Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

varāṃgyuvāca |
nāśitāsmyapaviddhāsmi trāsitā pīḍitāsmi ca |
raudroṇa devanāthena naṣṭanāthena bhūriśaḥ || 1 ||
[Analyze grammar]

duḥkhapāramapaśyaṃtī prāṇāṃstyaktuṃ vyavasthitā |
putraṃ me ghoraduḥkhasya tārakaṃ dehi cetkṛpā || 2 ||
[Analyze grammar]

evamuktastu daityeṃdro duḥkhito'ciṃtayaddhṛdi |
āsureṣvapi bhāveṣu spṛhā yadyapi nāsti me || 3 ||
[Analyze grammar]

tathāpi manye śāstraibhyastvanukaṃpyā priyeti yat |
sarvāśramānupādāya svāśrameṇa kalatravān || 4 ||
[Analyze grammar]

vyasanārṇavamatyeti jalayānairivārṇavam |
yāmāśrityeṃdriyārātīndurjayānitarāśrayaiḥ || 5 ||
[Analyze grammar]

gehino helayā jigyurdasyūndūrga patiryathā |
na ke'pi prabhavastāṃ cāpyanukartuṃ gṛheśvarīm || 6 ||
[Analyze grammar]

athāyuṣā vā kārtsnyena dharme ditsuryathaiva ca |
yasyāṃ bhavati cātmaiva tato jāyā nigadyate || 7 ||
[Analyze grammar]

bhartavyā eva yasmācca tasmādbhāryeti sā smṛtā |
sā eva gṛhamuktaṃ ca gṛhīṇī sā tataḥ smṛtā || 8 ||
[Analyze grammar]

saṃsārakalmaṣāttrātrī kalatramiti sā tataḥ |
evaṃvidhāṃ priyāṃ ko vai nānukaṃpitumarhati || 9 ||
[Analyze grammar]

trīṇi jyotīṃṣi puruṣa iti vai devalo'bravīt |
bhāryā karma ca vidyā ca saṃsādhyaṃ yatnatastrayam || 10 ||
[Analyze grammar]

tadenāṃ pīḍitāṃ cedyaḥ patirbhūtvā na pālaye |
tato yāsye śāstravādānnarakāṃtaṃ na saṃśayaḥ || 11 ||
[Analyze grammar]

aha mapyenamiṃdraṃ vai śakto jetuṃ yathā'nṛṇām |
punaḥ kāmaṃ kariṣye'syā dāsye putraūṃ mahābalam || 12 ||
[Analyze grammar]

iti saṃciṃtya vajrāṃgaḥ kopavyākulalocanaḥ |
pratikartuṃ maheṃdrāya tapo bhūyo vyavasyata || 13 ||
[Analyze grammar]

jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ |
ājagāma tvarāyukto yatrā'sau ditinaṃdanaḥ || 14 ||
[Analyze grammar]

uvācainaṃ sa bhagavānprabhurmadhurayā girā || 15 ||
[Analyze grammar]

brahmovāca |
kimarthaṃ bhūya eva tvaṃ niyamaṃ krūramicchasi |
āhārābhimukho daitya tanme brūhi mahāvrataḥ || 16 ||
[Analyze grammar]

yāvadabdasahasreṇa nirāhāreṇa vai phalam |
tyajatā prāptamāhāraṃ labdhaṃ te kṣaṇamātrataḥ || 17 ||
[Analyze grammar]

tyāgo hyaprāptakāmānāṃ na tathā ca guruḥ smṛtaḥ |
yathā prāptaṃ parityajya kāmaṃ kamalalocana |
śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāṃjalirabravīt || 18 ||
[Analyze grammar]

daitya uvāca |
patnyarthe'haṃ kariṣyāmi tapo ghoraṃ pitāmaha |
putrārthamudyataścāhaṃ yaḥ syādgīrvāṇadarpahā || 19 ||
[Analyze grammar]

etacchrutvā vaco devaḥ padmagarbhodbhavastadā |
uvāca daityarājānaṃ prasannaścaturānanaḥ || 20 ||
[Analyze grammar]

brahmovāca |
alaṃ te tapasā vatsa mā kleśe vistare viśa |
putraste tārakonāma bhaviṣyati mahābalaḥ || 21 ||
[Analyze grammar]

devasīmaṃtinīkāmyadhammillakavimokṣaṇaḥ |
ityukto daityarājastu praṇamya prapitāmaham || 22 ||
[Analyze grammar]

visṛjya gatvā mahiṣīṃ naṃdayā māsa tāṃ mudā |
tau daṃpatī kṛtārthau ca jagmatuścāśramaṃ tadā || 23 ||
[Analyze grammar]

āhitaṃ ca tato garbhaṃ varāṃgī varavarṇinī |
pūrṇaṃ varṣasahasraṃ tu dadhārodara eva hi || 24 ||
[Analyze grammar]

tato varṣasahasrāṃte varāṃgī samasūyata |
jāyamāne tu daityeṃdre tasmiṃllokabhayaṃkare || 25 ||
[Analyze grammar]

cacāla sakalā pṛthvī proddhūtāśca mahārṇavā |
celurdharādharāścāpi vavurvātā vibhīṣaṇāḥ || 26 ||
[Analyze grammar]

jepurjapyaṃ munivarā vyādhaviddhā mṛgā iva |
jahuḥ kāṃtiṃ ca sūryādyā nīhārāśchāṃdayandiśaḥ || 27 ||
[Analyze grammar]

jāte mahāsure tasminsarva eva mahāsurāḥ |
ājagmurharṣitāstatra tathā cāsurayoṣitaḥ || 28 ||
[Analyze grammar]

jagurharṣasamāviṣṭā nanṛtuścāsurāṃganāḥ |
tato mahotsave jāte dānavānāṃ pṛthāsuta || 29 ||
[Analyze grammar]

viṣaṇṇamanaso devāḥ samaheṃdrāstadābhavan |
jātāmātrastu daityeṃdrastārakaścaṃḍavikramaḥ || 30 ||
[Analyze grammar]

abhiṣikto'suro daityaiḥ kuraṃgamahiṣādibhiḥ |
sarvāsuramahārājye yutaḥ sarvairmahāsuraiḥ || 31 ||
[Analyze grammar]

sa tu prāptamahārājyastārakaḥ pāṃḍusattama |
uvāca dānavaśreṣṭhānyuktiyuktamidaṃ vacaḥ || 32 ||
[Analyze grammar]

śrṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ |
śrutvā vaḥ stheyasī buddhiḥ kriyatāṃ vacane mama || 33 ||
[Analyze grammar]

asmākaṃ jātidharmeṇa virūḍhaṃ vairamakṣayam |
kariṣyāmyahaṃ tadvairaṃ teṣāṃ ca vijayāya ca || 34 ||
[Analyze grammar]

kiṃ tu tattapasā sādhyaṃ manyehaṃ surasaṃgamam |
tasmādādau kariṣyāmi tapo ghoraṃ danoḥ sutāḥ || 35 ||
[Analyze grammar]

tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam |
yuktopāyo'hi puruṣaḥ sthiraśrīreva jāyate || 36 ||
[Analyze grammar]

ayuktaścapalaḥ prāptāmapi rakṣitumakṣamaḥ |
tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu || 37 ||
[Analyze grammar]

sādhusādhvityathocuste vacanaṃ tasya vismitāḥ |
so'gacchatpāriyātrasya gireḥ kaṃdaramuttamam || 38 ||
[Analyze grammar]

sarvartukusumākīrṇanānauṣadhividipitam |
nānādhāturasasrāvicitranānāgṛhāśrayam || 39 ||
[Analyze grammar]

anekākārabahulaṃ pṛthakpakṣikulākulam |
nānāprasravaṇopetaṃ nānāvidhajalāśayam || 40 ||
[Analyze grammar]

prāpya tatkaṃdaraṃ daityaścakāra vipulaṃ tapaḥ |
vahanpāśupatīṃ dīkṣāṃ paṃca maṃtrāñjajāpa saḥ || 41 ||
[Analyze grammar]

nirāhāraḥ paṃcatapā varṣāyutamabhūtkila |
tataḥ svadehādutkṛttya karṣaṃkarṣaṃ dinedine || 42 ||
[Analyze grammar]

māṃsasyāgnau juhāvaiva tato nirmāṃsatāṃ gataḥ |
tato nirmāṃsadehaḥ sa taporāśirajāyata || 43 ||
[Analyze grammar]

jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ |
udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ || 44 ||
[Analyze grammar]

etasminnaṃtare brahmā paramaṃ toṣamāgataḥ |
tārakasya varaṃ dātuṃ jagāma śikharaṃ gireḥ || 45 ||
[Analyze grammar]

prāpya taṃ śailarājānaṃ haṃsasyaṃdanamāsthitaḥ |
uvāca tārakaṃ devo girā madhurayā tadā || 46 ||
[Analyze grammar]

brahmovāca |
uttiṣṭha putra tapaso nāstyasādhyaṃ tavādhunā |
varaṃ vṛṇīṣvābhimataṃ yatte manasi vartate || 47 ||
[Analyze grammar]

ityuktastārako daityaḥ prāṃjaliḥ prāha taṃ vibhum || 48 ||
[Analyze grammar]

tāraka uvāca |
vayaṃ prabho jātidharmāḥ kṛtavairāḥ sahamaraiḥ |
taiśca niḥśeṣitā daityāḥ kṛtāḥ krūrainṛśaṃ savat || 49 ||
[Analyze grammar]

teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ |
avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām || 50 ||
[Analyze grammar]

syāmahaṃ cāmaraiścaiṣa varo mama hṛdisthitaḥ |
etanme dehi deveśa nānyaṃ vai rocaye varam || 51 ||
[Analyze grammar]

tamuvāca tato daityaṃ viraṃco'maranāyakaḥ |
na yujyate vinā mṛtyuṃ dehino dehadhāraṇam |
jātasya hi dhruvo mṛtyuḥ satyametacchrutīritam || 52 ||
[Analyze grammar]

iti saṃciṃtya varaya varaṃ yasmānna śaṃkase |
tataḥ saṃciṃtya daityeṃdraḥ śiśutaḥ saptavāsarāt || 53 ||
[Analyze grammar]

tāraka uvāca |
vāsarāṇāṃ ca saptānāṃ varjayitvā tu bālakam |
devānāmapyavadhyo'haṃ bhūyāsaṃ tena yācitaḥ || 54 ||
[Analyze grammar]

vavre mahāsuro mṛtyuṃ brahmāṇaṃ mānamohitaḥ |
brahmā proce tatastaṃ ca tatheti haravākyataḥ || 55 ||
[Analyze grammar]

jagāma tridivaṃ devo daityo'pi svakamālayam |
uttīrṇaṃ tapasastaṃ ca daityaṃ daityeśvarāstadā || 56 ||
[Analyze grammar]

parivavruḥ phalākīrṇaṃ vṛkṣaṃ śakunayo yathā |
tasminmahati rājyasthe tārake ditinaṃdane || 57 ||
[Analyze grammar]

brahmaṇābhihi tasthāne mahārṇavataṭottare |
taravo jajñire pārtha tatra sarvartavaḥ śubhāḥ || 58 ||
[Analyze grammar]

kāṃtirdyutirdhṛtirmedhā śrīrakhaṃḍā ca dānavam |
parivavrurguṇā kīrṇaṃ niśchidrāḥ sarva eva hi || 59 ||
[Analyze grammar]

kālāgaruviliptāṃgaṃ mahāmukuṭamaṃḍitam |
rucirāṃgadasannaddhaṃ mahāsiṃhāsane sthitam || 60 ||
[Analyze grammar]

nṛtyaṃtyapsarasaḥ śreṣṭhā gandharvā gāyayaṃti ca |
candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ |
grahā agresarāstasya jīvādeśaprabhāṣiṇaḥ || 61 ||
[Analyze grammar]

evaṃ svakādbāhubalātsa daityaḥ saṃprāpya rājyaṃ parimodamānaḥ |
kadācidābhāṣya jagāda maṃtriṇaḥ proddhṛttasarvāṃgabalena darpitaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: