Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
mamāpi pārtha tatrāsti mūrtirbrāhmaṇakāmyayā |
tatra nāhaṃ tyajāmyaṃga cchatradaṇḍavibhūṣitām || 1 ||
[Analyze grammar]

kārtikasya tu yā śuklā bhavatyekādaśī śubhā |
tasyāṃ madarcanaṃ kṛtvā kalidoṣairvimucyate || 2 ||
[Analyze grammar]

arjuna uvāca |
bālyātprabhṛti saṃdeho mamāyaṃ hṛdi vartate |
pṛcchatastaṃ ca me vipra na krodhaṃ kartumarhasi || 3 ||
[Analyze grammar]

sadā tvaṃ mokṣadharmeṣu pariniṣṭhāṃ parāṃ gataḥ |
sarvabhūtasamo dāṃto rāgadveṣavivarjitaḥ || 4 ||
[Analyze grammar]

tyaktaniṃdāstutirmaunī mokṣasthaḥ parikīrtyase |
tvaṃ ca nārada lokeṣu vāyuvaccapalo mune || 5 ||
[Analyze grammar]

saudāminīva vicarandṛśyase prājñasaṃmataḥ |
sadā kalikaro loke nirdayaḥ sarvaprāṇiṣu || 6 ||
[Analyze grammar]

bahūnāṃ hi sahasrāṇi devagaṃdharvarakṣasām |
rājñāṃ munīndradaityānāṃ kalernaṣṭāni te'bhavan || 7 ||
[Analyze grammar]

kasmāttadeṣā ceṣṭā te saṃdehaṃ me hara dvija |
saṃdehānna sukhaṃ śete bāṇaviddho mṛgo yathā || 8 ||
[Analyze grammar]

sūta uvāca |
śaunakedaṃ vacaḥ śrutvā phālgunānnārado muniḥ |
prahasanniva bābhravyavadanaṃ sa niraikṣata || 9 ||
[Analyze grammar]

sa ca bābhravyanāmā vai hārītasyānvayodbhavaḥ |
brāhmaṇo nāradamuneḥ samīpe vartate sadā || 10 ||
[Analyze grammar]

sa ca jñātvā mahābuddhirnāradasya manīṣitam |
prahasanniva provāca phālgunaṃ snigdhayā girā || 11 ||
[Analyze grammar]

bābhravya uvāca |
satyametadyathāttha tvaṃ nāradaṃ prati pāṃḍava |
sarvo'pi cātra vṛttāṃte saṃśayaṃ yāti mānavaḥ || 12 ||
[Analyze grammar]

tadahaṃ te pravakṣyāmi yathā kṛṣṇānmayā śrutam |
stokakālāṃtare pūrvaṃ sarvaṃ yādavanaṃdanaḥ || 13 ||
[Analyze grammar]

mahīsāgarayātrāyāṃ kṛṣṇastatrāyayau prabhuḥ |
ugrasenena sahito vasudevena babhruṇā || 14 ||
[Analyze grammar]

rāmeṇa raukmiṇeyena yuyudhānādibhistadā |
sa ca jñātvā jñātisamaṃ mahīsāgarasaṃgame || 15 ||
[Analyze grammar]

piṃḍadānādikaṃ kṛtvā dattvā dānāni bhūriśaḥ |
guheśvarādiliṃgāni yatnataḥ pratipūjya ca || 16 ||
[Analyze grammar]

snānaṃ kṛtvā koṭitīrthe jayādityaṃ samarcya ca |
pūjayannāradamuniṃ yuktaḥ kṛṣṇo mahāmanāḥ || 17 ||
[Analyze grammar]

ugrasenena rājñā vai pūrvajena jaṭāyunā |
madādivipramukhyānāṃ bahūnāṃ copaśṛṇvatām |
ugraseno mahārājaḥ kṛṣṇaṃ provāca saṃsadi || 16 ||
[Analyze grammar]

ugrasena uvāca |
kṛṣṇa prakṣyāmi tvāmekaṃ saṃśayaṃ vada taṃ mama || 19 ||
[Analyze grammar]

yo'yaṃ nāma mahābuddhirnārado viśvavaṃditaḥ |
kasmādeṣo'ticapalo vāyuvadbhramate jagat || 20 ||
[Analyze grammar]

kalipriyaśca kasmādvā kasmāttvayyatiprītimān || 20 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
satyaṃ rājaṃstvayā pṛṣṭametatsarvaṃ vadāmi te |
dakṣeṇa tu purā śapto nārado munisattamaḥ || 21 ||
[Analyze grammar]

sṛṣṭimārgāṃstu tānvīkṣya nāradena vicālitān |
nāvasthānaṃ ca lokeṣu bhramataste bhaviṣyati || 22 ||
[Analyze grammar]

paiśunya vaktā ca tathā dvitīyānāṃ pracālanāt |
iti śāpadvayaṃ prāpya dvividhātmajacālanāt || 23 ||
[Analyze grammar]

nirākartuṃ samartho'pi munirmene tathaiva tat |
etāvānsādhuvādo hi yataśca kṣamate svayam || 24 ||
[Analyze grammar]

vināśakālaṃ cāvekṣya kaliṃ vardhayate yataḥ |
satyaṃ ca vakti tasmātsa na ca pāpena lipyate || 25 ||
[Analyze grammar]

bhramato'pi ca sarvatra nāsya yasmātpṛthaṅmanaḥ |
dhyeyādbhavati naiva syādbhramadoṣastatosya ca |
yacca prītirmayi tasya paramā tacchṛṇuṣva ca || 26 ||
[Analyze grammar]

ahaṃ hi sarvadā staumi nāradaṃ devadarśanam |
maheṃdragaditenaiva stotreṇa śṛṇu tannṛpa || 27 ||
[Analyze grammar]

śrutacāritrayorjātā yasyāhaṃtā na vidyate |
aguptaśruta cāritraṃ nāradaṃ taṃ namāmyaham || 28 ||
[Analyze grammar]

aratikrodhacāpalye bhayaṃ naitāni yasya ca |
adīrghasūtraṃ dhīraṃ ca nāradaṃ taṃ namāmyaham || 29 ||
[Analyze grammar]

kāmādvā yadi vā lobhādvācaṃ yo nānyathā vadet |
upāsyaṃ sarvajaṃtūnāṃ nāradaṃ taṃ namāmyaham || 30 ||
[Analyze grammar]

adhyātmagatitattvajñaṃ kṣāṃtaṃ śaktaṃ jiteṃdriyam |
ṛjuṃ yathārtha vaktāraṃ nāradaṃ taṃ namāmyaham || 31 ||
[Analyze grammar]

tejasā yaśasā buddhyā nayena vinayena ca |
janmanā tapasā vṛddhaṃ nāradaṃ taṃ namāmyaham || 32 ||
[Analyze grammar]

sukhaśīlaṃ sukhaṃ veṣaṃ subhojaṃ svācaraṃ śubham |
sucakṣuṣaṃ suvākyaṃ ca nāradaṃ taṃ namāmyaham || 33 ||
[Analyze grammar]

kalyāṇaṃ kurute gāḍhaṃ pāpaṃ yasya na vidyate |
na prīyate parānarthe yo 'sau taṃ naumi nāradam || 34 ||
[Analyze grammar]

vedasmṛtipurāṇoktadharme yo nityamāsthitaḥ |
priyāpriyavimuktaṃ taṃ nāradaṃ praṇamāmyaham || 35 ||
[Analyze grammar]

aśanādiṣvaliptaṃ ca paṃḍitaṃ nālasaṃ dvijam |
bahuśrutaṃ citrakathaṃ nāradaṃ praṇamāmyaham || 36 ||
[Analyze grammar]

nārthe krodhe ca kāme ca bhūtapūrvo'sya vibhramaḥ |
yenaite nāśitā doṣā nāradaṃ taṃ namāmyaham || 37 ||
[Analyze grammar]

vītasaṃmohadoṣo yo dṛḍhabhaktiśca śreyasi |
sunayaṃ satrapaṃ taṃ ca nāradaṃ praṇamāmyaham || 38 ||
[Analyze grammar]

asaktaḥ sarvasaṃgeṣu yaḥ saktātmeti lakṣyate |
adīrghasaṃśaṃyo vāggmī nāradaṃ taṃ namāmyaham || 39 ||
[Analyze grammar]

na tyajatyāgamaṃ kiṃcidyastapo nopajīvati |
avaṃdhyakālo yasyātmā tamahaṃ naumi nāradam || 40 ||
[Analyze grammar]

kṛtaśramaṃ kṛtaprajñaṃ na ca tṛptaṃ samādhitaḥ |
nityaṃ yatnātpramattaṃ ca nāradaṃ taṃ namāmyaham || 41 ||
[Analyze grammar]

na hṛṣyatyarthalābhena yo'lābhe na vyathatyapi |
sthirabuddhirasaktātmā tamahaṃ naumi nāradam || 42 ||
[Analyze grammar]

taṃ sarvaguṇasaṃpannaṃ dakṣaṃ śucimakātaram |
kālajñaṃ ca nayajñaṃ ca śaraṇaṃ yāmi nāradam || 43 ||
[Analyze grammar]

imaṃ stavaṃ nāradasya nityaṃ rājanpaṭhāmyaham |
tena me paramā prītiṃ karoti munisattamaḥ || 44 ||
[Analyze grammar]

anyopi yaḥ śucirbhūtvā nityametāṃ stutiṃ japet |
acirāttasya devarṣiḥ prasādaṃ kurute param || 45 ||
[Analyze grammar]

etānguṇānnāradasya tvamathākarṇya pārthiva |
japa nityaṃ stavaṃ puṇyaṃ prītaste bhavitā muniḥ || 46 ||
[Analyze grammar]

bābhravya uvāca |
iti kṛṣṇamukhācchrutvā nāradasya guṇānnṛpaḥ |
babhūva paramaprī taścakre tacca tathā vacaḥ || 47 ||
[Analyze grammar]

tato nāradamānarca dattvā dānaṃ ca puṣkalam |
nāradīyadvijāgryāṇāṃ nāradaḥ prīyatāmiti || 48 ||
[Analyze grammar]

yayau dvāravatīṃ kṛṣṇaḥ sabhrātṛjātibāṃdhavaḥ |
tīrthayātrāmimāṃ kṛtvā vidhivatpuruṣottamaḥ || 49 ||
[Analyze grammar]

tathā tvamapi kauravya nāradasya guṇānimān |
śrutvā śraddhāmayo bhūtvā śṛṇu kṛtyaṃ yadatra ca || 50 ||
[Analyze grammar]

kārtike śukladvādaśyāṃ prabodhinyāmasau muniḥ |
viṣṇordhyānasamādheśca prabuddho jāyate sadā || 51 ||
[Analyze grammar]

tasmindine nāradena nirmite'traiva kūpake |
snānaṃ kṛtvā prayatnena śrāddhaṃ kuryātsamāhitaḥ || 52 ||
[Analyze grammar]

tapo dānaṃ japaścātra kūpe bhavati cākṣayam || 53 ||
[Analyze grammar]

idaṃ viṣṇviti maṃtreṇa tato viṣṇuṃ prabodhayet |
nāradaṃ ca muniṃ paścānmantreṇānena pāṃḍava || 54 ||
[Analyze grammar]

yoganidrā yathā tyaktā hariṇā munisattama |
tathā lokopakārāya bhavānapi parityaja || 55 ||
[Analyze grammar]

iti maṃtreṇa cotthāpya nāradaṃ paripūjayet |
kṛṣṇaproditayā stutyā chatradhotrārcanaiḥ śubhaiḥ || 56 ||
[Analyze grammar]

śaktyā dvijānāṃ deyaṃ ca chatraṃ dhotraṃ kamaṃḍalum |
praṇamya brāhmaṇānbhaktyā nāradaḥ prīyatāmiti || 57 ||
[Analyze grammar]

evaṃ kṛte prasādātsa muneḥ pāpena mucyate |
jāyate na kalistasya na cāsaukhyaṃ bhavediha || 58 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe nāradamāhātmyavarṇanaṃnāma catuḥpaṃcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 54

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: