Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
atha brahmā mahādevamabhivādya kṛtāṃjaliḥ |
udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram || 1 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā prāhedaṃ bhagavānharaḥ |
parādhīnā vayaṃ brahmanhimādrestava cāpi yat || 2 ||
[Analyze grammar]

yadyuktaṃ kriyatāṃ taddhi vayaṃ yuṣmadvaśe'dhunā |
tato brahmā svayaṃ divyaṃ puraṃ ratnamayaṃ śubham || 3 ||
[Analyze grammar]

udvāhārthaṃ maheśasya tatkṣaṇātsamakalpayat |
śatayojanavistīrṇaṃ prāsādaśataśobhitam || 4 ||
[Analyze grammar]

puretasminmahādevaḥ svayameva vyatiṣṭhata |
tataḥ saptamunīndevaściṃtitābyāgatānpuraḥ || 5 ||
[Analyze grammar]

prāhiṇodaṃbikāyāśca sthirapatrārthamīśvaraḥ |
sāruṃdhatīkāste tatra hlādayaṃto himācalam || 6 ||
[Analyze grammar]

sabhāryāmīśvaraguṇaiḥ sthirapatrāṇi cādadhuḥ |
tataḥ saṃpūjitāstena punarāgamya te'calāt || 7 ||
[Analyze grammar]

nyavedayaṃsryaṃbakāya sa ca tānabhyanaṃdata |
udvāhārthaṃ tato devo viśvaṃ sarvaṃ nyamaṃtrayat || 8 ||
[Analyze grammar]

samāgataṃ ca tatsava vinā daityairdurātmabhiḥ |
sthāvaraṃ jaṃgamaṃ yacca viśvaṃ viṣṇupurogamam || 9 ||
[Analyze grammar]

sabrahyakaṃ purārātermahimānamavardhayat |
tatastaṃ vidhirāhedaṃ gandhamādanaparvate || 10 ||
[Analyze grammar]

pure sthitaṃ vivāhasya deva kālaḥ pravartate |
tatastasya jaṭājūṭe caṃdrakhaṃḍaṃ pitāmahaḥ || 11 ||
[Analyze grammar]

babaṃdha praṇayodāravisphāritavilocanaḥ |
kaparddaṃ śobhanaṃ viṣṇuḥ svaya cakre'sya harṣataḥ || 12 ||
[Analyze grammar]

kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabaṃdhata |
uvāca cāpi giriśaṃ putraṃ janaya śaṃkara || 13 ||
[Analyze grammar]

yo daityeṃdrakulaṃ hatvā māṃ raktaistarpayiṣyati |
sūryo jvalacchikhāraktaṃ bhābāsitajagattrayam || 14 ||
[Analyze grammar]

babaṃdha devadevasyaca svayameva pramodataḥ |
śeṣavāsukimukhyāśca jvalaṃtastejasā śubhāḥ || 15 ||
[Analyze grammar]

ātmānaṃ bhūṣaṇasthāne svayaṃ te cakrurīśvare ||
vāyavaśca tatastīkṣṇaśrṛṃgaṃ himagiriprabham || 16 ||
[Analyze grammar]

vṛṣaṃ vibhūṣayāmāsurnānāratnopapattibhiḥ |
śakro gajajinaṃ gṛhya svayamagre vyavasthitaḥ || 17 ||
[Analyze grammar]

vinā bhasma samādhāya kapāle rajataprabham |
manujāsthimayīṃ mālāṃ pretanāthaśca vandanam || 18 ||
[Analyze grammar]

vahnistejomayaṃ divyamajinaṃ pradadau sthitaḥ |
evaṃ vibhūṣitaḥ sarvairbhṛtyairīśo babhau bhṛśam || 19 ||
[Analyze grammar]

tato himādreḥ puruṣā vīrakaṃ procire vacaḥ |
mā bhūtkālātyayaḥ śīghraṃ bhavasyaitannivedyatām || 20 ||
[Analyze grammar]

tato devaṃ praṇamyāha vīrakaḥ karasaṃpuṭī |
tvarayaṃti maheśānaṃ himādreḥ puruṣāstvamī || 21 ||
[Analyze grammar]

iti śrutvā vaco devaḥ śīghramityeva cābravīt |
sapta vāridhayastasya cakrurdarpaṇadarśanam || 22 ||
[Analyze grammar]

tatraikṣata mahādevaḥ svarūpaṃ sa jaganmayam |
tato baddhāṃjalirdhīmānsthāṇuṃ provāca keśavaḥ || 23 ||
[Analyze grammar]

devadeva mahādeva tripurāṃtaka śaṃkara |
śobhase'nena rūpeṇa jagadānaṃdadāyinā || 24 ||
[Analyze grammar]

maheśvara yathā sākṣādaparastvaṃ maheśvaraḥ |
tataḥ smayanmahādevo jayeti bhuvane śrutaḥ || 25 ||
[Analyze grammar]

karamālaṃbya viṣṇośca vṛṣabhaṃ ruruheśanaiḥ |
tataśca vasavo devāḥ śūlaṃ tasya nyavedayan || 26 ||
[Analyze grammar]

dhanado nidibhiryuktaḥ samīpasthastato'bhavat |
sa śūlapāṇirviśvātmā saṃcacāla tato haraḥ || 27 ||
[Analyze grammar]

devaduṃdubhinādaiśca puṣpāsāraiśca gītakaiḥ |
nṛtyadbhirapsarobhiśca jayeti ca mahāsvanaiḥ || 28 ||
[Analyze grammar]

savyadakṣiṇasaṃsthānau brahmaviṣṇūtu jagmatuḥ |
haṃsaṃ ca garuḍaṃ caiva samāruhya mahāprabhau || 29 ||
[Analyze grammar]

athāditirditiḥ sā ca danuḥ kadrūḥ suparṇajā |
paulomī surasā caiva siṃhikā surabhirmuniḥ || 30 ||
[Analyze grammar]

siddhirmāyā kṣamā durgā devī svāhā svadhā sudhā |
sāvitrī caiva gāyatrī lakṣmīḥ sā dakṣiṇā dyutiḥ || 31 ||
[Analyze grammar]

spṛhāmatirdhṛtirbuddhirmaṃthirṛddhiḥ sarasvatī |
rākā kuhūḥ sinīvālī devī bhānumatī tathā || 32 ||
[Analyze grammar]

dharaṇī dhāraṇī velā rājñī cāpi ca rohiṇī |
ityetāścānyadevānāṃ mātaraḥ patnayastathā || 33 ||
[Analyze grammar]

udvāhaṃ devadevasya jagmuḥ sarvā mudānvitāḥ |
uragā garuḍā yakṣā gaṃdharvāḥ kiṃnarā narāḥ || 34 ||
[Analyze grammar]

sāgarā girayo meghā māsāḥ saṃvatsarāstathā |
vedā maṃtrāstathā yajñāḥ śrautā dharmāśca sarvaśaḥ || 35 ||
[Analyze grammar]

huṃkārāḥ praṇavāścaiva itihāsāḥ sahasraśaḥ |
koṭiśaśca tathā devā maheṃdrādyāḥ savāhanāḥ || 36 ||
[Analyze grammar]

anujagmurmahādevaṃ koṭiśo'rbudaśaśca hi |
gaṇāśca pṛṣṭhato jagmuḥ śaṃkhavarṇāśca koṭiśaḥ || 37 ||
[Analyze grammar]

daśabhiḥ kekarākhyāśca vidyuto'ṣṭābhireva ca |
catuḥṣaṣṭyā viśākhāśca navabhiḥ pāriyātrikāḥ || 38 ||
[Analyze grammar]

ṣaḍbhiḥ sarvāṃtakaḥ śrīmāṃstathaiva vikṛtānanaḥ |
jvālākeśo dvādaśabhiḥ koṭibhiḥ saṃvṛto yayau || 39 ||
[Analyze grammar]

saptabhiḥ samadaḥ śrīmānduṃdubhoṣṭhābhireva ca |
paṃcabhiśca kapālīśaḥ ṣaḍbhiḥ saṃhrādakaḥ śubhaḥ || 40 ||
[Analyze grammar]

koṭikoṭibhirevaikaḥ kuṃḍakaḥ kuṃbhakastathā |
viṣṭaṃbho'ṣṭābhireveha gaṇapaḥ sarvasattamaḥ || 41 ||
[Analyze grammar]

pippalaśca sahasreṇa sannādaśca tathā balī |
āveśanastathāṣṭābhiḥ saptabhiścaṃdratāpanaḥ || 42 ||
[Analyze grammar]

mahākeśaḥ sahasreṇa naṃdirdvādaśabhistathā |
nagaḥ kālaḥ karālaśca mahākālaḥ śatena ca || 43 ||
[Analyze grammar]

agnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca |
ādityamūrdhā koṭyā ca koṭyā caiva dhanāvahaḥ || 44 ||
[Analyze grammar]

sannāgaśca śatenaiva kumudaḥ koṭibhistribhiḥ |
amoghaḥ kokilaścaiva koṭikoṭyā sumaṃtrakaḥ || 45 ||
[Analyze grammar]

kākapādastatā ṣaṣṭyā ṣaṣṭyā saṃtānako gaṇaḥ |
mahābalaśca navabhirmadhupiṃgaśca piṃgalaḥ || 46 ||
[Analyze grammar]

nīlo navatyā saptatyā caturvaktraśca pūrvapāt |
vīrabhadraścaścatuḥṣaṣṭyā karaṇo bālakastathā || 47 ||
[Analyze grammar]

paṃcākṣaḥ śatamanyuśca meghamanyuśca viṃśatiḥ |
kāṣṭhakoṭiścatuḥṣaṣṭyā sukośo vṛṣabhastathā || 48 ||
[Analyze grammar]

viśvarūpastālaketuḥ paṃcāśacca sitānanaḥ |
īśāno vṛddhadevaśca dīptātmā mṛtyuhā tathā || 49 ||
[Analyze grammar]

viṣādo yamahā caiva gaṇo bhṛṃgariṭistathā |
aśanī hāsakaścaiva catuḥṣaṣṭyā sahasrapāt || 50 ||
[Analyze grammar]

ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ |
sarve sahasrahastāśca jaṭāmukuṭadhārīṇaḥ || 51 ||
[Analyze grammar]

caṃdralekhāvataṃsāśca nīlakaṃṭhāstrilocanāḥ |
hārakuṃḍalakeyūramukuṭādyairalaṃkṛtāḥ || 52 ||
[Analyze grammar]

aṇimādiguṇairyuktāḥ śaktāḥ śāpaprasādayoḥ |
sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ || 53 ||
[Analyze grammar]

pātālāṃbarabhūmisthāḥ sarvalokanivāsinaḥ |
tuṃbururnārado hāhā hūhūścaiva tu sāmagāḥ || 54 ||
[Analyze grammar]

taṃtrīmādāya vādyāṃścā'vādayañchaṃkarotsave |
ṛṣayaḥ kṛtsnaśaścaiva vedagītāṃstapodhanāḥ || 55 ||
[Analyze grammar]

puṇyānvaivāhikānmaṃtrāñjeṣuḥ saṃhṛṣṭamānasāḥ |
evaṃ pratasthegiriśo vījyamānaśca gaṃgayā || 56 ||
[Analyze grammar]

tathā yamunayā cāpāṃpatinā dhṛtacchatrayā |
strībhirnānāvidhālāpailājābhiścānumoditaḥ || 57 ||
[Analyze grammar]

mahotsavena deveśo giristhānaṃ viveśa saḥ |
prabhāsatsvarṇakalaśaṃ toraṇānāṃ śatairyutam || 58 ||
[Analyze grammar]

vaiḍūryabaddhabhūmisthaṃ ratnajaiśca gṛhairyutam |
tatpraviśya stūyamāno dvāramabhyāsasāda ha || 59 ||
[Analyze grammar]

tato himācalastatra dṛśyate vyākulākulaḥ |
ādiśadātmabhṛtyānāṃ mahādeva upasthite || 60 ||
[Analyze grammar]

tato brahmāṇamacalo gurutve prārthayattadā |
kṛtyānāṃ sarvabhāreṣu vāsudevaṃ ca buddhimān || 61 ||
[Analyze grammar]

pratyāha ca vivāha'sminkumārībhrātaraṃ vinā |
bhaviṣyati kathaṃ viṣṇo lājahomādikarmasu || 62 ||
[Analyze grammar]

suto hi mama mainākaḥ sa praviṣṭo'rṇave sthitaḥ |
iti ciṃtāviṣaṇṇaṃ taṃ viṣṇurāhamahāmatiḥ || 63 ||
[Analyze grammar]

atra ciṃtā na kartavyā girirāja kathaṃcana |
ahaṃ bhrātā jaganmāturetade vaṃ ca nānyathā || 64 ||
[Analyze grammar]

tataḥ pramuditaḥ śailaḥ pārvatīṃ ca svalaṃkṛtām |
sakhībhiḥ koṭisaṃkhyābhirvṛtāṃ praveśayatsadaḥ || 65 ||
[Analyze grammar]

tato nīlamayastaṃbhaṃ jvalatkāṃcanakuṭṭimam |
muktājālapariṣkāraṃ jvalitau ṣadhidīpitam || 66 ||
[Analyze grammar]

ratnāsanasahasrāḍhyaṃ śatayojanavistṛtam |
vivāhamaṃḍapaṃ śarvo viveśānucarāvṛtaḥ || 67 ||
[Analyze grammar]

tataḥ śailaḥ sapatnīkaḥ pādau prakṣālya harṣitaḥ |
bhavasya tena toyena siṣice svaṃ jagattathā || 68 ||
[Analyze grammar]

pādyamācamanaṃ dattvā madhuparkaṃ ca gāṃ tathā |
pradānasya prayogaṃ ca saṃciṃtayaṃti brāhmaṇāḥ || 69 ||
[Analyze grammar]

dauhitrīṃ kavyavāhānāṃ dadmi putrīṃ svakāmaham |
ityuktvā tasthivāñchailo na jānāti harasya saḥ || 70 ||
[Analyze grammar]

tataḥ sarvānapṛcchatsa kulaṃ ko'pi na veda tat |
tato viṣṇuridaṃ prāha pṛchyaṃte'nye kimarthataḥ || 71 ||
[Analyze grammar]

ajñātakulatāṃ tasya pṛchyatāmayameva ca |
ahireva aheḥ pādānvetti nānyo himācala || 72 ||
[Analyze grammar]

svagotraṃ yadi na brūte na deyā bhaginī mama |
tato hāsastadā jajñe sarveṣāṃ sumahāsvanaḥ || 73 ||
[Analyze grammar]

nivṛttaśca kṣaṇādbhūyaḥ kiṃ vakṣyati harastviti |
tato vimṛśya bahudhā kiṃcidbhītānano yatā || 74 ||
[Analyze grammar]

lajjājaḍaḥ smitaṃ cakre tataḥ pārtha sa vai haraḥ |
tato viśiṣṭā bruvati śīghraṃ kālo'tivartate || 75 ||
[Analyze grammar]

hariḥ prāha maheśānaṃ bibhyadāvedmayahaṃ tava |
mātāmahaṃ ca pitaraṃ prayogaṃ śrṛṇu bhūdhara || 76 ||
[Analyze grammar]

ātmaputrāya te śaṃbho ātmadauhitrakāya te |
ityukte viṣṇunā sarve sādhusādhviti te jaguḥ || 77 ||
[Analyze grammar]

devo'pyudāharedvuddhiṃ sarvebhyo'pyadhikāṃ varām |
tataḥ śailastathā coktvā dattvā devīṃ ca sodakam || 78 ||
[Analyze grammar]

ātmānaṃ cāpi devāya pradadau sodakaṃ nagaḥ |
tataḥ sarve tuṣṭuvustaṃ vivāhaṃ vismayānvitāḥ || 79 ||
[Analyze grammar]

dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ |
varaḥ paśupatiḥ sākṣātkanyā viśvaraṇistathā || 80 ||
[Analyze grammar]

tataḥ stuvatsu muniṣu puṣpavarṣe mahatyapi |
nadatsu devatūryeṣu karaṃ jagrāha tryambakaḥ || 81 ||
[Analyze grammar]

devo devīṃ samālokya salajjāṃ himaśailajām |
na tṛpyati na cāhlādatsā ca devāṃ vṛṣadhvajam || 82 ||
[Analyze grammar]

tatra brahmādimunayo devīmadbhutarūpiṇīm |
paśyaṃtaḥ śaraṇaṃ jagmurmanasā parameśvaram || 83 ||
[Analyze grammar]

mā muhyāma pārvatīṃ ca yathā nāradaparvatau |
tatastathaiva taccakre sarveṣāmīpsitaṃ vacaḥ || 84 ||
[Analyze grammar]

tato devaiśca munibhiḥ saṃstutaḥ parameśvaraḥ |
praviveśa śubhāṃ vedīṃ mūrtimajjvalanāśritām || 85 ||
[Analyze grammar]

vedhāḥ śrutīritairmaṃ trairmūrtimadbhirupasthitaiḥ |
mūrtamagniṃ juhāva triḥ parikramya ca taṃ haraḥ || 86 ||
[Analyze grammar]

lājāhoma umābhrātā prāha taṃ sasmitaṃ hariḥ |
bahavo militāḥ saṃti lokāḥ saṃmarda īśvara || 87 ||
[Analyze grammar]

sāvadhānena rakṣyāṇi bhūṣaṇāni tvayā hara |
tato haraśca taṃ prāha svajane mā'tigopaya || 88 ||
[Analyze grammar]

kiṃcitprārthaya dāsyāmi prāha viṣṇustato varam |
tvayi bhaktirdṛḍhā me'stu sa ca taddurlabhaṃ dadau || 89 ||
[Analyze grammar]

dadatuḥ sṛṣṭisaṃrakṣāṃ brahmaṇe dakṣiṇāmubhau |
agnaye yajñabhāgāṃśca prītau harajanārdanau || 90 ||
[Analyze grammar]

bhṛgvādīnāṃ tato dattvā śrutirakṣaṇadakṣiṇām |
tato gītaiśca nṛtyaiśca bhojanaiśca yathepsitaiḥ || 91 ||
[Analyze grammar]

mahotsavairanekaiśca vismayaṃ samapadyata |
visṛjya lokaṃ taṃ sarvaṃ kimicchādānakairbhavaḥ || 92 ||
[Analyze grammar]

sarasvatyā ca pitarau devyāścā'śvāsya duḥkhitau |
āmaṃtrya himaśaileṃdraṃ brahmaṇaṃ ca sakeśavam || 93 ||
[Analyze grammar]

jagāma maṃdaragiriṃ giriṇā yānugorcitaḥ || 94 ||
[Analyze grammar]

tato gate bhagavati nīlalohite sahomayā girimamalaṃ hi bhūdharaḥ |
sabāṃdhavo ruditi hi kasya no mano visaṃṣṭhaṃlaṃ jagati hi kanyakāpituḥ || 95 ||
[Analyze grammar]

imaṃ vivāhaṃ girirājaputryāḥ śrṛṇoti cādhyeti ca yo naraḥ śuciḥ |
viśeṣataścāpi vivāhamaṃgale sa maṃgalaṃ vṛddhimavāpnute ciram || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: