Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| nārada uvāca |
tato nirupamaṃ divyaṃ sarvaratnamayaṃ śubham |
īśānanirmitaṃ sākṣātsaha devyāviśadgṛham || 1 ||
[Analyze grammar]

tatrāsau maṃdaragirau saha devyā bhagākṣahā |
prāsāde tatra codyāne reme saṃhṛṣṭamānasaḥ || 2 ||
[Analyze grammar]

etasminnaṃtare devāstārakeṇātipīḍitāḥ |
protsāhitena cātyarthaṃ mayā kalicikīrṣuṇā || 3 ||
[Analyze grammar]

āsādya te bhavaṃ devaṃ tuṣṭuburbahudhā stavaiḥ |
etasminnaṃtare devī prodvartayata gātrakam || 4 ||
[Analyze grammar]

udvartanamalenātha naraṃ cakre gajānanam |
devānāṃ saṃstavaiḥ puṇyaiḥ kṛpayābhipariplutā || 5 ||
[Analyze grammar]

putretyuvāca taṃ devī tataḥ saṃhṛṣṭamānasā |
etasminnaṃtare śarvastatrāgatya vaco'bravīt || 6 ||
[Analyze grammar]

putrastavāyaṃ girije śrṛṇu yādṛgbhaviṣyati |
vikrameṇa ca vīryeṇa kṛpayā sadṛśo mayā || 7 ||
[Analyze grammar]

yathāhaṃ tādṛśaścāsau putraste bhavitā guṇaiḥ |
ye ca pāpā durācārā vedāndharmaṃ dviṣaṃti ca || 8 ||
[Analyze grammar]

teṣāmāmaraṇāṃtāni vighnānyeṣa kariṣyati |
ye ca māṃ naiva manyaṃte viṣṇuṃ vāpi jagadgurum || 9 ||
[Analyze grammar]

vighnitā vighnarājena te yāsyaṃti mahattamaḥ |
teṣāṃ gṛheṣu kalahaḥ sadā naivopasāmyati || 10 ||
[Analyze grammar]

putrasya tava vighnena samūlaṃ tasya naśyati |
yeṣāṃ na pūjyāḥ pūjyaṃte krodhāsatyaparāśca ye || 11 ||
[Analyze grammar]

raudrasāhasikā ye ca teṣāṃ vighnaṃ kariṣyati |
śrutidharmāñjñātidharmānpālayaṃti gurūṃśca ye || 12 ||
[Analyze grammar]

kṛpālavo gatakrodhāsteṣāṃ vighnaṃ hariṣyati |
sarve dharmāśca karmāṇi tathā nānāvidhāni ca || 13 ||
[Analyze grammar]

savighnāni bhivaṣyaṃti pūjayāsya vinā śubhe |
evaṃ śrutvā umā prāha evamastviti śaṃkaram || 14 ||
[Analyze grammar]

tato bṛhattanuḥ so'bhūttejasā dyotayandiśaḥ |
tato gaṇaiḥ samaṃ śarvaḥ surāṇāṃ pradadau ca tam |
yāvattāra kahaṃtā vo bhavettāvadayaṃ prabhuḥ || 15 ||
[Analyze grammar]

tato vighnapatirdevaiḥ saṃstutaḥ pramatārtihā |
cakāra teṣāṃ kṛtyāni vighnāni ditijanmanām || 16 ||
[Analyze grammar]

pārvatī ca punardevī putratve parikalpya ca |
aśokasyāṃkuraṃ vārbhiravarddhayata svādṛtaiḥ || 17 ||
[Analyze grammar]

saptarṣīnatha cāhūya saṃskāramaṃgalaṃ taroḥ |
kārayāmāsa tanvaṃgī tatastāṃ munayo'bruvan || 18 ||
[Analyze grammar]

tvayaiva darśite mārge maryādāṃ kartumarhasi |
kiṃ phalaṃ bhavitā devi kalpitaistaruputrakaiḥ || 19 ||
[Analyze grammar]

devyuvāca |
yo vai nirudake grāme kūpaṃ kārayate budhaḥ |
yāvattoyaṃ bhavetkūpe tāvatsvarge sa modate || 20 ||
[Analyze grammar]

daśakūpasamāvāpī daśavāpī samaṃ saraḥ |
daśasaraḥsamā kanyā daśakanyāsamaḥ kratuḥ || 21 ||
[Analyze grammar]

daśakratusamaḥ putro daśaputrasamo drumaḥ || 22 ||
[Analyze grammar]

eṣaiva mama maryādā niyatā lokabhāvinī |
jīrṇoddhāre kṛte vāpi phalaṃ taddviguṇaṃ matam || 23 ||
[Analyze grammar]

iti gaṇeśotpattiḥ |
tataḥ kadācidbhagavānumayā saha maṃdare |
maṃdire harṣajanane kaladhautamaye śubhe || 24 ||
[Analyze grammar]

prakīrṇakusumāmodamahālikulakūjite |
kiṃnarodgītasaṃgīta pratiśabditamadhyake || 25 ||
[Analyze grammar]

krīḍāmayūrairhasaiśca śrutaiścaivābhinādite |
mauktikairvividha ratnairvinirmitagavākṣake || 26 ||
[Analyze grammar]

tatra puṇyakathābhiśca krīḍato rubhayostayoḥ |
prādurabhūnmahāñchabdaḥ pūritāṃbaragocaraḥ || 27 ||
[Analyze grammar]

taṃ śrutvā kautukāddevī kimetaditi śaṃkaram |
paryapṛcchacchubhatanūrharaṃ vismayapūrvakam || 28 ||
[Analyze grammar]

tāmāha devīṃ giriśo dṛṣṭapūrvāstu te tvayā |
ete gaṇā me krīḍaṃti śaile'smiṃstvatpriyāḥ śubhe || 29 ||
[Analyze grammar]

tapasā brahmacaryeṇa kleśena kṣetrasādhanaiḥ |
yairahaṃ toṣitaḥ pṛthvyāṃ ta ete manujottamāḥ || 30 ||
[Analyze grammar]

matsamīpamanuprāptā mama lokaṃ varānane |
carācarasya jagataḥ sṛṣṭisaṃhāraṇakṣamāḥ || 31 ||
[Analyze grammar]

vinaitānnaiva me prītirnaibhirvirahito rame |
ete ahamahaṃ caite tānetānpasya pārvati || 32 ||
[Analyze grammar]

ityuktā vismitā devī dadṛśe tāngavākṣake |
sthitā padmapalāśākṣī mahādevena bhāṣitā || 33 ||
[Analyze grammar]

kecitkṛśā hrasvadīrghāḥ kecitsthūlamahodarāḥ |
vyāghrebhameṣājamukhā nānāprāṇimahāmukhāḥ || 34 ||
[Analyze grammar]

vyāghracarmaparīdhānā nagnā jvālāmukhāḥ pare |
gokarṇā gajakarṇāśca bahupādamukhekṣaṇāḥ || 35 ||
[Analyze grammar]

vicitravāhanāścaiva nānāyudhadharāstathā |
gītavāditratattvajñāḥ sattvagītarasapriyāḥ || 36 ||
[Analyze grammar]

tāndṛṣṭvā pārvatī prāha katisaṃkhyābhidhāstvamī || 37 ||
[Analyze grammar]

śrīśaṃkara uvāca |
asaṃkhye yāstvamī devī asaṃkhyeyābhidhāstathā |
jagadāpūritaṃ sarvametairbhīmairmahābalaiḥ || 38 ||
[Analyze grammar]

siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu |
dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca || 39 ||
[Analyze grammar]

ete viśati muditā nānāhāravihāriṇaḥ |
ūṣmapāḥ phenapāścaiva dhūmrapā madhupāyinaḥ |
madāhārāḥ sarvabhakṣyāstathānye cāpyabhojanāḥ || 40 ||
[Analyze grammar]

gītanṛtyopahārāśca nānāvādyaravapriyāḥ |
anaṃtatvādamīṣāṃ ca vaktuṃ śakyā na vai guṇāḥ || 41 ||
[Analyze grammar]

śrīdevyuvāca |
manaḥśilena kalkena ya eṣa cchuritānanaḥ |
tejasā bhāskarākāro rūpeṇa sadṛśastava || 42 ||
[Analyze grammar]

ākarṇyākarṇya te deva gaṇairgītānmahāguṇān |
muhurnṛtyati hāsyaṃ ca vidadhāti muhurmuhuḥ || 43 ||
[Analyze grammar]

sadāśivaśivetyevaṃ vihvalo vakti yo muhuḥ |
dhanyo'mīdṛśī yasya bhaktistvayi maheśvare || 44 ||
[Analyze grammar]

enaṃ vijñātumicchāmi kiṃnāmāsau gaṇastava |
śrīśaṃkara uvāca |
sa eṣa vīraka devī sadā medrisute priyaḥ || 45 ||
[Analyze grammar]

nānāścaryaguṇādhāraḥ pratīhāro matoṃ'bike |
devyuvāca |
īdṛśasya sutasyāpi mamo'kaṃṭhā purāṃtaka || 46 ||
[Analyze grammar]

kadāhamīdṛśaṃ putraṃ lapsyāmyānaṃdadāyakam |
śarva uvāca |
eṣa eva sutastestu yāvadīdṛkparo bhavet || 47 ||
[Analyze grammar]

ityuktā vijayāṃ prāha śīghramānaya vīrakam |
vijayā ca tato gatvā vīrakaṃ vākyamabravīt || 48 ||
[Analyze grammar]

ehi vīraka te devī girijā toṣitā śubhā |
tvamamāhvayati sā devī bhavasyānumate svayam || 49 ||
[Analyze grammar]

ityuktaḥ saṃbhramayuto mukhaṃ saṃmārjya pāṇinā |
devyāḥ samīpamāgacchajjayayā'nugataḥ śanaiḥ || 50 ||
[Analyze grammar]

taṃ dṛṣṭvā girijā prāha girāmadhuravarṇayā |
ehyehi putra dattastvaṃ bhavena mama putrakaḥ || 51 ||
[Analyze grammar]

ityukto daṃḍavaddevīṃ praṇamyāvasthitaḥ puraḥ |
mātā tatastamāliṃgya kṛtvotsaṃge ca vīrakam || 52 ||
[Analyze grammar]

cucuṃba ca kapole taṃ gātrāṇi ca pramārjayat |
bhūṣayāmāsa divyaistaṃ svayaṃ nānāvibhūṣaṇaiḥ || 53 ||
[Analyze grammar]

evaṃ saṃkalpya taṃ putraṃ lālayitvā umāciram |
uvāca putra krīḍeti gaccha sārdhaṃ gaṇairiti || 54 ||
[Analyze grammar]

tataścikrīḍa madhye sa gaṇānāṃ pārvatīsutaḥ |
muhurmuhuḥ svamanasi stuvanbhaktiṃ sa śāṃkarīm || 55 ||
[Analyze grammar]

praṇamya sarvabhūtāni prārthayāmyasmi duṣkaram |
bhaktyā bhajadhvamīśānaṃ yasyā bhakteridaṃ phalam || 56 ||
[Analyze grammar]

krīḍituṃ vīrake yāte tato devī ca pārvatī |
nānākathābhiscikrīḍa punareva jaṭābhṛtā || 57 ||
[Analyze grammar]

tato girisutākaṇṭhe kṣiptabāhurmaheśvaraḥ |
tapasastu viśeṣārthaṃ narma devīṃ kilābravīt || 58 ||
[Analyze grammar]

sa hi gauratanuḥ śarvo viśeṣācchaśiśobhitaḥ |
raṃjitā ca vibhāvaryā devī nīlotpalacchaviḥ || 59 ||
[Analyze grammar]

śarva uvāca |
śarīre mama tanvaṃgī site bhāsyasitadyutiḥ |
bhujaṃgīvāsitā śubhre saṃśliṣṭā candane tarau || 60 ||
[Analyze grammar]

caṃdrajyotsnābhisaṃpṛktā tāmasī rajanī yathā |
rajanī vā site pakṣe dṛṣṭidoṣaṃ dadāsi me || 61 ||
[Analyze grammar]

ityuktā girijā tena kaṇṭhaṃ śarvādvimucya sā |
uvāca koparaktākṣī bhṛkuṭīvikṛtānanā || 62 ||
[Analyze grammar]

svakṛtena janaḥ sarvo janena paribhūyate |
avaśyamarthī prāpnoti khaṇḍanāṃ śaśikhaṃḍabhṛt || 63 ||
[Analyze grammar]

tapobhirdīptacaritairyattvāṃ prārthitavatyaham |
tasya me niyamasyaivamavamānaḥ padepade || 64 ||
[Analyze grammar]

naivāhaṃ kuṭilā śarva viṣamā na ca dhūrjaṭe |
svadoṣaistvaṃ gataḥ kṣāṃtiṃ tathā doṣākaraśriyaḥ || 65 ||
[Analyze grammar]

nāhaṃ muṣṇāmi nayane netrahaṃtā bhavānbhava |
bhagastatte vijānāti tathaivedaṃ jagattrayamā || 66 ||
[Analyze grammar]

mūrdhni śūlaṃ janayase svairdoṣairmāmadikṣipan |
yattvaṃ māmāha kṛṣṇeti mahākālo'si viśrutaḥ || 67 ||
[Analyze grammar]

yāsyāmyahaṃ parityaktumātmānaṃ tapasā girim |
jīvaṃtyā nāsti me kṛtyaṃ dhūrtena paribhūtayā || 68 ||
[Analyze grammar]

niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ |
uvācātha ca saṃbhrāṃto durjñeyacarito haraḥ || 69 ||
[Analyze grammar]

na tattvajñāsi girije nāhaṃ niṃdāparastava |
cāṭūktibuddhyā kṛtavāṃsta vāhaṃ narmakīrtanam || 70 ||
[Analyze grammar]

vikalpaḥ svacchacitteti girijaiṣā mama priyā |
prāyeṇa bhūtiliptānāmanyathā ciṃtitā hṛdi || 71 ||
[Analyze grammar]

asmādṛśānāṃ kṛṣṇāṃgi pravartaṃte'nyathā giraḥ |
yadyevaṃ kupitā bhīru na te vakṣyāmyahaṃ punaḥ || 72 ||
[Analyze grammar]

narmavādī bhaviṣyāmi jahi kopaṃ sucismite |
śirasā praṇataste'haṃ racitaste mayāñjaliḥ || 73 ||
[Analyze grammar]

dīnenāpyapamānena niṃditā nami vikriyām |
varamasmi vinamro'pi na tvaṃ devi guṇānvitā || 74 ||
[Analyze grammar]

ityanekaiścāṭuvākyaiḥ sūktairdevena bodhitā |
kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā || 75 ||
[Analyze grammar]

avaṣṭabdhāvatha kṣiptvā pādau śaṃkarapāṇinā |
viparyastālakā vegādgantumaicchata śailajā || 76 ||
[Analyze grammar]

tasyāṃ vrajantyāṃ kopena punarāha purāṃtakaḥ |
satyaṃ sarvairavayavaiḥ suteti sadṛśī pituḥ || 77 ||
[Analyze grammar]

himācalasya śrṛṃgaistairmeghamālākulairmanaḥ |
tathā duravāgāhyo'sau hṛdayebhyastavāśayaḥ || 78 ||
[Analyze grammar]

kāṭhinyaṃ kaṣṭamasmiṃste vanebhyo bahudhā gatam |
kuṭilatvaṃ nadībhyaste duḥsevyatvaṃ himādapi || 79 ||
[Analyze grammar]

saṃkrāṃtaṃ sarvamevaitattava devī himācalāt |
ityuktā sā punaḥ prāha giriśaṃ sailajā tadā || 80 ||
[Analyze grammar]

kopakaṃpitadhūmrāsyā prasphuraddaśanacchadā |
mā śarvātmopamānena niṃda tvaṃ guṇino janān || 81 ||
[Analyze grammar]

tavāpi duṣṭasaṃparkātsaṃkrāṃtaṃ sarvamevahi |
vyālebhyo'nekajihvatvaṃ bhasmanaḥ snehavandhyatā || 82 ||
[Analyze grammar]

hṛtkāluṣyaṃ śaśāṃkātte durbodhatvaṃ vṛṣādapi |
athavā bahunoktena alaṃ vācā śrameṇa me || 83 ||
[Analyze grammar]

śmaśānavāsa āsīstvaṃ nagnatvānna tava trapā |
nirghṛṇatvaṃ kapālitvādevaṃ kaḥ śaknuyāttavaṃ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: