Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

arjuna uvāca |
kumāranāthamāhātmyaṃ yattvayoktaṃ kathāṃtare |
tadahaṃ śrotumicchāmi vistareṇa mahāmune || 1 ||
[Analyze grammar]

nārada uvāca |
tārakaṃ vinihatyaiva vajrāṃgatanayaṃ prabhuḥ |
guhaḥ saṃsthāpayāmāsa liṃgametacca phālguna || 2 ||
[Analyze grammar]

darśanācchravaṇāddhyānātpūjayā śrutivaṃdanaiḥ |
sarvapāpāpahaḥ pārtha kumāreśo na saṃśayaḥ || 3 ||
[Analyze grammar]

arjuna uvāca |
atyāścaryamayī ramyā katheyaṃ pāpanāśinī |
vistareṇa ca me brūhi yāthātathyena nārada || 4 ||
[Analyze grammar]

vajrāṃgaḥ kopyasau daityaḥ kiṃprabhāvaśca tārakaḥ |
kathaṃ sa nihataścaiva jātaścaiva kathaṃ guhaḥ || 5 ||
[Analyze grammar]

kathaṃ saṃsthāpitaṃ liṃgaṃ kumāreśvarasaṃjñitam |
kiṃ phalaṃ cāsya liṃgasya brūhi tadvistarānmama || 6 ||
[Analyze grammar]

nārada uvāca |
praṇipatya kumārāya senānye ceśvarāya ca |
śrṛṇu caikamanāḥ pārtha kumāracaritaṃ mahat || 7 ||
[Analyze grammar]

mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ |
ṣaṣṭiṃ so'janayatkanyā vīriṇyāṃ nāma phālguna || 8 ||
[Analyze grammar]

dado sa daśa dharmāya kaśyapāya trayodaśa |
saptaviṃśatiṃ somāya catasroriṣṭanemine || 9 ||
[Analyze grammar]

bhūtāṃgiraḥ kṛśāśvebhyo dvedve caiva dadau prabhuḥ |
nāmadheyānyamūṣāṃ ca sapatnīnāṃ ca me śrṛṇu || 10 ||
[Analyze grammar]

yāsāṃ prasūtiprabhavā lokā āpūritāstrayaḥ |
bhānurlambā kakudbhūmirviśvā sādhyā marutvatī || 11 ||
[Analyze grammar]

vasursuhūrtā saṃkalpā dharmapatnyaḥ sutāñchṛṇu |
bhānostu devaṛṣabha suto'bhavat || 12 ||
[Analyze grammar]

vidyota āsīllaṃbāyāṃ tataśca stanayitnavaḥ |
kakudaḥ śakaṭaḥ putraḥ kīkaṭastanayo yataḥ || 13 ||
[Analyze grammar]

bhuvo durgastathā svargo naṃdaścaiva tato'bhavat |
viśvedevāśca viśvāyā aprajāṃstānpracakṣate || 14 ||
[Analyze grammar]

sādhyā dvādaśa sādhyāyā arthasiddhistu tatsutaḥ |
marutvānsujayaṃtaśca marutvatyā babhūvatuḥ || 15 ||
[Analyze grammar]

naranārāyaṇau prāhuryau tau jñānavido janāḥ |
vasośca vasavaścāṣṭau muhūrtāyāṃ muhūrtakāḥ || 16 ||
[Analyze grammar]

ye vai phalaṃ prayacchaṃti bhūtānāṃ svaṃ svakālajam |
saṃkalpāyāśca saṃkalpaḥ kāmaḥ saṃkalpajaḥ sutaḥ || 17 ||
[Analyze grammar]

surūpāsūta tanayānrudrānekādaśaiva tu |
kapālī piṃgalo bhīmo virupākṣo vilohitaḥ || 18 ||
[Analyze grammar]

ajakaḥ śāsanaḥ śāstā śaṃbhuścāṃtyo bhavastathā |
rudrasya pārṣadāścānye virūpāyāḥ sutāḥ smṛtāḥ || 19 ||
[Analyze grammar]

prajāpateraṃgirasaḥ svadhā patnī pitṝnatha |
jajñe sanī tathā putramatharvāgirasaṃ prabhum || 20 ||
[Analyze grammar]

kṛśāśvasya ca dve bhārye arciśca diṣaṇā tathā |
astragāmo yayoḥ putraḥ sasaṃhāraḥ prakīrtitaḥ || 21 ||
[Analyze grammar]

pataṃgī yāminī tāmrā timiścāriṣṭaneminaḥ |
pataṃgyasūta patagānyāminī śalabhānatha || 22 ||
[Analyze grammar]

tāmrāyāḥ śyenagṛdhrādyāstimeryādogaṇāstathā |
atha kaśyapapatnīnāṃ yatprasūdamidaṃ jagat || 23 ||
[Analyze grammar]

śrṛṇu nāmāni lokānāṃ mātṝṇāṃ śaṃkarāṇi ca |
aditirditirdanuḥ siṃhī danāyuḥ surabhistathā || 24 ||
[Analyze grammar]

ariṣṭā vinatā grāvā dayā krodhavaśā irā |
kadrurmuniśca te cobhe mātarastāḥ prakīrtitāḥ || 25 ||
[Analyze grammar]

ādityāścāditeḥ putrā diterdaityāḥ prakīrtitāḥ |
danośca dānavāḥ proktā rāhuḥ siṃhīsuto grahaḥ || 26 ||
[Analyze grammar]

danāyuṣastathā jāto danāyuśca gaṇo balī |
gāvaśca surabherjātāriṣṭāputrā yugaṃdharāḥ || 27 ||
[Analyze grammar]

vinatāsūta aruṇaṃ garuḍaṃ ca mahābalam |
grāvāyāḥ śvāpadāḥ putrā gaṇaḥ krodhavaśastathā || 28 ||
[Analyze grammar]

jātaḥ krodhavaśāyāśca irāyā bhūruhāḥ smṛtāḥ |
kadrūsutāḥ smṛtā nāgā munerapsarasāṃ gaṇāḥ || 29 ||
[Analyze grammar]

tatra dvau tanayau yau ca ditestau viṣṇunā hatau |
hiraṇyakaśipurvīro hiraṇyākṣastathā'paraḥ || 30 ||
[Analyze grammar]

tato nihataputrā sā ditirārādhya kaśyapam |
ayācata varaṃ devī putramanyaṃ mahābalam || 31 ||
[Analyze grammar]

samare śakrahaṃtāraṃ sa tasyā adadātprabhuḥ |
niyame cāpi vartasva varṣāṇāṃ ca sahasrakam || 32 ||
[Analyze grammar]

ityuktā sā tathā cakre puṣkarasthā samāhitā |
vartaṃtyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ || 33 ||
[Analyze grammar]

upāsāmācaradbhaktyā sā cainamanvamanyata |
daśavatsaraśeṣasya sahasrasya tadā ditiḥ || 34 ||
[Analyze grammar]

uvāca śakraṃ suprītā bhaktyā śakrasya toṣitā |
ditiruvāca |
atrottīrṇavrataprāyāṃ viddhi devasattama || 35 ||
[Analyze grammar]

bhaviṣyati tava bhrātā tena sārdhamimāṃ śriyam |
bhokṣyase tvaṃ yathānayāyaṃ trailokyaṃ hatakaṃṭakam || 36 ||
[Analyze grammar]

ityuktvā nidrayāviṣṭā caraṇākrāṃtamūrdhajā |
divā suptā ditirdevī bhāvyarthabalanoditā || 37 ||
[Analyze grammar]

tattu raṃdhramavekṣyaiva yogamūrtistadāviśat |
jaṭharasthaṃ ditergarbhaṃ cakre vajreṇa saptadhā || 38 ||
[Analyze grammar]

ekaikaṃ ca punaḥ khaṇḍaṃ cakāra maghavā tataḥ |
saptadhā saptadhā kopādudbudhya ca tato ditiḥ || 39 ||
[Analyze grammar]

na haṃtavyo na haṃtavya iti sā śakramabravīt |
vajreṇa kṛttyamānānāṃ buddhā sā rodanena ca || 40 ||
[Analyze grammar]

tataḥ śakraśca mā rodīriti tāṃstānyathā'vadat |
nirgatya jaṭharāttasmāttataḥ prāṃjaliragrataḥ || 41 ||
[Analyze grammar]

uvāca vākyaṃ cātrasto mātaraṃ riṣapūritām |
divāsvāpaṃ kṛthā mātaḥ pādākrāṃtaśiroruhā || 42 ||
[Analyze grammar]

suptātha suciraṃ vāte dhinno garbho mayā tava |
kṛtā ekonapaṃcāśadbhāgā vajreṇa te sutāḥ || 43 ||
[Analyze grammar]

satyaṃ bhavatu te vākyaṃ sārdhaṃ bhokṣyāmi taiḥ śriyam |
dāsyāmi teṣāṃ sthānāni divi yāvadahaṃ dite || 44 ||
[Analyze grammar]

mā rodīriti me proktāḥ khyātāśca marutastviti |
ityuktā sā ca savrīḍā ditirjātā niruttarā || 45 ||
[Analyze grammar]

sārdhaṃ tairgatavāniṃdro digaṃte vāyavaḥ smṛtāḥ |
tataḥ punaśca bhartāraṃ ditiḥ provāca duḥkhitā || 46 ||
[Analyze grammar]

putraṃ me bhagavandehi śakrahaṃtāramūrjitam |
yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām || 47 ||
[Analyze grammar]

na dadāsyuttaraṃ viddhi mṛtāmeva prajāpate |
ityuktaḥ sa tadovāca tāṃ patnīmatiduḥkhitām || 48 ||
[Analyze grammar]

daśavarṣasahasrāṇi taponiṣṭhā tu tapsyase |
vajrasāramayairaṃgairacchedyairāyasairdṛḍhaiḥ || 49 ||
[Analyze grammar]

vajrāṃgonāma putraste bhavitā dharmavatsalaḥ |
sā tu labdhavarā devī jagāma tapase vanam || 50 ||
[Analyze grammar]

daśavarṣasahasrāṇi tapo ghoraṃ samācarat |
tapasoṃ'te bhagavatī janayāmāsa durjayam || 51 ||
[Analyze grammar]

putramapratikarmāṇamajeyaṃ vajraduśchidam |
sa jātāmātra evābhūtsarvaśā strārthapāragaḥ || 52 ||
[Analyze grammar]

uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham |
tamuvāca tato hṛṣṭā ditirdaityādhipaṃ sutam || 53 ||
[Analyze grammar]

bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka |
teṣaāmapacitiṃ kartumicche śakravadhādaham || 54 ||
[Analyze grammar]

bāḍhamityeva saṃ procya jagāma tridivaṃ balī |
sasainyaṃ samare śakraṃ sa ca bāhvāyudho'jayat || 55 ||
[Analyze grammar]

pādenākṛṣya deveṃdraṃ siṃhaḥ kṣudramṛgaṃ yathā |
māturaṃtikamāgacchadyācamānaṃ bhayāturam || 56 ||
[Analyze grammar]

etasminnaṃtare brahmā kaśyapaśca mahātapāḥ |
āgatā tatra saṃtrastāvatho brahmā jagāda tam || 57 ||
[Analyze grammar]

muṃcāmuṃ putra yācaṃtaṃ kimanena prayojanam |
avamāno vadhaḥ prokto vīrasaṃbhāvitasya ca || 58 ||
[Analyze grammar]

asmadvākyena yo mukto jīvannapi mṛto hi saḥ |
śatruṃ ye ghnaṃti samare na te vīrāḥ prakīrtitāḥ || 59 ||
[Analyze grammar]

kṛtvā mānapariglaniṃ ye muṃcaṃti varā hi te |
yatāmānyatamaṃ matvā tvayā māturvacaḥ kṛtam || 60 ||
[Analyze grammar]

tathā piturvacaḥ kāryaṃ muṃcāmuṃ putra vāsavam |
etacchrutvā tu vajrāṃgaḥ praṇato vākyamabravīt || 61 ||
[Analyze grammar]

na me kṛtyamanenāsti māturājñā kṛtā mayā |
tvaṃ surāsuranātho vai mama ca prapitāmahaḥ || 62 ||
[Analyze grammar]

kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ |
na ca kāṃkṣe śakrabhuktāmimāṃ trailokyarājatām || 63 ||
[Analyze grammar]

parabhuktā yathā nārī parabhuktāmivasrajam |
yacca tribhuvaneṣvasti sāraṃ tanmama kathyatām || 64 ||
[Analyze grammar]

brahmovāca |
tapaso na paraṃ kiṃcittapo hi mahatāṃ dhanam |
tapasā prāpyate sarvaṃ tapoyogyo'si putraka || 65 ||
[Analyze grammar]

vajrāṃga uvāca |
tapase me ratirdeva na vighnaṃ tatra me bhavet |
tvatprasādena bhagavannityuktvā virarāma saḥ || 66 ||
[Analyze grammar]

brahmovāca |
krūrabhāvaṃ parityajya yadīcchasi tapaḥ suta |
anayā cittabuddhyā tattvayāptaṃ janmanaḥ phalam || 67 ||
[Analyze grammar]

ityuktvā padmajaḥ kanyāṃ sasarjjayatalocanām |
tāmasmai pradadau devaḥ patnyarthaṃ padmasaṃbhavaḥ || 68 ||
[Analyze grammar]

varāṃgīti ca nāmāsyāḥ kṛtavāṃśca pitāmahaḥ |
jagāma ca tato brahmā kaśyapena samaṃ divam || 69 ||
[Analyze grammar]

vajrāṃgo'pi tayā sārdhaṃ jagāma tapase vanam |
ūrddhūbāhuḥ sa daityeṃdro'tiṣṭhadabdasahasrakam || 70 ||
[Analyze grammar]

kālaṃ kamalapatrākṣaḥ śuddhabuddhirmahātapāḥ |
tāvānadhomukhaḥ kālaṃ tāvatpaṃcāgnisādhakaḥ || 71 ||
[Analyze grammar]

nirāhāro ghoratapāstaporāśirajāyata |
tataḥ soṃ'tarjale cakre kālaṃ varṣasahasrakam || 72 ||
[Analyze grammar]

jalāṃtarapraviṣṭasya tasya patnī mahāvratā |
tasyaiva tīre sarasastatparā maunamāśritā || 73 ||
[Analyze grammar]

nirāhāraṃ patiṃ matvā tapastepe pativratā |
tasyāstapasi vartaṃtyā iṃdraścakre vibhīṣikām || 74 ||
[Analyze grammar]

bhūtvā tu markaṭākārastasyāabhyāśamāgataḥ |
apavidhya dṛśaṃ tasyā mūtraviṣṭhe cakāra saḥ || 75 ||
[Analyze grammar]

tathā vilolavasanāṃ vilolavadanāṃ tathā |
vilolakeśāṃ tāṃ cakre vidhitsustapasaḥ kṣatim || 76 ||
[Analyze grammar]

tataśca meṣarūpeṇa kleśaṃ tasyāścakāra saḥ |
tato bhujaṃgarūpeṇa baddhā caraṇayordvayoḥ || 77 ||
[Analyze grammar]

apākarṣata dūraṃ sa tasmāddevabhṛtastathā |
tapobālācca sā tasya na vadhyatvaṃ jagāma ha || 78 ||
[Analyze grammar]

kṣamayā ca mahābhāgā krodhamaṇvapi nākarot |
tato gomāyurūpeṇa tamadūṣayadāśramam || 79 ||
[Analyze grammar]

agnirūpeṇa tasyāśca sa dadāha mahāśramam |
cakarṣa vāyurūpeṇa mahogreṇa ca tāṃ śubhām |
evaṃ sihavṛkādyābhirbhīṣikābhiḥ punaḥpunaḥ || 80 ||
[Analyze grammar]

virarāma yadā naiva vajrāṃgamahiṣī tadā |
śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasyata || 81 ||
[Analyze grammar]

tāṃ śāpābhimukhīṃ dṛṣṭvā śailaḥ puruṣāvigrahaḥ |
uvāca tāṃ varārohāṃ tvarayātha sulocanām || 82 ||
[Analyze grammar]

śaila uvāca |
nāhaṃ mahāvrate duṣṭaḥ sevyo'haṃ sarvadehinām |
atikhedaṃ karotyeṣa tataḥ kruddhastu vṛtrahā || 83 ||
[Analyze grammar]

etasminnaṃtare jātaḥ kālo varṣasahasrikaḥ |
tasminyāte sa bhagavānkāle kamalasaṃbhavaḥ || 84 ||
[Analyze grammar]

tuṣṭaḥ provāca vajrāṃgaṃ tamāgamya jalāśaye || 85 ||
[Analyze grammar]

brahmovāca |
dadāmi sarvakāmāṃste uttiṣṭha ditinandana |
evamuktastadotthāya daityeṃdrastapaso nidhiḥ |
uvāca prāṃjalirvākyaṃ sarvalokapitāmaham || 86 ||
[Analyze grammar]

vajrāṃga uvāca |
āsuro me'stu mā bhāvaḥ śakrarājye ca mā ratiḥ |
tapodharmaratiścāstu vṛṇomyetatpitāmaha || 87 ||
[Analyze grammar]

evamastviti taṃ brahmā prāha vismitamānasaḥ |
upekṣate ca śakraṃ sa bhāvyarthaṃ ko'tivartate || 88 ||
[Analyze grammar]

ṛṣayo manujā devāḥ śivabrahmamukhā api |
bhāvyarthaṃ nāti vartaṃte velāmiva mahodadhiḥ || 89 ||
[Analyze grammar]

iti ciṃtya viriṃco'pi tatraivāṃtaradhīyata |
vajrāṃgo'pi samāpte tu tapasi sthirasaṃyamaḥ || 90 ||
[Analyze grammar]

āhāramicchansvāṃ bhāryāṃ na dadarśāśrame svake |
bhāryāhīno'phalaśceti sa saṃciṃtya itastataḥ || 91 ||
[Analyze grammar]

vilokayansvakāṃ bhāryāṃ vidhitsuḥ karma naityakam |
vilokayandadarśātha ihāmutra sahayinīm || 92 ||
[Analyze grammar]

rudantīṃ svāṃ priyāṃ dīnāṃ tarupracchāditānanām |
tāṃ vilokya tato daityaḥ provāca parisāṃtvayan || 93 ||
[Analyze grammar]

vajrāṃga uvāca |
kena te'pakṛtaṃ bhīru vartaṃtyāstapasi svake |
kathaṃ rodiṣi vā bāle mayi jīvati bhartari |
kaṃ vā kāmaṃ prayacchāmi śīghraṃ prabrūhi bhāmini || 94 ||
[Analyze grammar]

gṛheśvarīṃ sadguṇabhūṣitāṃ śubhāṃ paṃgvaṃdhayogena patiṃ sametām |
na lālayetpūrayennaiva kāmaṃ sa kiṃ pumānna pumānme matosti || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: