Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
athānyatsaṃpravakṣyāmi śālāmāhātmya muttamam |
saṃsthāpite purā sthāne proktohaṃ dvijapuṃgavaiḥ || 1 ||
[Analyze grammar]

sthānasya rakṣaṇārthāya upāyaṃ kuru suvrata |
tato mayā pratijñātaṃ kariṣye sthāna rakṣaṇam || 2 ||
[Analyze grammar]

ārādhitā mayā paścādbrahmaviṣṇumaheśvarāḥ |
trayastvekāgracittena tatastuṣṭāḥ surottamāḥ || 3 ||
[Analyze grammar]

samāgamyātha māṃ procurnārada vriyatāṃ varaḥ |
proktaṃ tānārcya ca mayā kriyatāṃ sthānarakṣaṇam || 4 ||
[Analyze grammar]

ayameva varo mahyaṃ deyo devaiḥ sutoṣitaiḥ |
sthānalopo yathā na syādyathā kīrtirbhavenmama || 5 ||
[Analyze grammar]

evamastviti deveśaiḥ pratijñātaṃ tadā mune |
svāṃśena prakaripyāma dvijānāṃ tava rakṣaṇam || 6 ||
[Analyze grammar]

evamuktvā kalā muktā devaistripuruṣaiḥ svayam |
aṃtardhānaṃ tataḥ prāptāḥ sarve'pi surasattamāḥ || 7 ||
[Analyze grammar]

tato mayā dvijaiḥ sārdhaṃ śālāgre sthānarakṣaṇam |
sthāpitāśca pṛthagdevāstrayastribhuvaneśvarāḥ || 8 ||
[Analyze grammar]

pīḍyamānā yadā viprāḥ kenāpi ca bhavaṃti hi |
pūrvāhne cāpi ṛgvedaṃ madhyāhne ca yajūṃ ṣyatha || 9 ||
[Analyze grammar]

yāme tṛtīye sāmāni tārasvaramadhītya ca |
śāpaṃ yasya pradāsyaṃti śālāgre bhṛśaroṣitāḥ || 10 ||
[Analyze grammar]

saptāhādvarṣamadhyādvā trivarṣādbhasmatāṃ vrajet |
pratijñātā sthānarakṣā yadi vo nāradāgrataḥ || 11 ||
[Analyze grammar]

satyena tena no vairī bhasmībhavatu ha kṣaṇāt |
anena śāpa maṃtreṇa bhasmībhavati niścitam || 12 ||
[Analyze grammar]

śālāṃ tripuruṣāṃ tatra yaḥ paśyati dinedine |
arcayettoṣayeccāsau svargaloke mahīyate || 13 ||
[Analyze grammar]

iti tripuruṣaśālāmāhātmyam |
nārada uvāca |
athānyatsaṃpravakṣyāmi madīyasaraso mahat || 14 ||
[Analyze grammar]

māhātmyamatulaṃ pārtha devānāmapi durlabham |
mayā pūrvaṃ saraḥ khātaṃ darbhāṃkuraśalākayā || 15 ||
[Analyze grammar]

mṛttikā tāmrapātreṇa tyaktā bāhye tataḥ svayam |
sarveṣāmeva tīrthānāmāhṛtyodaka muttamam || 16 ||
[Analyze grammar]

tattatra sarasi kṣiptaṃ tena saṃpūritaṃ saraḥ |
āśvine māsi saṃprāpte bhānuvāre naraḥ śuciḥ || 17 ||
[Analyze grammar]

śrāddhaṃ yaḥ kurute tatra snātvā dānaṃ viśeṣataḥ |
pitarastasya tṛpyaṃti yāvadābhūtasaṃplavam || 18 ||
[Analyze grammar]

nāradīyaṃ saro hyetadvikhyāta jagatītale |
mahatā puṇyayogena devairapi hi labhyate || 19 ||
[Analyze grammar]

yadatra dīyate dānaṃ hūyate yacca pāvake |
sarvaṃ tadakṣayaṃ vidyājjapānaśanasādhanāt || 20 ||
[Analyze grammar]

nāradīye saraḥśreṣṭhe snātvā yo nāradeśva ram |
pūjayecchraddhayā martyaḥ sarvapāpaiḥ pramucyate || 21 ||
[Analyze grammar]

atra tīrthe purā pārtha sarvanāgaistapaḥ kṛtam |
kadrūśāpasya mokṣārthamātmano hitakā myayā || 22 ||
[Analyze grammar]

tataḥ siddhiṃ parāṃ prāptā etarttārthaprabhāvataḥ |
tato nāgeśvaraṃ liṃgaṃ sthāpayāmāsurūrjitam || 23 ||
[Analyze grammar]

nāradāduttare bhāge sarve nāgāḥ praharṣitāḥ |
nāradīye saraḥśreṣṭhe yaḥ snātvā pūjayeddharam || 24 ||
[Analyze grammar]

nāgeśvaraṃ mahābhaktyā tasya puṇyamanantakam |
teṣāṃ sarpabhayaṃ nāsti nāgānāṃ vacanaṃ yathā || 25 ||
[Analyze grammar]

iti nāradīyasaromāhātmyam |
nārada uvāca |
aparadvārakānāma devī cātrāsti pāṃḍava || 26 ||
[Analyze grammar]

sā ca brahmāṃḍadvāre vai sadaiva vihitālayā |
caturviṃśatikoṭībhirdevībhiḥ parirakṣitā || 27 ||
[Analyze grammar]

tato dīrghaṃ tapastaptvā mayānītātra toṣitā |
aparasmiṃstato dvāre sthā pitā parameśvarī || 28 ||
[Analyze grammar]

pūrvasminnagaradvāre sthāpitā dvāravāsinī |
navamī caitramāsasya kṛṣṇapakṣe bhavettu yā || 29 ||
[Analyze grammar]

kuṇḍe snānaṃ naraḥ kṛtvā tāṃ ca devīṃ prapūjayet |
balibākulanaivedyairgandhadhūpādipūjanaiḥ || 30 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ nāśamāyāti tatkṣaṇāt |
yānyānprārthayate kāmāṃstāṃstānā pnoti mānavaḥ || 31 ||
[Analyze grammar]

vandhyā ca labhate putraṃ snānamātreṇa tatra vai |
navamyāṃ caitramāsasya puṣpadhūpārghyapūjayā || 32 ||
[Analyze grammar]

vighnāni nāśayeddevī sarva siddhiṃ prayacchati |
bhaktānāṃ tatkṣaṇādeva satyametanna saṃśayaḥ || 33 ||
[Analyze grammar]

uttaradvārakāṃ cāpi pūjyaivaṃ vidhivannaraḥ |
etadeva phalaṃ sopi prāpnuyānmāna vottamaḥ || 34 ||
[Analyze grammar]

pūrvadvāre tu vai devī yā sthitā dvāravāsinī |
tasyāḥ pūjanamātreṇa prāpnuyādvāṃchitaṃ phalam || 35 ||
[Analyze grammar]

āśvine māsi saṃprāpte nava rātre viśeṣataḥ |
upoṣya navarātraṃ ca snātvā kuṇḍe samāhitaḥ || 36 ||
[Analyze grammar]

pūjayeddevatāṃ bhaktyā puṣpadhūpānnatarpaṇaiḥ |
aputro labhate putrānnirdhano labhate dhanam || 37 ||
[Analyze grammar]

vandhyā prasūyate pārtha nātra kāryā vicāraṇā || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvara khaṇḍe kaumārikākhaṃḍe koṭitīrthādimāhātmyavarṇanaṃnāma tripaṃcāśattamo'dhyāyaḥ || 53 || || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 53

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: