Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| nārada uvāca |
vrajaṃtī girijā'paśyatsakhīṃ māturmahāprabhām |
kusumāmodinīṃnāma tasya śailasya devatām || 1 ||
[Analyze grammar]

sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā |
kvapunargacchasītyuccairāliṃgyovāca devatā || 2 ||
[Analyze grammar]

sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam |
punaścovāca girijā devatāṃ mātṛsaṃmatām || 3 ||
[Analyze grammar]

nityaṃ śailādhirājasya devatā tvamaniṃdite |
sarvaṃ ca sannidhānaṃ ca mayi cātīva vatsalā || 4 ||
[Analyze grammar]

tadahaṃ saṃpravakṣyāmi yadvidheyaṃ tavādhunā |
athānya strīpraveśe tu samīpe tu pinākinaḥ || 5 ||
[Analyze grammar]

tvayākhyeyaṃ mama śubhe yuktaṃ paścātkaromyaham |
tathetyukte tayā devyā yayau devī giriṃ prati || 6 ||
[Analyze grammar]

ramye tatra mahāśṛṃge nānāścaryopaśobhite |
vibhūṣaṇādi saṃnyasya vṛkṣavalkaladhāriṇī || 7 ||
[Analyze grammar]

tapastepe girisutā putreṇa paripālitā |
grīṣme paṃcāgnisaṃtaptā varṣāsu ca jaloṣitā || 8 ||
[Analyze grammar]

sthaṃḍilasthā ca hemaṃte nirāhārā tatāpa sā |
etasminnaṃtare daityo hyaṃdhakasya suto balī || 9 ||
[Analyze grammar]

jñātvā gatāṃ girisutāṃ piturvairamanusmaran |
āḍirnāma bakabhrātā rahasyāṃtaraprekṣakaḥ || 10 ||
[Analyze grammar]

jite kilāṃdhake daitye giriśenāmaradviṣi |
āḍiścakāra vipulaṃ tapo harajigīṣayā || 11 ||
[Analyze grammar]

tamāgatyābravīdbrahmā tapasā paritoṣitaḥ |
brūhi kiṃ vāsuraśreṣṭha tapasā prāptumicchasi || 12 ||
[Analyze grammar]

brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe |
brahmovāca |
na kaścicca vinā mṛtyuṃ jaṃturāsura vidyate || 13 ||
[Analyze grammar]

yatastato'pi daityeṃdra mṛtyuḥ prāpyaḥ śarīriṇā |
ityuktastaṃ tathetyāha tuṣṭaḥ kamalasaṃbhavam || 14 ||
[Analyze grammar]

rūpasya parivarto me yadā syātpadmasaṃbhava |
tadā mṛtyurmama bhavedanyathā tvamaro hyaham || 15 ||
[Analyze grammar]

ityuktastaṃ tathetyāha tuṣṭaḥ kamalasaṃbhavaḥ |
ityukto'maratāṃ mene daityarājyasthito'suraḥ || 16 ||
[Analyze grammar]

ājagāma sa ca sthānaṃ tadā tripuraghātinaḥ |
āgato dadṛśe taṃ ca vīrakaṃ dvāryavasthitam || 17 ||
[Analyze grammar]

taṃ cāsau vaṃcayitvā ca āḍiḥ sarpaśarīrabhṛt |
avārito vīrakeṇa praviveśa harāṃtikam || 18 ||
[Analyze grammar]

bhujaṃgarūpaṃ saṃtyajya babhūvātha mahāsuraḥ |
umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ || 19 ||
[Analyze grammar]

kṛtvomāyāstato rūpamapratarkyamanoharam |
sarvāvayavasaṃpūrṇaṃ sarvābhijñānasaṃvṛtam || 20 ||
[Analyze grammar]

cakre bhagāṃtare daityo daṃtānvajropamāndṛḍhān |
tīkṣṇāgrānbuddhimohena giriśaṃ haṃtumudyataḥ || 21 ||
[Analyze grammar]

kṛtvomārūpamevaṃ sa sthito daityo harāṃtike |
tāṃ dṛṣṭvā giriśastuṣuṭaḥ samāliṃgya mahāsuram || 22 ||
[Analyze grammar]

manyamāno girisutāṃ sarvai ravayavāṃtaraiḥ |
apṛcchatsādhu te bhāvo giriputrī hyakṛtrimā || 23 ||
[Analyze grammar]

yā tvaṃ madaśayaṃ jñātvā prāpteha varavarṇini |
tvayā virahitaḥ śūnyaṃ manyosminbhuvanatraye || 24 ||
[Analyze grammar]

prāptā prasannā yā tvaṃ māṃ yuktamevaṃvidhaṃ tvayi |
ityukte gūhayaṃśceṣṭāmumārūpyasuro'bravīt || 25 ||
[Analyze grammar]

yātāsmi tapasaścartuṃ kālīvākyāttavātulam |
ratiśca tatra me nābhūttataḥ prāptā tavāṃtikam || 26 ||
[Analyze grammar]

ityuktaḥ śaṃkaraḥ śaṃkāṃ kiṃcitprāpyavadhārayat |
kupitā mayi tanvaṃgī pratyakṣā ca dṛḍhavratā || 27 ||
[Analyze grammar]

aprāptakāmā saṃprāptā kimetatsaṃśayo mama |
rahasīti viciṃtyātha abhijñānādvicārayan || 28 ||
[Analyze grammar]

nāpaśyadvāmapārśve tu tasyāṃkaṃ padmalakṣaṇam |
lomnāmāvartacaritaṃ tato devaḥ pinākadhṛk || 29 ||
[Analyze grammar]

buddhā tāṃ dānavīṃ māyāṃ kiṃcitprahasitānanaḥ |
meḍhre raudrāstramādhāya cakre daityamanoratham || 30 ||
[Analyze grammar]

sa rudanbhairavājrāvānavasādaṃ gato'suraḥ |
abudhyadvīrako naitadasureṃdraniṣūdanam || 31 ||
[Analyze grammar]

hate ca mārutenāśugāminā nagadevatā |
aparicchinnatattvārthā śailaputryāṃ nyavedayat || 32 ||
[Analyze grammar]

śrutvā vāyumukhāddevī krodharaktātilocanā |
apasyadvīrakaṃ putraṃ hṛdayena vidūyatā || 33 ||
[Analyze grammar]

mātaraṃ māṃ parityajya yasmāttvaṃ snehavihvalām |
vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau || 34 ||
[Analyze grammar]

tasmātte paruṣā rūkṣā jaḍā hṛdaya varjitā |
gaṇeśākṣarasadṛśā śilā mātā bhaviṣyati || 35 ||
[Analyze grammar]

evamutsṛṣṭaśāpāyā giriputryāstvanaṃtaram |
nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ || 36 ||
[Analyze grammar]

paścāttāpaṃ samaśritya tayā devyā visarjitaḥ |
sa tu siṃhaḥ karālāsyo mahākesarakaṃdharaḥ || 37 ||
[Analyze grammar]

proddhūtabalalāṃgūladaṃṣṭrotkaṭa guhāmukhaḥ |
vyāvṛtāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ || 38 ||
[Analyze grammar]

tasyāsye vartituṃ devī vyavasyata satī tadā |
jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ || 39 ||
[Analyze grammar]

ājagāmāśramapaṃda saṃpadāmāśrayaṃ tataḥ |
āgamyovāca tāṃ brahmā girijāṃ mṛṣṭayā girā || 40 ||
[Analyze grammar]

kiṃ devī prāptukāmāsi kimalabhyaṃ dadāmi te |
tacchrutvovāca girijā gurugauravagarbhitam || 41 ||
[Analyze grammar]

tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā |
sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ || 42 ||
[Analyze grammar]

syāmahaṃ kāṃcanākārā vāllabhyena ca saṃyutā |
bharturbhūtapateraṃge hyekato nirviśaṃkitā || 43 ||
[Analyze grammar]

tasyāstadbhāṣitaṃ śrutvā provāca jalajāsanaḥ |
evaṃ bhavatu bhūyastvaṃ bharturdehārdhadhāriṇī || 44 ||
[Analyze grammar]

tatastasyāḥ śarīrāttu strī sunīlāṃbujatviṣā |
nirgatā sābhavadbhīmā ghaṃṭāhastā trilocanā || 45 ||
[Analyze grammar]

nānābharaṇapūrṇāṃgī pītakauśeyavāsinī |
tāmabravīttato brahmā devīṃ nīlāṃbujatviṣam || 46 ||
[Analyze grammar]

asmādbhūdharajā radehasaṃparkāttvaṃ mamājñayā |
saṃprāptā kṛtakṛtyatvamekānaṃśā purākṛtiḥ || 47 ||
[Analyze grammar]

ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane |
sa testu vāhano devī ketau cāstu mahābalaḥ || 48 ||
[Analyze grammar]

gaccha viṃdhyācale tatra surakāryaṃ kariṣyati |
atra śuṃbhaniśuṃbhau ca hatvā tārakasainyapau || 49 ||
[Analyze grammar]

pāṃcālonāma yakṣo'yaṃ yakṣalakṣapadānugaḥ |
dattaste kiṃkaro devī mahāmāyāśatairyutaḥ || 50 ||
[Analyze grammar]

ityuktā kauśikī devī tatetyāha pitāmaham |
nirgatāyāṃ ca kauśikyāṃ jātā svairāśritā guṇaiḥ || 51 ||
[Analyze grammar]

sarvaiḥ pūrvabhavopāttaistadā svayamupastitaiḥ |
umāpi prāptasaṃkalpā paścāttāpaparāyaṇā || 52 ||
[Analyze grammar]

muhuḥ svaṃ pariniṃdaṃtī jagāma giriśāṃtikam |
saṃprayāṃtīṃ ca tāṃ dvārī apavārya samāhitaḥ || 53 ||
[Analyze grammar]

rurodha vīrako devīṃ hemavetralatādharaḥ |
tāmuvāca ca kopena tiṣṭha tiṣṭha kva yāsi ca || 54 ||
[Analyze grammar]

prayojanaṃ na te'stīha gaccha yāvanna bhartsyase |
devyā rūpadharo daityo devaṃ vaṃcayituṃ tviha || 55 ||
[Analyze grammar]

praviṣṭo na ca dṛṣṭo'sau sa ca devena ghātitaḥ |
ghātite cāhamākṣipto nīlakaṇṭhena dhīmatā || 56 ||
[Analyze grammar]

kāpi strī nāpi moktavyā tvayā putreti sādaram |
tasmāttvamatra dvāristhā varṣapūgānyanekaśaḥ || 57 ||
[Analyze grammar]

bhaviṣyasi na cāpyatra praveśaṃ lapsyase vraja |
ekā me praviśedatra mātā yā snehavatsalā || 58 ||
[Analyze grammar]

nagādhirājatanayā pārvatī rudravallabhā |
ityuktā tu tato devī ciṃtayāmāsa cetasā || 59 ||
[Analyze grammar]

na sā nārī tu daityo'sau vāyornaivāvabāsata |
vṛthaiva vīrakaḥ śapto mayā krodhaparītayā || 60 ||
[Analyze grammar]

akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamanvitaiḥ |
krodhena naśyate kīrtiḥ krodho haṃti sthirāṃ śriyam || 61 ||
[Analyze grammar]

aparicchinnasarvārthā putraṃ śāpitavatyaham |
viparītārthaboddhṝṇāṃ sulabhā vipado yataḥ || 62 ||
[Analyze grammar]

saṃciṃtyaivamuvācedaṃ vīrakaṃ prati śailajā |
adho lajjāvikāreṇa vadanenāṃbujatviṣā || 63 ||
[Analyze grammar]

ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ |
śaṃkarasyāsmi dayitā sutā tu himabhūbhṛtaḥ || 64 ||
[Analyze grammar]

mama gātrasthitibhrāṃtyā mā śaṃkāṃ putra bhāvaya |
tuṣṭena gauratā dattā mameyaṃ padmayoninā || 65 ||
[Analyze grammar]

mayā śapto'syavidite vṛttāṃte daityanirmite |
jñātvā nārīpraveśaṃ tu śaṃkare rahasi stite || 66 ||
[Analyze grammar]

na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te |
mānuṣyāṃ tu śilāyāṃ tvaṃ śilādātsaṃbhaviṣyasi || 67 ||
[Analyze grammar]

puṇye cāpyarbudāraṇye svargamokṣaprade nṛṇām |
acaleśvaraliṃgaṃ tu vartate yatra vīraka || 68 ||
[Analyze grammar]

vārāṇasyāṃ viśvanāthasamaṃ tatphaladaṃ nṛṇām |
prabhāsasya ca yātrābhirdaśabhiryatphalaṃ nṛṇām || 69 ||
[Analyze grammar]

tadekayātrayā proktamarbudasya mahāgireḥ |
yatra taptvā tapo martyā dehadhātūnvihāya ca || 70 ||
[Analyze grammar]

saṃsārī na punarbhūyānmaheśvaravaco yathā |
arbudo yadi labhyeta sevituṃ janmaduḥkhitaiḥ || 71 ||
[Analyze grammar]

vārāṇasīṃ ca kedāraṃ kiṃ smaraṃti vṛthaiva te |
tatrārādhya bhavaṃ devaṃ bhavānnandīti nāmabhṛt || 72 ||
[Analyze grammar]

śīghrameṣyasi cātraiva pratīhāratvamāpsyasi |
evamukte hṛṣṭaromā vīrakaḥ praṇipatya tām || 73 ||
[Analyze grammar]

saṃstūya vividhairvākyairmātaraṃ samabhāṣata |
dhanyo'haṃ devi yo lapsye mānuṣyamatidurlabham || 74 ||
[Analyze grammar]

śāpo'nugraharūpo'yaṃ viśeṣādarbudācale |
samīpe yasya puṇyo'sti mahīsāgarasaṃgamaḥ || 75 ||
[Analyze grammar]

ūdhaḥ pṛthivyā deśo'yaṃ yo gireścārṇavāṃtare |
tatra gatvā mahatpuṇyamavāpya bhavabhaktitaḥ || 76 ||
[Analyze grammar]

punareṣyāmi bho mātarityuktvābhūcchilāsutaḥ |
devī ca praviveśātha bhavanaṃ śaśimaulinaḥ || 77 ||
[Analyze grammar]

ityārbudākhyānam |
tato dṛṣṭvā ca tāṃ prāha dhignārya iti tryaṃbakaḥ || 78 ||
[Analyze grammar]

sā ca praṇmya taṃ prāha satyametanna mithyayā |
jaḍaḥ prakṛtibhāgoyaṃ nāryaścārhaṃti nindanām || 79 ||
[Analyze grammar]

puruṣāṇāṃ prasādena mucyaṃte bhavasāgarāt |
tataḥ prahṛṣṭastāmāha haro yogyā'dhunā śubhe || 80 ||
[Analyze grammar]

putraṃ dāsyāmi yena tvaṃ khyātimāpsyasi śobhane |
tato rema hi devyā sa nānāścaryālayo haraḥ || 81 ||
[Analyze grammar]

tato varṣasahasreṣu devāstvaritamānasāḥ |
jvalanaṃ nodayāmāsurjñātuṃ śaṃkaraceṣṭitam || 82 ||
[Analyze grammar]

dvāri sthitaṃ pratihāraṃ vaṃcayitvā ca pāvakaḥ |
pārāvatasya rūpeṇa praviveśa harāṃtikam || 83 ||
[Analyze grammar]

dadṛśe taṃ ca deveśo vinatāṃ prekṣya pārvatīm |
tatastāṃ jvalanaṃ prāha naitadyogyaṃ tvayā kṛtam || 84 ||
[Analyze grammar]

yadidaṃ bhukṣutaṃ sthānānmama tejo hyanuttamam |
gṛhāṇa tvaṃ sudurbuddhe no vā dhakṣyāmi tvāṃ ruṣā || 85 ||
[Analyze grammar]

bhītastato'sau jagrāha sarvadevamukhaṃ ca saḥ |
tena te vahnisahitā vihvalāśca surāḥ kṛtāḥ || 86 ||
[Analyze grammar]

vipāṭya jaṭharāṇyeṣāṃ vīryaṃ māheśvaraṃ tataḥ |
niṣkrāṃtaṃ tatsaro jātaṃ pāradaṃ śatayojanam || 87 ||
[Analyze grammar]

vahniśca vyākulībhūto gaṃgāyāṃ mumuce sakṛt |
dahyamānā ca sā devī taraṃgairvahirutsṛjat || 88 ||
[Analyze grammar]

jātastribhuvanakyātastena ca śvetaparvataḥ |
etasminnaṃtare vahnirāhūtaśca himālaye || 89 ||
[Analyze grammar]

saptarṣibhirvahnihomaṃ kurvadbhirmaṃtravīryataḥ |
āgatya tatra jagrāha vahnirbhāgaṃ ca taṃ hutam || 90 ||
[Analyze grammar]

gate'hnyatvasmiṃśca tatrasthaḥ patnī steṣāmapaśyata |
suvarṇakadalīstaṃbhanibhāstāścaṃdralekhayā || 91 ||
[Analyze grammar]

paśyamānaḥ praphullākṣo vahniḥ kāmavaśaṃ gataḥ |
sa bhūyaściṃtayāmāsa na nyāyyaṃ kṣubhito'smi yat || 92 ||
[Analyze grammar]

sādhvīḥ patnīrdvijeṃdrāṇāmakāmāḥ kāmayāmyaham |
pāpametatkarma cograṃ naśyāmi tṛmavatsphuṭam || 93 ||
[Analyze grammar]

kṛtvaitannaśyate kīrtiryāvadācaṃdratārakam |
evaṃ saṃciṃtya bahudhā gatvā caiva vanāṃtaram || 94 ||
[Analyze grammar]

saṃyantuṃ nābhavacchakta upāyairbahubhirmanaḥ |
tataḥ sa kāmasaṃtapto mūrchitaḥ samapadyata || 95 ||
[Analyze grammar]

tataḥ svāhā ca bhāryāsya bubudhe tadviceṣṭitam |
jñātvā ca ciṃtayāmāsa prahṛṣṭā manasi svayam || 96 ||
[Analyze grammar]

svāṃ bhāryāmatha māṃ tyaktvā bahuvāsādavajñayā |
bhāryāḥ kāmayate nūnaṃ saptarṣīṇāṃ mahātmanām || 97 ||
[Analyze grammar]

tadāsāṃ rūpamāśritya ramiṣye tena cāpyaham |
tatastvaṃgiraso bhāryā śivānāmeti śobhanā || 98 ||
[Analyze grammar]

tasyā rūpaṃ samādhāya pāvakaṃ prāpya sābravīt |
māmagne kāmasaṃtaptāṃ tvaṃ kāmayitumarhasi || 99 ||
[Analyze grammar]

na cetkariṣyase deva mṛtāṃ māmupadhāraya |
ahamaṃgiraso bhāryā śivānāma hutāśana || 100 ||
[Analyze grammar]

sarvābhiḥ sahitā prāptā tāśca yāsyaṃtyanukramāt |
asmākaṃ tvaṃ priyo nityaṃ tvaccittāśca vayaṃ tathā || 101 ||
[Analyze grammar]

tataḥ sa kāmasaṃtaptaḥ saṃbabhūva tayā saha |
prīte prītā ca sā devī nirjagāma vanāṃtarāt || 102 ||
[Analyze grammar]

ciṃtayaṃtī mamedaṃ cedrūpaṃ drakṣyaṃti kānane |
te brāhmaṇīnāmanṛtaṃ doṣaṃ vakṣyaṃti pāvakāt || 103 ||
[Analyze grammar]

tasmādetadrakṣamāṇā garuḍī saṃbhavāmyaham |
suparṇā sā tato bhūtvā dadṛśe śvetaparvatam || 104 ||
[Analyze grammar]

śarastaṃbaiḥ susaṃpṛktaṃ rakṣobhiśca piśācakaiḥ |
sā tatra sahasā gatvā śailapūṣṭhaṃ sudurgamam || 105 ||
[Analyze grammar]

prākṣipatkāṃcane kuṃḍe śukraṃ taddhāraṇe'kṣamā |
śiṣṭānāmapi devīnāṃ saptarṣīṇāṃ mahātmanām || 106 ||
[Analyze grammar]

patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam |
divyaṃ rūpamarūṃdhatyāḥ kartuṃ na śakitaṃ tayā || 107 ||
[Analyze grammar]

tasyāstapaḥprabhāveṇa bhartuḥ śuśrūṣaṇena ca |
ṣaṭkṛtvastattu nikṣiptamagniretaḥ kurudvaha || 108 ||
[Analyze grammar]

kuṃḍe'smiṃścaitrabahule pratipadyeva svāhayā |
tataśca pāvako duḥkhācchuśoca ca mumoha ca || 109 ||
[Analyze grammar]

āḥ pāpaṃ kṛtamityeva dehanyāse'karonmatim |
tatastaṃ khecarī vāṇī prāha mā maraṇaṃ kuru || 110 ||
[Analyze grammar]

bhāvyametacca bhāvyarthātko hi pāvaka mucyate |
bhāvyarthenāpi yatte ca paradāropa sevanam || 111 ||
[Analyze grammar]

kṛtaṃ taccetasā tena tvāmajīrṇaṃ pravekṣyati |
śvetaketormahāyajñe ghṛtadhārābhitarpitam || 112 ||
[Analyze grammar]

śokaṃ ca tyaja naitāstāḥ svāhai veyaṃ tava priyā |
śvetaparvatakuṃḍasthaṃ putraṃ tvaṃ draṣṭumarhasi |
tato vahnistatra gatvā dadṛśe tanayaṃ prabhum || 113 ||
[Analyze grammar]

arjuna uvāca |
kasmātsvāhā karodrūpaṃ ṣaṇṇāṃ tāsāṃ mahāmune || 114 ||
[Analyze grammar]

yattā bhartṛparāḥ sādhvyastapasvinyognisaṃnibhāḥ |
na bibheti ca kiṃ tābhyaḥ ṣaḍbhyaḥ svāhā'parādhinī |
bhartṛbhaktyā jagaddagdhuṃ yataḥ śaktāśca tā mune || 115 ||
[Analyze grammar]

nārada uvāca |
satyametatkuruśreṣṭha śrṛṇu taccāpi kāraṇam |
yena tāsāṃ kṛtaṃ rūpaṃ na vā śāpaṃ daduśca tāḥ || 116 ||
[Analyze grammar]

yatra tadvahninā kṣiptaṃ rudratejaḥ sakṛtpurā |
gaṃgāyāṃ tatra sasnustāḥ ṣaṭatnyo'jñanābhāvataḥ || 117 ||
[Analyze grammar]

tatastā vihvalībhūtāstejasā tena mohitāḥ |
lajjayā ca svabhartṝṇāṃ gaṃgātīrasthitā rahaḥ || 118 ||
[Analyze grammar]

etadaṃtamālokya cikīrṣaṃtī manīṣitam |
svāhā śarīramāviśyatāsāṃ tejo jahāra tat || 119 ||
[Analyze grammar]

cikrīḍa vahnijāyāpi yathā te kathitaṃ mayā || 120 ||
[Analyze grammar]

upakāramimaṃ tābhiḥ smaraṃtībhiśca bhārata |
na śaptā sā yataḥ śāpo na deyaścopakāriṇi || 121 ||
[Analyze grammar]

tataḥ saptarṣayo jñātvā jñānenāsucitāṃ gatāḥ |
tatyajuḥ ṣaṭ tadā patnīrvinā devīmaruṃdhatīm || 122 ||
[Analyze grammar]

viśvāmitrastu bhagavānkumāraṃ śaraṇaṃ gataḥ |
stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi saḥ || 123 ||
[Analyze grammar]

aṣṭottaraśataṃ nāmnāṃ śrṛṇu tvaṃ tāni phālguna |
japena yeṣāṃ pāpāni yāṃti jñānamavāpnuyāt || 124 ||
[Analyze grammar]

tvaṃ brahmavādī tvaṃ brahmā brāhmaṇavatsalaḥ |
brahmaṇyo brahmadevaśca brahmado brahmasaṃgrahaḥ || 125 ||
[Analyze grammar]

tvaṃ paraṃ paramaṃ tejo maṃgalānāṃ ca maṃgalam |
aprameyaguṇaścaiva maṃtrāṇāṃ maṃtrago bhavān || 126 ||
[Analyze grammar]

tvaṃ sāvitrīmayo deva sarvatraivāparājitaḥ |
maṃtra śarvātmako devaḥ ṣaḍakṣaravatāṃ varaḥ || 127 ||
[Analyze grammar]

mālī maulī patākī ca jaṭī muṃḍī śikhaṃḍyapi |
kuṇḍalī lāṃgalī bālaḥ kumāraḥ pravaro varaḥ || 128 ||
[Analyze grammar]

gavāṃputraḥ surārighnaḥ saṃbhavo bhavabhāvanaḥ |
pinākī śatruhā śveto gūḍhaḥ skandaḥ karāgraṇīḥ || 129 ||
[Analyze grammar]

dvādaśo bhūrbhuvo bhāvī bhuvaḥ putro namaskṛtaḥ |
nāgarājaḥ sudharmātmā nākapṛṣṭhaḥ sanātanaḥ || 130 ||
[Analyze grammar]

tvaṃ bhartā sarvabhūtātmā tvaṃ trātā tvaṃ sukhāvahaḥ |
śaradakṣaḥ śikhī jetā ṣaḍvaktro bhayanāśanaḥ || 131 ||
[Analyze grammar]

hemagarbho mahāgarbho jayaśca vijayeśvaraḥ |
tvaṃ kartā tvaṃ vidhātā ca nityo nityārimardanaḥ || 132 ||
[Analyze grammar]

mahāseno mahāteja vīrasenaśca bhūpatiḥ |
siddhāsanaḥ surādhyakṣo bhīmaseno nirāmayaḥ || 133 ||
[Analyze grammar]

śauriryadurmahātejā vīryavānsatyavikramaḥ |
tejogarbho'suraripuḥ suramūrtiḥ surorjjitaḥ || 134 ||
[Analyze grammar]

kṛtajño varadaḥ satyaḥ śaraṇyaḥ sādhuvatsalaḥ |
suvrataḥ sūryasaṃkāśo vahnigarbhaḥ kaṇo bhuvaḥ || 135 ||
[Analyze grammar]

pippalī śīghrago raudrī gāṃgeyo ripudāraṇaḥ |
kārttikeyaḥ prabhuḥ kṣaṃtā nīladaṃṣṭro mahāmanāḥ || 136 ||
[Analyze grammar]

nigraho nigrahāṇāṃ ca netā tvaṃ suranaṃdanaḥ |
pragrahaḥ paramānaṃdaḥ krodhaghnastāra ucchritaḥ || 137 ||
[Analyze grammar]

kukkuṭī bahulī divyaḥ kāmado bhūrivardhanaḥ |
amogho'mṛtado hyagniḥ śatrughnaḥ sarvamodanaḥ || 138 ||
[Analyze grammar]

avyayo hyamaraḥ śrīmānunnato hyagnisaṃbhavaḥ |
piśācarājaḥ sūryābhaḥ śivātmā śivanaṃdanaḥ || 139 ||
[Analyze grammar]

apārapāro durjñeyaḥ sarvabhūtahite rataḥ |
agrāhyaḥ kāraṇaṃ kartā parameṣṭhī paraṃ padam || 140 ||
[Analyze grammar]

aciṃtyaḥ sarvabhūtātmā sarvātmā tvaṃ sanātanaḥ |
evaṃ sa sarvabhūtānāṃ saṃstutaḥ parameśvaraḥ || 141 ||
[Analyze grammar]

nāmnāmaṣṭaśatenāyaṃ viśvāmitramaharṣiṇā |
prasannamūrtirāhedaṃ munīṃdraṃ vriyatāmiti || 142 ||
[Analyze grammar]

mama tvayā dvijaśreṣṭha stutireṣā nirūpitā |
bhaviṣyati mano'bhīṣṭaprāptaye prāṇināṃ bhuvi || 143 ||
[Analyze grammar]

vivardhate kule lakṣmīstasya yaḥ prapaṭhedimam |
na rākṣasāḥ piśācā vā na bhūtāni na cāpadaḥ || 144 ||
[Analyze grammar]

vighnakārīṇi tadgehe yatraiva saṃstuvaṃti mām |
duḥsvapnaṃ ca na paśyetsa baddho mucyate baṃdhanāt || 145 ||
[Analyze grammar]

stavasyāsya prabhāveṇa divyabhāvaḥ pumānbhavet |
tvaṃ ca māṃ śrutisaṃskāraiḥ sarvaiḥ saṃskartumarhasi || 146 ||
[Analyze grammar]

saṃskārarahitaṃ janma yataśca paśuvatsmṛtam |
tvaṃ ca madvaradānena brahmarṣiśca bhaviṣyasi || 147 ||
[Analyze grammar]

tato munistasya cakre jātakarmādikāḥ kriyāḥ |
paurohityaṃ tathā bheje skaṃdasyaivājñayā prabhuḥ || 148 ||
[Analyze grammar]

tatastaṃ vahnirabhyāgāddadarśa ca sutaṃ guham |
ṣaṭchīrṣaṃ dviguṇaśrotraṃ dvādaśākṣibhujakramam || 149 ||
[Analyze grammar]

ekagrīvaṃ caikakāyaṃ kumāraṃ sa vyalokayat |
kalilaṃ prathame cāhni dvitīye vyaktitāṃ gatam || 150 ||
[Analyze grammar]

dṛtīyāyāṃ śiśurjātaścaturthyāṃ pūrṇa evaca |
paṃcamyāṃ saṃskṛtaḥ so'bhūtpāvakaṃ cāpyapaśyata || 151 ||
[Analyze grammar]

tatastaṃ pāvakaḥ pārtha āliliṃga cucuṃba ca |
putreti coktvā tasmai sa śaktyastrama dadātsvayam || 152 ||
[Analyze grammar]

sa ca śaktiṃ samādāya namaskṛtya ca pāvakam |
śvetaśrṛṃgaṃ samārūḍho mukhaiḥ paśyandiśo daśa || 153 ||
[Analyze grammar]

vyanadadbhairavaṃ nādaṃ trāsa yansāsuraṃ jagat |
tataḥ śvetagireḥ śrṛṃgaṃ rakṣaḥ padmadaśāvṛtam || 154 ||
[Analyze grammar]

bibheda tarasā śaktyā śatayojanavistṛtam |
tadekena prahāreṇa khaṃḍaśaḥ patitaṃ bhuvi || 155 ||
[Analyze grammar]

cūrṇīkṛtā rākṣasāste satataṃ dharmaśatravaḥ |
tataḥ pravyathitā bhūmirvyaśīryata samaṃtataḥ || 156 ||
[Analyze grammar]

bhītāśca parvatāḥ sarve cukruśuḥ pralayādyathā |
bhūtāni tatra subhṛśaṃ trāhitrāhīti cojjaguḥ || 157 ||
[Analyze grammar]

evaṃ śrutvā tato devā vāsavaṃ saha te'bruvan |
yenaikena prahāreṇa trailokyaṃ vyākulī kṛtam || 158 ||
[Analyze grammar]

sa saṃkruddhaḥ kṣaṇādviśvaṃ saṃhariṣyati vāsava |
vayaṃ ca pālanārthāya sṛṣṭā devena vedhasā || 159 ||
[Analyze grammar]

tacca trāṇaṃ sadā kāryaṃ prāṇaiḥ kaṃṭhagatairapi |
asmākaṃ paśyatāmevaṃ yadi saṃkṣobhyate jagat || 160 ||
[Analyze grammar]

dhiktato janma vīrāṇāṃ ślāghyaṃ hi maraṇaṃ kṣaṇāt |
tadasmābhiḥ sahainaṃ tvaṃ kṣatumarhasi vāsava || 161 ||
[Analyze grammar]

evamuktastathetyuktvā devaiḥ sārdhaṃ tamabhyayāt |
vidhitsustasya vīryaṃ sa śakrastūrṇataraṃ tadā || 162 ||
[Analyze grammar]

ugraṃ tacca mahāvegaṃ devānīkaṃ durāsadam |
nardamānaṃ guhaṛ prekṣya nanāda jaladhiryathā || 163 ||
[Analyze grammar]

tasya nādena mahatā samuddhūtodadhiprabham |
babhrāma tatratatraiva deva sainyamacetanam || 164 ||
[Analyze grammar]

jighāṃsūnupasaṃprāptāndevāndṛṣṭvā sa pāvakiḥ |
visasarjja mukhāttatra pravṛddhāḥ pāvakārciṣaḥ || 165 ||
[Analyze grammar]

adahaddevasainyāni ceṣṭa mānāni bhūtale |
te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ || 166 ||
[Analyze grammar]

pracyutāḥ sahasā bhāṃti divastārāgaṇā iva |
dahyamānāḥ prapannāste śaraṇaṃ pāvakātmajam || 167 ||
[Analyze grammar]

devā vajradharaṃ procustyaja vajraṃ śatakrato |
ukto devaistadā śakraḥ skaṃde vajravāsṛjat || 168 ||
[Analyze grammar]

tadvisṛṣṭaṃ jaghānāśu pārśva skaṃdasya dakṣiṇam |
bibheda ca kuruśreṣṭha tadā tasya mahātmanaḥ || 169 ||
[Analyze grammar]

vajraprahārātskaṃdasya saṃjātaḥ puruṣo'paraḥ |
yuvā kāṃcanasannāhaḥ śaktidhṛgdivya kuṃḍalaḥ || 170 ||
[Analyze grammar]

śākha ityabhivikhyātaḥ sopi vyanadadadbhutam |
tataśceṃdraḥ punaḥ kruddho hṛdi skaṃdaṃ vyadārayat || 171 ||
[Analyze grammar]

tatrāpi tādṛśo jajñe naigameya iti śrutaḥ |
tato vinadya skaṃdādyāścatvārastaṃ tadābhyayuḥ || 172 ||
[Analyze grammar]

tadeṃdro vajramutsṛjya prāṃjaliḥ śaraṇaṃ yayau |
tasyābhayaṃ dadau skaṃdaḥ sahasainyasya sattamaḥ || 173 ||
[Analyze grammar]

tataḥ prahṛṣṭāstrabhidaśā vāditrāṇyabhyavādayan |
vajraprahārātkanyāśca jajñire'sya mahābalāḥ || 174 ||
[Analyze grammar]

yā haraṃ ti śiśūñjātāngarbhasthāṃścaiva dāruṇāḥ |
kākī ca hilimā caiva rudrā ca vṛṣabhā tathā || 175 ||
[Analyze grammar]

āyā palālā mitrā ca saptaitāḥ śiśumātaraḥ |
etāsāṃvīryasaṃpannaḥ śiśuścābhūtsudāruṇaḥ || 176 ||
[Analyze grammar]

skaṃdaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ |
eṣa vīrāṣṭakaḥ proktaḥ skaṃdamātṛgaṇo'dbhutaḥ || 177 ||
[Analyze grammar]

pūjanīyaḥ sadā bhaktyā sarvāpasmāraśāṃtidaḥ |
upātiṣṭhattataḥ skaṃdaṃ hiraṇyakavacasrajam || 178 ||
[Analyze grammar]

lohitāṃbarasaṃvītaṃ trailokyasyāpi suprabham |
yuvānaṃ śrīḥ svayaṃ bheje taṃ praṇamya śarīriṇī || 179 ||
[Analyze grammar]

śriyā juṣṭaṃ ca taṃ prāhuḥ sarve devāḥ praṇamya vai |
hiraṇyavarṇṇa bhadraṃ te lokānāṃ śaṃkaro bhava || 180 ||
[Analyze grammar]

bhavāniṃdro'stu no nātha trailokyasya hitāya vai || 181 ||
[Analyze grammar]

skaṃda uvāca |
kimiṃdraḥ sarvalokānāṃ karotīha surottamāḥ |
kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ || 182 ||
[Analyze grammar]

devā ūcuḥ |
iṃdro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham |
prajñāṃ prayacchati tathā sarvāndāyānsureśvaraḥ || 183 ||
[Analyze grammar]

durvṛttānāṃ sa harati vṛttasthānāṃ prayacchati |
anuśāsti ca bhūtāni kāryeṣu balavattaraḥ || 184 ||
[Analyze grammar]

asūrye ca bhavetsūryastathā'caṃdre ca caṃdramāḥ |
bhavatyagniśca vāyuśca pṛthivyāṃ jīvakāraṇam || 185 ||
[Analyze grammar]

etadiṃdreṇa kartavyamiṃdro hi vipulaṃ balam |
tvaṃ ceṃdro bhava no vīra tārakaṃ jahi te namaḥ || 186 ||
[Analyze grammar]

iṃdra uvāca |
tvaṃ bhaveṃdro mahābāho sarveṣāṃ naḥ sukhāvahaḥ |
praṇamya prārthaye skaṃda tārakaṃ jahi rakṣa naḥ || 187 ||
[Analyze grammar]

skaṃda uvāca |
śādhi tvameva trailokyaṃ bhavāniṃdrostu sarvadā |
kariṣye ceṃdrakarmāṇi na mameṃdratvamīpsitam || 188 ||
[Analyze grammar]

tvameva rājā bhadraṃ te trailokyasya mamaiva ca |
karomi kiṃ ca te śakraśāsanaṃ brūhi tanmama || 189 ||
[Analyze grammar]

iṃdra uvāca |
yadi satyamidaṃ vākyaṃ niścayādbhāṣitaṃ tvayā |
abhiṣicchasva devānāṃ saināpatye mahābala |
ahamiṃdro bhaviṣyāmi tava vākyādyaśo'stu te || 190 ||
[Analyze grammar]

skaṃda uvāca |
dānavānāṃ vināśāya devānāmarthasiddhaye |
gobrāhmaṇasya cārthāya evamastu vacastava || 191 ||
[Analyze grammar]

ityukte sumahānādaḥ surāṇāmabhyajāyata |
bhūtānāṃ cāpi sarveṣāṃ trailokyāṃkapakārakaḥ || 192 ||
[Analyze grammar]

jayeti tuṣṭuvuścainaṃ vāditrāṇyabhyavādayan |
nanṛstaṣṭuvuścaivaṃ karāghātāṃśca cakrire || 193 ||
[Analyze grammar]

tena śabdena mahatā vismitā naganaṃdinī |
śaṃkaraṃ prāha ko deva nādo'yamativartate || 194 ||
[Analyze grammar]

rudra uvāca |
adya nunaṃ prahṛṣṭānāṃ surāṇāṃ vividhā giraḥ |
śrūyaṃte ca tathā devī yathā jātaḥ sutastava || 195 ||
[Analyze grammar]

gavāṃ ca brāhmaṇānāṃ ca sādhvīnāṃ ca divaukasām |
mārjayiṣyati cāśrūṇi putraste puṇyavatyapi || 196 ||
[Analyze grammar]

evaṃ vadati sā devī draṣṭuṃ tamutsukā'bhavat |
śaṃkaraśca mahātejāḥ putrasnehādhiko yataḥ || 197 ||
[Analyze grammar]

vṛṣabhaṃ tata āruhya devyā saha samutsukaḥ |
sagaṇo bhava āgacchatputra darśanalālasaḥ || 198 ||
[Analyze grammar]

tato brahmā mahāsenaṃ prajāpatirathābravīt |
abhigaccha mahādevaṃ pitaraṃ mātaraṃ prabho || 199 ||
[Analyze grammar]

anayorvīryasaṃyogāttavotpattistu prāthamī |
evamastviti cāpyuktvā mahāseno maheśvaram || 200 ||
[Analyze grammar]

apūjayadameyātmā pitaraṃ mātaraṃ ca tām |
tatastamāliṃgya sutaṃ ciraṃ saṃyojya cāśiṣaḥ || 201 ||
[Analyze grammar]

ciraṃ jahṛṣatuścobhau pārvatīparameśvarau |
siddhasārasya tattvaṃ ca dadau tuṣṭo'sya śaṃkaraḥ || 202 ||
[Analyze grammar]

devī prakṛtimokṣaṃ ca tuṣṭā harṣapariplutā |
etasminneva kāle tu ṣaḍdevyastaṃ samāgaman || 203 ||
[Analyze grammar]

ṛṣibhistāḥ parityaktāstaṃ putreti jagustadā |
pārvatī ca tataḥ prāha mama putro na vastvayam || 204 ||
[Analyze grammar]

svāhā mameti ca prāha pāvakaśca mameti ca |
rudro mameti ca prāha mama devanadīti ca || 205 ||
[Analyze grammar]

cakruste kalahaṃ ghoraṃ vivadaṃtaḥ parasparam |
putrasneho hi balavānpārtha kiṃkiṃ na kārayet || 206 ||
[Analyze grammar]

tatastānprahasannāha vivādo yujyate na ca |
sarveṣāṃ vo guhaḥ putro matto vai vriyatāṃ varaḥ || 207 ||
[Analyze grammar]

tataḥ prāhuśca ṣaḍdevyaḥ svargo no hyakṣayo bhavet |
tatheti tā gṛhaḥ prāha śakrastatrāṃtare'bravīt || 208 ||
[Analyze grammar]

rohiṇyāścānujā skaṃda spardhamānābhijitkhalā |
itchaṃtī jyeṣṭhatāṃ devī pṛthatkvaṃ ca taporatā || 209 ||
[Analyze grammar]

tataḥ prabhṛti mūḍho'smi tatsthāne sthāpayaprabho |
tatastatheti ca prokte kṛttikāstā divaṃ gatāḥ || 210 ||
[Analyze grammar]

nakṣatraṃ saptaśīrṣābhaṃ bhāti tadvahnidaivatam |
athainamabravītsvāhā priyā nāhaṃ mahārciṣaḥ |
tadagneḥ priyatāṃ dehi sahavāsaṃ sadaiva ca || 211 ||
[Analyze grammar]

skaṃda uvāca |
havyaṃ kavyaṃ ca yatkiṃciddvijā hoṣyaṃti pāvake || 212 ||
[Analyze grammar]

tatte nāmnā pradāsyaṃti vāsaḥ sārdhaṃ bhavettava |
pāvakaḥ prārthayāmāsa yajñabhāgānpunaḥ sutān || 213 ||
[Analyze grammar]

sa cāpyāhādyaprabhṛti yajñabhāgānavāpnuhi |
itare prārthayāmāsuḥ khyāto nastvaṃ suto bhava || 214 ||
[Analyze grammar]

evameveti tānāha skaṃdastaddhi sudurlabham |
tatastaṃ yoginaḥ sarve saṃbhūya sanakādayaḥ |
abhyaṣiṃcangirau tasminyogināmādipatyake || 215 ||
[Analyze grammar]

yogīśvaramiti prāhustatastaṃ yoginastathā |
jahṛpurdevatāścaiva nānāvādyanyavādayan || 216 ||
[Analyze grammar]

abhiṣiktena tenāsau śuśubhe śvetaparvataḥ |
ādityenevāṃśumatā suramya udayācalaḥ || 217 ||
[Analyze grammar]

tato devāḥ sagandharvā nṛtyaṃtyapsarasastathā |
hṛṣṭānāṃ sarvabhūtānāṃ śrūyate ninado mahān || 218 ||
[Analyze grammar]

evaṃ sendraṃ jagatsarvaṃ śvetaparvatasaṃsthitam |
prahṛṣṭaṃ prekṣya taṃ skandaṃ na ca tṛpyati darśanāt || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: