Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
evaṃ śrutvā sabhāryaḥ sa pramodaplutamānasaḥ |
praṇamya māmiti prāha yadyevaṃ puṇyavānaham || 1 ||
[Analyze grammar]

punaḥ kiṃcitpravakṣyāmi putryā me dakṣiṇaḥ karaḥ |
uttānaḥ kāraṇaṃ kiṃ tacchrotumicchāmi nārada || 2 ||
[Analyze grammar]

iti pṛṣṭo'smi śailena prāvocaṃ kāraṇaṃ tadā |
sarvadaiva karo hyasyāḥ sarveṣāṃ prāṇināṃ prati || 3 ||
[Analyze grammar]

abhayasya pradātā'sāvuttānastu karastataḥ |
eṣā bhāryā jagadbharturvṛṣāṃkasya mahīdhara || 4 ||
[Analyze grammar]

jananī sarvalokasya bhāvinī bhūtabhāvinī |
tadyathā śīghramevaiṣā yogaṃ yātu pinākinā || 5 ||
[Analyze grammar]

tvayā vidheyaṃ vidhivattathā śailendrasattama |
astyatra sumahatakāryaṃ devānāṃ himabhūdhara || 6 ||
[Analyze grammar]

iti procya tamāpṛcchya prāvocaṃ vāsavāya tat |
mama bhūyastu kartavyaṃ tanmayā kṛtameva hi || 7 ||
[Analyze grammar]

kiṃ tu paṃcaśaraḥ preryaḥ kāryaśeṣe'tra vāsava |
ityādiśya gataścāhaṃ tārakaṃ prati phālguna || 8 ||
[Analyze grammar]

kalipriyatvāttasyainamarthaṃ kathayituṃ sphuṭam |
himādrirapi me vākyapreritaḥ pārvatīṃ prati || 9 ||
[Analyze grammar]

bhavasyārādhanāṃ kartuṃ sasakhīmādiśattadā |
sā taṃ paricacāreśaṃ tasyā dṛṣṭvā suśīlatām || 10 ||
[Analyze grammar]

puṣpatoyaphalādyāni niyuktā pārvatī vyadhāt |
mahendropi ca madvākyātsmaraṃ sasmāra bhārata || 11 ||
[Analyze grammar]

sa ca tatsmaraṇaṃ jñātvā vasaṃtaratisaṃyutaḥ |
cūtāṃkurāstraḥṛ sahasā prādurāsīnmanobhavaḥ || 12 ||
[Analyze grammar]

tamāha ca vaco dhīmānsmaranniva ca taṃ spṛśan |
upadeśena bahunā kiṃ tvāṃ prati ratipriya || 13 ||
[Analyze grammar]

citte vasasi tena tvaṃ vetsi bhūtamanogatam |
tathāpi tvāṃ vadiṣyāmi svakāryaparatāṃ smaran || 14 ||
[Analyze grammar]

mamaikaṃ sumahatkāryaṃ kartumarhasi manmatha |
maheśvaraṃ kṛpānāthaṃ satībhāryāviyojitam || 15 ||
[Analyze grammar]

saṃyojaya punardevyā himādrigṛhajātayā |
devī devaśca tuṣṭau te kariṣyata ihepsitam || 16 ||
[Analyze grammar]

madana uvāca |
alīkametaddevendra sa hi devasya poratiḥ |
nānyāsādayitavyāni tejāṃsi munarabravīt || 17 ||
[Analyze grammar]

vedānteṣu ca māṃ viprā garhasaṃyati punaḥpunaḥ |
mahāśano mahāpāpmā kāmo'yama nalo gahān || 18 ||
[Analyze grammar]

āvṛtaṃ jñānametena jñānināṃ nityavairiṇā |
tasmādayaṃ sadā tyājyaḥ kāma'hiriva sattamaiḥ || 19 ||
[Analyze grammar]

evaṃ śīlasya me kasmātpratuṣyati maheśvaraḥ |
madyapasyeva pāpasya vāsudevo jagadguraḥ || 20 ||
[Analyze grammar]

iṃdra uvāca |
maivaṃ brūhi mahābhāga tvāṃ vinākaḥ pumānbhuvi |
dharmamarthaṃ tathā kāmaṃ mokṣaṃ vā prāptumīśvaraḥ || 21 ||
[Analyze grammar]

yatkiṃcitsādhyate loke mūlaṃ tasya ca kāmanā |
kathaṃ kāmaṃ viniṃdati tasmātte mokṣasādhakāḥ || 22 ||
[Analyze grammar]

satyaṃ cāpi śrutervākyaṃ tava rūpaṃ tridhāgatam |
tāmasaṃ rājasaṃ caiva sāttvikaṃ cāpi manmatha || 23 ||
[Analyze grammar]

amuktitaḥ kāmanayā rūpaṃ tattāmasaṃ tava |
sukhabuddhyā spṛhā yā ca rūpaṃ tadrājasaṃ tava || 24 ||
[Analyze grammar]

kevalaṃ yāvadarthārthaṃ tadrūpaṃ sāttvikaṃ tava |
tatte rūpatrayamidaṃ brūhi nopāsate hi ke || 25 ||
[Analyze grammar]

tvaṃ sākṣātparamaḥ pūjyaḥ kuru kāryamidaṃ hi naḥ |
atha vā pīḍitāndṛṣṭvā sāmānyānapi paṃḍitāḥ |
svaprāṇairapi trāyāṃti parametanmahāphalam || 26 ||
[Analyze grammar]

iti saṃciṃtya kāryaṃ tvaṃ sarvathā kuru tatsphuṭam || 27 ||
[Analyze grammar]

ityā karṇya tathetyuktvā vasaṃtaratisaṃyutaḥ |
pikādisainyasaṃpanno himādriṃ prayayau smaraḥ || 28 ||
[Analyze grammar]

tatrāpaśyata śaṃbhoḥ sa puṇyamāśramamaṃḍalam |
nānāvṛkṣasamākīrṇaṃ śāṃtasattvasamākulam || 29 ||
[Analyze grammar]

tatrāpaśyattrinetrasya vīrakaṃnāma dvārapam |
yathā sākṣānmaheśānaṃ gaṇaāṃścāyutaśo'sya ca || 30 ||
[Analyze grammar]

dadarśa ca maheśānaṃ nāsāgrakṛtalocanam |
devadārudrumacchāyāvedikā madhyamāśritam |
samākāyaṃ sukhāsīnaṃ samādhisthaṃ maheśvaram || 31 ||
[Analyze grammar]

nistaraṃgaṃ vinirgṛhya sthitamiṃdriyagocarān |
ātmānamātmanā devaṃ praviṣṭaṃ tapaso nidhim || 32 ||
[Analyze grammar]

taṃ tathāvidhamālokya soṃtarbhedāya yatnavān |
bhramaradhvanivyājena viveśa madano manaḥ || 33 ||
[Analyze grammar]

etasminnaṃtare devo vikāsitavilocanaḥ |
sasmāra nagarājasya tanayāṃ raktamānasaḥ || 34 ||
[Analyze grammar]

niveditā vīrakeṇa viveśa ca gireḥ sutā |
tasminkāle mahābhāgā sadā yadvadupaiti sā || 35 ||
[Analyze grammar]

tatastasyāṃ manaḥ svīyamanuraktamavekṣya ca |
nigṛhya līlayā devaḥ svakaṃ pṛṣṭhamavaikṣata |
tāvadāpūrṇadhanuṣamapaśyata ratipriyam || 36 ||
[Analyze grammar]

tannāśakṛpayā devo nānāsthāneṣu so'gamat |
tāvatpasyati pṛṣṭhastamākṛṣya dhanuṣaḥ śaram || 37 ||
[Analyze grammar]

sa nadīḥ parvatāścaiva āśramānsarasīstathā |
paribhramanmahādevaḥ pṛṣṭhasthaṃ tamavaikṣata || 38 ||
[Analyze grammar]

jagattrayaṃ paribhramya punarāgātsvamāśramam |
pṛṣṭhasthameva taṃ vīkṣya niḥśvāsaṃ mumuce haraḥ || 39 ||
[Analyze grammar]

tatastṛtīyanetrotthavahninā nākavāsinām |
krośatāṃ gamitaḥ kāmo bhasmatvaṃ pāṃḍunaṃdana || 40 ||
[Analyze grammar]

sasa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ |
vyajṛṃbhata jagaddagdhuṃ jvālāpūritadiṅmukhaḥ || 41 ||
[Analyze grammar]

tato bhavo jagaddhetorvyabhajajjātavedasam |
sāhaṃkāre jane caṃdre sumanassu ca gītake || 42 ||
[Analyze grammar]

bhṛṃgeṣu kokilāsyeṣu vihāreṣu smarānalam |
tatprāptau snehasaṃyuktaṃ kāmināṃ hṛdayaṃ kila || 43 ||
[Analyze grammar]

jvālayatyaniśaṃ so'gnirduścikitsyo'sukhāvahaḥ |
vilokya haraniḥśvāsajvālābhasmīkṛtaṃ smaram || 44 ||
[Analyze grammar]

vilalāpa ratirddīnā madhunā baṃdhunā saha |
vilapaṃtī subahuśo madhunā parisāṃtvitā || 45 ||
[Analyze grammar]

ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ |
kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca || 46 ||
[Analyze grammar]

amūrto'pi hyayaṃ bhadre kāryaṃ sarvaṃ patistava |
ratikāle dhruvaṃ bāle kariṣyati na saṃśayaḥ || 47 ||
[Analyze grammar]

yadā viṣṇuśca bhavitā vasudevātmajo vibhuḥ |
tadai tasya suto yaḥ syātsapatiste bhaviṣyati || 48 ||
[Analyze grammar]

sā praṇamya tato rudramiti proktā ratistataḥ |
jagāma svecchayā gatyā vasaṃtādibhiranvitā || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: