Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tataśca śailajā devī cikrīḍa subhagā tadā |
devagaṃdharvakanyābhirnagakiṃnarasaṃbhavāḥ |
munīnāṃ cāpi yāḥ kanyāstābhiḥ sārdhaṃ ca śobhanā || 1 ||
[Analyze grammar]

kadācidatha merustho vāsavaḥ pāṃḍunaṃdana |
sasmārā māṃ yayau cāhaṃ saṃsmṛto vāsavaṃ tadā || 2 ||
[Analyze grammar]

māṃ dṛṣṭvā ca sahasrākṣaḥ samutthāyātiharṣitaḥ |
pūjayāmāsa tāṃ pūjāṃ pratigṛhyāhamabruvam || 3 ||
[Analyze grammar]

mahāsura mahonmādakālānala divaspate |
kuśalaṃ vidyate kaccicca naṃdasi || 4 ||
[Analyze grammar]

pṛṣṭastvevaṃ mayā śakraḥ provāca vacanaṃ smayan |
kuśalasyāṃkurastāvatsaṃbhūto bhuvanatraye || 5 ||
[Analyze grammar]

tatphalodayasaṃpattau tadbhavānsaṃsmṛto mune |
vetsi sarvamataṃ tvaṃ vai tathāpi parinodakaḥ || 6 ||
[Analyze grammar]

nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane || 7 ||
[Analyze grammar]

tadbhavāñchailajāṃ devīṃ śailaṃdraṃ śailavallabhām |
haraṃ saṃbhāvaya varaṃ yannānyaṃ rocayaṃti te || 8 ||
[Analyze grammar]

tatastadvākyamākarṇya gato'haṃ śailasattamam |
oṣadhiprasthanilayaṃ sākṣādiva divaspatim || 9 ||
[Analyze grammar]

tatra haime svayaṃ tena mahābhaktyā nivedite |
mahāsane pūjitohamupaviṣṭo mahāsukham || 10 ||
[Analyze grammar]

gṛhītārghyaṃ tato māṃ ca papraccha ślakṣṇayā girā |
kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāṃbujaḥ || 11 ||
[Analyze grammar]

ahamapyasya tatprocya pratyavocaṃ girīśvaram |
tvayā śaileṃdra pūrvāṃ vāpyaparāṃ ca diśaṃ tathā || 12 ||
[Analyze grammar]

avagāhya sthitavatā kriyate prāṇipālanā |
aho dhanyosi vipreṃdrāḥ sāhāyyena tavācala || 13 ||
[Analyze grammar]

tapojapavratasnānauḥ sādhyaṃtyātmanaḥ param |
yajñāṃgasādhanaiḥ kāṃścitkaṃdādiphaladānataḥ || 14 ||
[Analyze grammar]

tvaṃ samuddharasi viprānkimataḥ procyate tava |
anye'pi jīva bahudhātvāmupāśritya bhūdhara || 15 ||
[Analyze grammar]

muditāḥ prativartaṃte gṛhasthamiva prāṇinaḥ |
śītamātapavarṣāṃśca kleśānnānāvidhānsahan || 16 ||
[Analyze grammar]

upākaroṣi jaṃtūnāmevaṃrūpā hi sādhavaḥ |
kimataḥ procyate tubhyaṃ dhanyastvaṃ pṛthivīdhara || 17 ||
[Analyze grammar]

kaṃdaraṃ yasya cādhyāste svayaṃ tava maheśvaraḥ |
ityuktavati vākyaṃ ca yathārthaṃ mayiphālguna || 18 ||
[Analyze grammar]

himaśailasya mahiṣī menā āgāddidṛkṣayā |
anuyātā duhitrā ca svalpāśca paricārikāḥ || 19 ||
[Analyze grammar]

lajjayānatasarvāṃgī praviveśa sado mahat |
tato māṃ śailamahiṣī vavaṃde praṇipatya sā || 20 ||
[Analyze grammar]

vastranirgūḍhavadanā pāṇipadmakṛtāṃjaliḥ |
tāmahaṃ satyarūpābhirāśīrbhiḥ samavardhayam || 21 ||
[Analyze grammar]

pativratā śubhācārā subagā vīrasūḥ śubhe |
sadā vīravatī cāpi bhava vaṃśonnatiprada || 22 ||
[Analyze grammar]

tato'haṃ vismitākṣīṃ ca himavadgiriputrikām |
mṛduvāṇyā pratyavocamehi bāle mamāṃtikam || 23 ||
[Analyze grammar]

tato devī jaganmātā bālabāvaṃ svakaṃ mayi |
darśayaṃtī svapitaraṃ kaṃṭhe gṛhyāṃkamāvi śat || 24 ||
[Analyze grammar]

uvāca vācaṃ tāṃ maṃdaṃ muniṃ vaṃdaya putrike |
muneḥ prasādato'vaśyaṃ patimāpsyasi saṃmatam || 25 ||
[Analyze grammar]

ityuktā sā tato bālā vastrāṃtapi hitānanā |
kiṃcitsahuṃkṛtotkaṃpaṃ procya novāca kiṃcana || 26 ||
[Analyze grammar]

tato vismitacittohamupacāravidāṃvaraḥ |
pratyavocaṃ punardevīmehi dāsyāmi te śubhe || 27 ||
[Analyze grammar]

ratnakrīḍanakaṃ ramyaṃ stāpitaṃ suciraṃ mayā |
ityuktā sā tadotthāya pituraṃkātsavegataḥ || 28 ||
[Analyze grammar]

vaṃdamānā ca me pādau mayā nītāṃka mātmanaḥ |
manyatā tāṃ jagatpūjyāmuktaṃ bāle tavocitam || 29 ||
[Analyze grammar]

na tatpaśyāmi yattubhyaṃ dadmyāśīḥ kā tavocitā |
ityukte mātṛvātsalyācchailendra mahiṣī tadā || 30 ||
[Analyze grammar]

nodayāmāsa māṃ maṃdamānaśīḥśaṃkitā tadā |
bhagavanvetsi sarvaṃ tvamatītānāgataṃ prabho || 31 ||
[Analyze grammar]

tadahaṃ jñātumicchāmi kīdṛśo'syāḥ patirbhavet |
śrutveti sasmitamukhaḥ prāvocaṃ narmavallabhaḥ || 32 ||
[Analyze grammar]

na jāto'syāḥ patirbhadre vartate ca kulakṣaṇaḥ |
nagno'tinirdhanaḥ krodhīvṛtaḥ krūraiśca sarvadā || 33 ||
[Analyze grammar]

śrutveti saṃbhramāviṣṭo dhvastavīryo himācalaḥ |
māṃ tadā pratyuvācedaṃ sāśrukaṇṭho mahāgiriḥ || 34 ||
[Analyze grammar]

aho vicitraḥ saṃ sāro durvedyo mahatāmapi |
pravarastvapi śaktyā yo nareṣu na kṛpāyate || 35 ||
[Analyze grammar]

yatnena mahatā tāvatpuṇyairbahuvidhairapi |
sādhayatyātmano loko mānuṣya matidurlabham || 36 ||
[Analyze grammar]

adhruvaṃ taddhravatve ca kathaṃcitparikalpyate |
tatrāpi durlabhānāma samānavratacāriṇī || 37 ||
[Analyze grammar]

sādhvī mahākulotpannā bhāryāyā syātpativratā |
tatrāpi durlabhaṃ yacca tayā dharmaniṣevaṇam || 38 ||
[Analyze grammar]

saha vedapurāṇoktaṃ jagattrayahitāvaham |
etatsudurlabhaṃ yacca tasyāṃ caiva prajāyate || 39 ||
[Analyze grammar]

tadapatyamapatyārthaṃ saṃsāre kila nārada |
eteṣāṃ durlabhānāṃ hi kiṃcitprāpnoti puṇyavān || 40 ||
[Analyze grammar]

sarvametadavāpnoti sa kopi yadivā na vā |
kiṃcitkenāpi hi nyūnaṃ saṃsāraḥ kurute naram || 41 ||
[Analyze grammar]

atha saṃsāriko doṣaḥ svakṛtaṃ yatra bhujyate |
gārhasthyaṃ ca praśaṃsaṃti vedāḥ sarve'pi nārada || 42 ||
[Analyze grammar]

neti kecittatra punaḥ kathaṃ te yadi no gṛhī |
ato dhātrā ca śāstreṣu sutalābhaḥ praśaṃsitaḥ || 43 ||
[Analyze grammar]

punaścasṛṣṭivṛddhyarthaṃ narakatrāṇanāya ca |
tatra strīṇāṃ samutpattiṃ vinā sṛṣṭirna jāyate || 44 ||
[Analyze grammar]

sā ca jātiprakṛtyaiva kṛpaṇā dainyabhāginī |
tāsāmupari māvajñā bhavediti ca vedhasā |
śāstreṣūktamasaṃdigdhaṃ vākyametanmahātphalam || 45 ||
[Analyze grammar]

daśaputrasamā kanyā daśaputrānpravarddhayan |
yatphalaṃ labhate martyastallabhyaṃ kanyayaikayā || 46 ||
[Analyze grammar]

tasmātkanyā pituḥ śocyā sadā duḥkhavivardhinī || 47 ||
[Analyze grammar]

yāpi syātpūrṇasarvārthā patiputradhanānvitā |
tvayoktaṃ ca kṛte hyasyāstadvākyaṃ mama śokadam || 48 ||
[Analyze grammar]

kena doṣeṇa me putrī na yogyā āśiṣāmatā |
na jāto'syāḥ patiḥ kasmādvartate vā kulakṣaṇaḥ || 49 ||
[Analyze grammar]

nirdhanaśca mune kasmātsarveṣāṃ sarvadaḥ kutaḥ |
iti durghaṭavākyaṃ te mano mohayatīva me || 50 ||
[Analyze grammar]

iti taṃ putravātsalyātsabhāryaṃ śokasaṃplutam |
ahamāśvāsayaṃ vāgbhiḥ satyābhiḥ pāṃḍunaṃdana || 51 ||
[Analyze grammar]

mā śucaḥ śailarāja tvaṃ harṣasthāne'tipuṇyabhāk |
śrṛṇu tadvacanaṃ mahyaṃ yanmayoktaṃ ca hyarthavat || 52 ||
[Analyze grammar]

jaganmātā tviyaṃ bālā putrī te sarvasiddhidā |
purā bhave'bhavadbhāryā satīnāmnā bhavasya yā || 53 ||
[Analyze grammar]

tadasyāḥ kimahaṃ dadmi raverdīpamivālpakaḥ |
saṃciṃtyeti mahādevyā nāśiṣaṃ dattavānaham || 54 ||
[Analyze grammar]

na jāto'bhavadbhāryā patiśceti vartate ca bhavo hi saḥ |
na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ || 55 ||
[Analyze grammar]

śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ || 56 ||
[Analyze grammar]

sarve devā yatpadamāmanaṃti vedaiśca sarvairapi yo na labhyaḥ |
brahmādiviśvaṃ nanu yasya śaila bālasya vā krīḍanakaṃ vadaṃti || 57 ||
[Analyze grammar]

sa cāmaṃgalyaśīlo'pi maṃgalāṃ yatano haraḥ |
nirdhanaḥ sarvadaścāsau veda svaṃ svayameva saḥ || 58 ||
[Analyze grammar]

sa ca devo'calaḥ sthāṇurmahādevo'jaro haraḥ |
bhaviṣyati patiḥ so'syāstatkimarthaṃ tu śocasi || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: