Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| nārada uvāca |
vrajaṃtī girijā'paśyatsakhīṃ māturmahāprabhām |
kusumāmodinīṃnāma tasya śailasya devatām || 1 ||
[Analyze grammar]

sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā |
kvapunargacchasītyuccairāliṃgyovāca devatā || 2 ||
[Analyze grammar]

sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam |
punaścovāca girijā devatāṃ mātṛsaṃmatām || 3 ||
[Analyze grammar]

nityaṃ śailādhirājasya devatā tvamaniṃdite |
sarvaṃ ca sannidhānaṃ ca mayi cātīva vatsalā || 4 ||
[Analyze grammar]

tadahaṃ saṃpravakṣyāmi yadvidheyaṃ tavādhunā |
athānya strīpraveśe tu samīpe tu pinākinaḥ || 5 ||
[Analyze grammar]

tvayākhyeyaṃ mama śube yuktaṃ paścātkaromyaham |
tathetyukte tayā devyā yayau devī giriṃ prati || 6 ||
[Analyze grammar]

ramye tatra mahāśṛṃge nānāścaryopaśobhite |
vibhūṣaṇādi sanyasya vṛkṣavalkaladhāriṇī || 7 ||
[Analyze grammar]

tapastepe girisutā putreṇa paripālitā |
grīṣme paṃcāgnisaṃtaptā varṣāsu ca jaloṣitā || 8 ||
[Analyze grammar]

yathā na kācitpraviśedyoṣidatra harāṃtike |
dṛṣṭvā parāṃ striyaṃ cātra vadethā mama putraka || 9 ||
[Analyze grammar]

śīghrameva kariṣyāmi tato yuktamanaṃtaram |
evamastviti tāṃ devīṃ vīrakaḥ prāha sāṃpratam || 10 ||
[Analyze grammar]

māturājñā suto hlāda plāvitāṃgo gatajvaraḥ |
jagāma tryakṣaṃ saṃdraṣṭuṃ praṇipatya ca mātaram || 11 ||
[Analyze grammar]

gajavaktraṃ tataḥ prāha praṇamya samavasthitam |
sāśrukaṃṭhaṃ prayācaṃtaṃ naya māmapi pārvati || 12 ||
[Analyze grammar]

gajavaktraṃ hi tvāṃ bāla māmivopahasiṣyati |
tadāgaccha mayā sārdhaṃ yā gatirme tavāpi sā || 13 ||
[Analyze grammar]

parābhavāddhi dhūrtānāṃ maraṇaṃ sādhu putraka |
evamuktvā samādāya himādriṃ prati sā yayau || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: