau tī laghu citraṃ ca suṣṭhu ca || 20 ||
[Analyze grammar]

yuyudhāte bāṇajālairyathā prāvṛṣi toyadau |
chinnacāpau ca khaṅgābhyāṃ chinnakhaḍgau ca muṣṭibhiḥ || 21 ||
[Analyze grammar]

parvatāviva satpakṣau ciraṃ yuyudhatuḥ sthiram |
tataḥ kakṣe samutpāṭya bhrāmayitvā muhūrtakam || 22 ||
[Analyze grammar]

bhūmau pradharṣayāmāsa prasṛtaṃ ca mumoca ha |
cikṣepa cāgnikoṇe taṃ mahīsāgararodhasi || 23 ||
[Analyze grammar]

taddūre repalendrākhyaṃ grāmamadyāpi vartate |
evaṃ sa repalonāma vṛtratulyaparākramaḥ || 24 ||
[Analyze grammar]

nāthaḥ śmaśānasyāvantyā vighnakṛnnihato'bhavat |
taṃ nihatya punarvīro barbarīkaḥ sthito'bhavat || 25 ||
[Analyze grammar]

tatastṛtīyayāme ca pratīcyā diśa āyayau |
parvatābhā mahānādā pādaiḥ kampayatīva bhūḥ || 26 ||
[Analyze grammar]

duhadruhākhyāśvatarī meghabhraṣṭā taḍidyathā |
tāmāyāṃtīṃ tathā dṛṣṭvā sūryavaiśvānaraprabhām || 27 ||
[Analyze grammar]

upasṛtya javādbhaimī ruroha prahasanniva |
vegāttataḥ pradravatīṃ tuṇḍe prāhatya muṣṭibhiḥ || 28 ||
[Analyze grammar]

sthāpayāmāsa tatraiva tasthau sā cātipīḍitā |
tataḥ kruddhā mahārāvaṃ kṛtvāplutya duhadruhā || 29 ||
[Analyze grammar]

jagatyāmāśu cikṣepa barbarīkaṃ tathecchakam |
tato naditvā cātīva pādaghātamamuṃcata || 30 ||
[Analyze grammar]

pādau ca vīraḥ saṃgṛhya cikṣepa bhuvi līlayā |
tataḥ punaḥ samutthāya dhāvaṃtīṃ tāṃ nigṛhya saḥ || 31 ||
[Analyze grammar]

muṣṭinā pātayitvaiva daṃtānkaṃṭhamapīḍayat |
klinnaṃ vāsa ivāpīḍya prāṇānatyājayaddrutam || 32 ||
[Analyze grammar]

evaṃ sīkottarasthāne smaśānaikapado dbhavā |
śākinīnāmadhīśā sā barbarīkeṇa sūditā || 33 ||
[Analyze grammar]

hatvā tāṃ cāpi cikṣepa pratīcyāmeva līlayā |
duhadruhākhyamadyāpi tatra grāmaṃ sma vartate || 34 ||
[Analyze grammar]

tatastathaiva saṃtasthau barbarīko'bhirakṣaṇe |
tataścaturthe yāme ca prāptaḥ kṣapaṇako'dbhutaḥ || 35 ||
[Analyze grammar]

muṃḍī nagno mayūrāṇāṃ picchadhārī mahāvrataḥ |
provāca cedaṃ vacanaṃ hāhā kaṣṭamatīva bhoḥ || 36 ||
[Analyze grammar]

ahiṃsā paramo dharmastadagnirjvālyate kutaḥ |
hūyamāne yato vahnau sūkṣmajīvavadho mahān || 37 ||
[Analyze grammar]

śrutvedaṃ vacanaṃ tasya barbarīko'bravītsmayan |
vadane sarvadevānāṃ hūyamāne sma pāvake || 38 ||
[Analyze grammar]

anṛtaṃ bhāṣase pāpa śikṣāyogyo'si durmate |
ityuktvā sahasotpatya kakṣāmadhye sthiro'sya ca || 39 ||
[Analyze grammar]

dantānmuṣṭiprahāraiśca samāhatyābhyapātayat |
rudhirāvilavaktraṃ taṃ mumoca patitaṃ bhuvi || 40 ||
[Analyze grammar]

sa kṣaṇāccetanāṃ prāpya ghoradaityavapurdharaḥ |
bhayādbhaimeḥ pradudrāva guhāvivaramāviśat || 41 ||
[Analyze grammar]

bahuprabheti nagarī ṣaṣṭiyojanamāyatā |
tasyāṃ viveśa sahasā taṃ cānu barbarīkakaḥ || 42 ||
[Analyze grammar]

barbarīkaṃ tato dṛṣṭvā nādo'bhūcca palāśinām |
dhāvadhvaṃ hanyatāmeṣa chidyatāṃ bhidyatāmiti || 43 ||
[Analyze grammar]

tacchrutvā daityavīrāṇāṃ koṭayo nava bhīṣaṇāḥ |
nānāyudhadharā vīraṃ barbarīkamupādravan || 44 ||
[Analyze grammar]

dṛṣṭvā tānkoṭiśo daityānkruddho bhīmātmajātmajaḥ |
nimīlya sahasā netre teṣāṃ madhyamadhāvata || 45 ||
[Analyze grammar]

pādaghātaistataḥ kāṃścidbhujāghātaistathāparān |
hṛdayasyābhighātaiśca kṣaṇānninye yamakṣayam || 46 ||
[Analyze grammar]

yathā nalavanaṃ krruddhaḥ kuryādbhūmisamaṃ karī |
navakoṭīstathā jaghne saha tena palāśinā || 47 ||
[Analyze grammar]

tato nāgāḥ samāgamya vāsukipramukhāstadā |
tuṣṭuburvividhairvākyairūcuḥ suhṛdayaṃ ca te || 48 ||
[Analyze grammar]

nāgānāṃ paramaṃ kṛtyaṃ kṛtaṃ te bhaiminaṃdana |
palāśīnāma daityoyaṃ nīto yatsānugo yamam || 49 ||
[Analyze grammar]

anena hi vayaṃ vīra sānugena durātmanā |
pīḍitā vividhopāyaiḥ pātālādapyadhaḥ kṛtāḥ || 50 ||
[Analyze grammar]

varaṃ vṛṇīṣva tvaṃ tasmānnāgebhyo'bhimataṃ param |
varadāḥ sarva eva sma vayaṃ tubhyaṃ sutoṣitāḥ || 51 ||
[Analyze grammar]

suhṛdaya uvāca |
yadi deyo varo mahyaṃ tadenaṃ pravṛṇomyaham |
sarvavighnavinirmukto vijayaḥ siddhimāpnuyāt || 52 ||
[Analyze grammar]

tatastatheti taṃ procuḥ prahṛṣṭā vāyubhojanāḥ |
sa ca tebhyaḥ purīṃ dattvā nivṛtto nāgapūjitaḥ || 53 ||
[Analyze grammar]

vivarasya ca madhyena samāgacchanmahāprabham |
sarvaratnamayaṃ liṃgaṃ sthitaṃ kalpataroradhaḥ || 54 ||
[Analyze grammar]

arcyamānaṃ suvahnībhirnāgakanyābhiraikṣata |
tato'sau vismayāviṣṭo nāgakanyā hyapṛcchata || 55 ||
[Analyze grammar]

kenedaṃ sthāpitaṃ liṃgaṃ sūryavaiśvānaraprabham |
liṃgādapi caturdikṣu mārgāśceme tu kīdṛśāḥ || 56 ||
[Analyze grammar]

iti vīravacaḥ śrutvā bṛhatkaṭipayodharā |
savrīḍaṃ sasmitāpāṃganirmokṣamidamabravīt || 57 ||
[Analyze grammar]

sarvapannagarājena śeṣeṇa sumahātmanā |
tapa staptvā mahāliṃgamidamatra pratiṣṭhitam || 58 ||
[Analyze grammar]

darśanātsparśanāddhyānādarcanātsarvasiddhidam |
liṃgātpūrveṇa mārgoyaṃ yāti śrīparvataṃ bhuvi || 59 ||
[Analyze grammar]

elāpatreṇa vihito nāgānāṃ tatra prāptaye |
dakṣiṇena ca mārgo'yaṃ yāti śūrpārakaṃ bhuvi || 60 ||
[Analyze grammar]

karkoṭakena nāgena kṛto'yaṃ tatra prāptaye |
paścimena ca mārgo'yaṃ prabhāsaṃ yāti suprabham || 61 ||
[Analyze grammar]

airāvatena vihito nāgānāṃ gamanāya ca |
uttareṇa ca mārgoyaṃ yena yātuṃ bhavānsthitaḥ || 62 ||
[Analyze grammar]

guptakṣetre siddhaliṃgaṃ yāti śaktiguhā'kṛtaḥ |
vihitastakṣakeṇāsau yātuṃ tatra mahātmanā || 63 ||
[Analyze grammar]

itīdaṃ varṇitaṃ vīra vijñaptiḥ śrūyatāṃ mama |
ko bhavānadhunaiveto daityapṛṣṭha gato'bhavat |
adhunaiva tathaikākī samāyāto'tra no vada || 64 ||
[Analyze grammar]

vayaṃ ca sarvāste dāsyastvāṃ patiṃ pravṛṇīmahe |
asmābhiḥ sahitaḥ krīḍa vividhāsvatra bhūmiṣu || 65 ||
[Analyze grammar]

barbarīka uvāca |
ahaṃ kurukulotpannaḥ pāṃḍuputrasya pautrakaḥ |
barbarīka iti khyātastaṃ daityaṃ haṃtumāgataḥ || 66 ||
[Analyze grammar]

sa ca daityo hataḥ pāpaḥ punaryāsye mahītalam |
bhavatībhiśca me nāsti kṛtyaṃ bhobhoḥ kathaṃcana || 67 ||
[Analyze grammar]

brahmacārivrataṃ yasmādahaṃ satatamāsthitaḥ |
ityuktvābhyarcya talliṃgaṃ praṇipatya ca daṇḍavat || 68 ||
[Analyze grammar]

ūrdhvamācakrame vīraḥ kātaraṃ tābhirīkṣitaḥ |
tato bahiḥ samāgatya saprakāśaṃ mukhaṃ tadā || 69 ||
[Analyze grammar]

praharṣeṇaiva pūrvasyā vijayaṃ dadṛśe diśaḥ |
tasminkāle ca vijayaḥ karma sarvaṃ samāptavān || 70 ||
[Analyze grammar]

kāṃtyā sūryasamābhāsa ūrdhvamācakrame kṣaṇāt |
tato viyadgataṃ devaiḥ puṣpavarṣamabhūnmahat || 71 ||
[Analyze grammar]

jagurgaṃdharvamukhyāśca nanṛtuścāpsarogaṇāḥ |
vijayo barbarīkaṃ ca tato vacanamabravīt || 72 ||
[Analyze grammar]

tava prasādādvīreśa siddhiḥ prāptā mayātulā |
ciraṃ jīva ciraṃ naṃda ciraṃ vasa ciraṃ jaya || 73 ||
[Analyze grammar]

ata eva hi sādhṛnāṃ saṃgamicchaṃti sādhavaḥ |
auṣadhaṃ sarvadoṣāṇāṃ bhavetsatyaṃ gamo yataḥ || 74 ||
[Analyze grammar]

tvaṃ ca homasthitaṃ bhasma siṃdūrasadṛśaprabham |
niḥśalyaṃ savivarakaṃ pūryamāṇaṃ gṛhāṇa ca || 75 ||
[Analyze grammar]

akṣayyametatsaṃgrāme prathamaṃ te pramuṃcataḥ |
śatrūṇāṃ sthānakaṃ mṛtyordehaṃ dhvastaṃ kariṣyati || 76 ||
[Analyze grammar]

evaṃ sukhena vijayaḥ śatrūṇāṃ te bhaviṣyati || 77 ||
[Analyze grammar]

barbarīka uvāca |
upakuryānnirākāṃkṣo yaḥ sa sādhuritīryate |
sākāṃkṣamupakuryādyaḥ sādhutve tasya ko guṇaḥ || 78 ||
[Analyze grammar]

taddehi bhasma cānyasmai kenāpyartho na me'ṇvapi |
prasādasumukhāṃ dṛṣṭiṃ vinā nānyadvṛṇomi te || 79 ||
[Analyze grammar]

devā ūcuḥ |
kurūṇāṃ pāṃḍavānāṃ ca bhaviṣyati mahānraṇaḥ |
tato bhūmisthitaṃ bhasma prāpsyaṃti yadi kauravāḥ || 80 ||
[Analyze grammar]

mahānanartho bhavitā pāṃḍavānāṃ tataḥ sphuṭam |
tasmādgṛhāṇa tvaṃ bhasma sopi cakre tatho vacaḥ || 81 ||
[Analyze grammar]

devībhiḥ sahitā devāḥ saṃmānya vijayaṃ ca te |
siddhaiśvaryaṃ dadustasmai siddhaseneti nāma ca || 82 ||
[Analyze grammar]

evaṃ sa vijayo vipraḥ siddhiṃ lebhe sudurlabhām |
barbarīkaśca kṛtvaitaddevībhaktirato'vasat || 83 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṃḍe kāryasiddhivarṇanaṃnāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 63

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: