Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
brahmā viṣṇuśca rudraśca saguṇāḥ kīrtitāstvayā |
liṃgarūpī tathaiveśo nirguṇo'sau kathaṃ vada || 1 ||
[Analyze grammar]

tribhirguṇairvyāptamidaṃ carācaraṃ jaganmahadvyāpyatha vālpakaṃ vā |
māyāmayaṃ sarvamidaṃ vibhāti liṃgaṃ vinā kena kutovibhāti || 2 ||
[Analyze grammar]

yaddṛśyamānaṃ mahadalpakaṃ ca tannaśvaraṃ kṛtakatvācca sūta || 3 ||
[Analyze grammar]

tasmādvimṛśya bhoḥ sūta saṃśayaṃ chettumarhasi |
vyāsaprasādātsakalaṃ jānāsi tvaṃ na cāparaḥ || 4 ||
[Analyze grammar]

suta uvāca |
vyāsena kathitaṃ sarvamasminnarthe śukaṃ prati |
śuka uvāca |
liṃgarūpī kathaṃ śaṃbhurnirguṇaḥ kathate tvayā |
etanme saṃśayaṃ tāta cchettumarhasyaśeṣataḥ || 5 ||
[Analyze grammar]

vyāsa uvāca |
śruṇu vatsa bravīmyetatpurā proktaṃ ca naṃdinā |
agastyaṃ pṛcchamānaṃ ca yena sarvaṃ śrutaṃ śuka || 6 ||
[Analyze grammar]

nirguṇaṃ paramātmānaṃ viddhi liṃgasvarūpiṇam |
parā śaktistathā jñeyā nirguṇā śāśvatī satī || 7 ||
[Analyze grammar]

yayā kṛtimidaṃ sarvaṃ guṇatrayavibhāvitam |
etaccarācaraṃ viśvaṃ naśvaraṃ paramārthataḥ || 8 ||
[Analyze grammar]

eka eva paro hyātmā liṃgarūpī niraṃjanaḥ |
prakṛtyā saha te sarve triguṇā vilayaṃ gatāḥ || 9 ||
[Analyze grammar]

yasminneva tato liṃgaṃ layanātkathitaṃ purā |
tasmālliṃge layaṃ prāptā parā śaktiḥ kuto'pare || 10 ||
[Analyze grammar]

līnā guṇāśca rudroktyā yairidaṃ baddhameva ca |
carācaraṃ mahābhāga tasmālliṃgaṃ prapūjayet || 11 ||
[Analyze grammar]

liṃgaṃ ca nirguṇaṃ sākṣājjānīdhvaṃ bho drijotamāḥ |
layālliṃgasya māhātmyaṃ guṇānāṃ parikīrtyate || 12 ||
[Analyze grammar]

śaṃkaraḥ sukhadātā hi ucyamāno manīṣibhiḥ |
sarvo hi kathyate viprāḥ sarveṣāmāśrayo hi sa || 13 ||
[Analyze grammar]

śaṃbhurhi kathyate viprā yasmācca śubhasaṃbhavaḥ || 14 ||
[Analyze grammar]

evaṃ sarvāṇi nāmāni sārthakāni mahātmanaḥ |
tenāvṛtaṃ jagatsarvaṃ śaṃbhunā parameṣṭhinā || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadā dākṣāyaṇī cāgnau patitā yajñakarmaṇi |
dakṣasya ca mahābhāgā tirodhānagatā satī || 16 ||
[Analyze grammar]

prādurbhūtā kadā sūta kathyatāṃ tattvayā'dhunā |
parā śaktirmaheśasya militā ca kathaṃ punaḥ || 17 ||
[Analyze grammar]

etatsarvaṃ mahābhāga pūrvavṛttaṃ ca tattvataḥ |
kathanīyaṃ ca asmākaṃ nānyo vaktāsti kaścana || 18 ||
[Analyze grammar]

sūta uvāca |
jajñe dākṣāyaṇī brahmanvidagdhāvayavā yadā |
vinā śaktyā maheśo'pi tatāpa paramaṃ tapaḥ || 19 ||
[Analyze grammar]

līlāgṛhītavapuṣā parvate himavadgirau |
bhṛṃgiṇā saha viśvena naṃdinā ca tathaiva ca || 20 ||
[Analyze grammar]

tathā caṃḍena muṃḍena tathānyairbahubhirvṛtaḥ |
daśabhiḥ koṭiguṇitairgaṇaiśca parivāritaḥ || 21 ||
[Analyze grammar]

gaṇānāṃ caiva koṭyā ca tathā ṣaṣṭisahasrakaiḥ |
evaṃ tatra gaṇairdeva āvṛto vṛṣabhadhvajaḥ || 22 ||
[Analyze grammar]

tapo juṣāṇaḥ sahasā mahātmā himālayasyāgragatastathaiva |
gaṇairvṛto vīrabhadrapradhānaiḥ sa kevalo mūlavidyāvihīnaḥ || 23 ||
[Analyze grammar]

etasminnaṃtare daityāḥ prādurbhūtā hyavidyayā |
viṣṇunā hi balirbaddhastathā te vai mahābalāḥ || 24 ||
[Analyze grammar]

jātā daityāstato viprā iṃdropadravakārakāḥ |
kālakhaṃjā mahāraudrāḥ kālakāyāstathāpare || 25 ||
[Analyze grammar]

nivātakavacāḥ sarve ravarāvakasaṃjñakāḥ |
anye ca bahavo daityāḥ prajāsaṃhārakārakāḥ || 26 ||
[Analyze grammar]

tārako namuceḥ putrastapasā parameṇa hi |
brahmāṇaṃ toṣayāmāsa brahmā tasya tutoṣa vai || 27 ||
[Analyze grammar]

varāndadau yatheṣṭāṃśca tārakāya durātmane |
varaṃ vṛṇīṣva bhadraṃ te sarvānkāmāndadāmi te || 28 ||
[Analyze grammar]

tacchatvā vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ |
varayāmāsa ca tadā varaṃ lokabhayāvaham || 29 ||
[Analyze grammar]

yadi me tvaṃ prasanna'si ajarāmaratāṃ prabho |
dehi me yadvijānāsi ajeyatvaṃ tathaiva ca || 30 ||
[Analyze grammar]

evamuktastadā tena tārakeṇa durātmanā |
uvāca prahasanvākyamamaratvaṃ kutastava || 31 ||
[Analyze grammar]

jātasya hi dhruvo mṛtyuretajjānīhi tattvataḥ |
prahasya tārakaḥ prāha ajeyatvaṃ ca dehi me || 32 ||
[Analyze grammar]

brahmovāca tadā daityajeyatvaṃ tavānagha |
vinārbhakeṇa dattaṃ vai hyarbhakastvāṃ vijeṣyate || 33 ||
[Analyze grammar]

tadā sa tārakaḥ prāha brahmāṇaṃ praṇataḥ prabho |
kṛtārtho'haṃ hi deveśa prasādāttava saṃprati || 34 ||
[Analyze grammar]

evaṃ labdhavaro bhūtvā tārako hi mahābalaḥ |
devānyuddhārthamāhūya yuyudhe taiḥ sahāsuraḥ || 35 ||
[Analyze grammar]

mucukundaṃ samāśritya devāste jayino'bhavan |
punaḥ punarvikurvāṇā devāste tārakeṇa hi || 36 ||
[Analyze grammar]

mucukundabalenaiva jayamāpuḥsurāstadā |
kiṃ kartavyaṃ hi cāsmākaṃ yudhyamānairniraṃtaram || 37 ||
[Analyze grammar]

bhavitavyamiti smṛtvā gatāste brahmaṇaḥ padam |
brahmaṇaścāgrato bhūtvā hyabruvaṃste savāsavāḥ || 38 ||
[Analyze grammar]

devā ūcūḥ |
balinā saha pātālamāste'sau madhusūdanaḥ |
viṣṇuṃ vinā hi te sarve vṛṣādyāḥ patitāḥ paraiḥ || 39 ||
[Analyze grammar]

daityeṃdraiśca mahābhāga trātumarhasi naḥ prabho |
tadā nabhogatā vāṇī hyuvāca parisāṃtvya vai || 40 ||
[Analyze grammar]

he devāḥ kriyatāmāśu mama vākyaṃ hi tattvataḥ |
śivātmajo yadā devā bhaviṣyati mahābalaḥ || 41 ||
[Analyze grammar]

yuddhe punastārakaṃ ca vadhiṣyati na saṃśayaḥ |
yenopāyena bhagavāñchaṃbhuḥ sarvaguhāśayaḥ || 42 ||
[Analyze grammar]

dārāparigrahī devāstathā nītirvidhīyatām |
kriyatāṃ ca paro yatno bhavadbhirnānyathā vacaḥ || 43 ||
[Analyze grammar]

yūyaṃ devā vijānīdhvamityuvācāśarīravāk |
paraṃ vismayamāpannā ūcurdevāḥ parasparam || 44 ||
[Analyze grammar]

śrutvā nabhogatāṃ vāṇīmājagmuste himālayam |
bṛhaspatiṃ puraskṛtya sarve devā vaco'bruvan || 45 ||
[Analyze grammar]

himālayaṃ mahābhāgāḥ sarve kāryārthagauravāt |
himālaya mahābhāga śrūyatāṃ no'dhunā vacaḥ || 46 ||
[Analyze grammar]

tārakastrāsayatyasmānsāhāyyaṃ tadvadhe kuru |
tvaṃ śaraṇyo bhavāsmākaṃ sarveṣāṃ ca tapasvinām |
tasmātsarve vayaṃ yātā maheṃdrasahitā vibho || 47 ||
[Analyze grammar]

lomaśa uvāca |
evamabhyarthito devairhimavāngirisattamaḥ |
uvāca devānprahasanvākyaṃ vākyavidāṃ varaḥ || 48 ||
[Analyze grammar]

mahendra muddiśya tadā hyupahāsasamanvitaḥ |
akṣamāśca vayaṃ sarve mahendreṇa kṛtāḥ surāḥ || 49 ||
[Analyze grammar]

kiṃ kurmaḥ surakāryaṃ ca tārakasya vadhaṃ prati |
pakṣayuktā vayaṃ sarve yadi syāma surottamāḥ || 50 ||
[Analyze grammar]

tadā vayaṃ ghātayāmastārakaṃ saha bāṃdhavaiḥ |
acalohaṃ vipakṣaśca kiṃ kāryaṃ karavāṇi va || 51 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sarve devāstamabruvan |
sarve yūyaṃ vayaṃ caiva asamarthā vadhaṃ prati |
tārakasya mahābhāga etatkāryaṃ vicaṃtyatām || 52 ||
[Analyze grammar]

yena sādhyo bhavecchatrustārako hi mahābalaḥ |
tadovāca mahātejā himavānsa surānprati || 53 ||
[Analyze grammar]

kenopāyena bho devāstārakaṃ haṃtumicchatha |
kathayaṃtutvareṇaiva kāryaṃ vettuṃ mamaiva hi || 54 ||
[Analyze grammar]

tadā suraiḥ kathitaṃ sarvametadvāṇyā coktaṃ yatpurā kāryahetoḥ |
śrutaṃ tadā giriṇā vākyameta himavānparvato hi || 55 ||
[Analyze grammar]

śivasya putreṇa ca dhīmatā yadā vadhyo daityastārako vai mahātmā |
tadā sarvaṃ suragakāryaṃ śubhaṃsyādvāṇyā coktaṃ satyametadbhavecca || 56 ||
[Analyze grammar]

tasmāttadenatkriyatāṃ bhavadbhiryathā maheśaḥ kurute parigraham |
kanyā yathā tasya śivasya yogyā nirīkṣyatāmāśu surairidānīm || 57 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā prahasyocuḥ surāstadā |
janitavyā tvayā kanyā śivārthaṃ kāryasiddhaye || 58 ||
[Analyze grammar]

surāṇāṃ ca gire vākyaṃ kuru śīghraṃ mahāmate |
ādhārastvaṃ tu devānāṃ bhaviṣyasi na saṃśayaḥ || 59 ||
[Analyze grammar]

ityukto girirājo'tha devaiḥ svagṛhamāmāviśat |
patnīṃ menāṃ ca papraccha sukāryaṃ samāgatam || 60 ||
[Analyze grammar]

janitavyā sukanyaikā surakāryārthasiddhaye |
devānāṃ ca ṛṣīṇāṃ ca tathaiva ca tapasvinām || 61 ||
[Analyze grammar]

priyaṃ na bhavati strīṇāṃ kanyājananaseva ca |
tathāpi janitavyā ca kanyaikā ca varānane || 62 ||
[Analyze grammar]

prahasya menā provāca svapatiṃ ca himālayam |
yaduktaṃ bhavatā vākyaṃ śrūyatāṃ me tvayā'dhunā || 63 ||
[Analyze grammar]

kanyā sadā duḥkhakarī nṛṇāṃ pate strīṇāṃ tathā śokakarī mahāmate |
tasmādvimṛśya suciraṃ svayameva buddhyā yathā hitaṃ śailapate taducyatām || 64 ||
[Analyze grammar]

himavāṃstadupaśrutyā priyāyā vacanaṃ tadā |
uvāca vākyaṃ medhāvī paropakaraṇānvitam || 65 ||
[Analyze grammar]

yenayena prakāreṇa pareṣāmupajīvanam |
bhaviṣyati ca tatkāryaṃ dhīmatā puruṣeṇa hi || 66 ||
[Analyze grammar]

striyāpi caiva tatkāryaṃ paropakaraṇānvitam |
evaṃ pravartitā tena giriṇā mahiṣī tadā |
dadhāra jaṭhare kanyāṃ menā bhāgyavatī tadā || 67 ||
[Analyze grammar]

mahāvidyā mahāmāyā mahāmedhāsvarūpiṇī |
rudrakālī ca aṃbā ca satī dākṣāyaṇī parā || 68 ||
[Analyze grammar]

tāṃ vibhūtiṃ viśālākṣī jaṭhare paramāṃ satī |
babhāra sā mahābhāgā menā cāruvilocanā || 69 ||
[Analyze grammar]

stutiṃ cakrustadā devā ṛṣayo yakṣakinnarāḥ |
menāyā bhūribhāgyāyāstathā himavato gireḥ || 70 ||
[Analyze grammar]

etasminnaṃtare jātā girijā nāma nāmataḥ |
prādurbhūtā yadā devī sarveṣāṃ ca sukhapradā || 71 ||
[Analyze grammar]

devaduṃdubhayo nedurnanṛtuścāpsarogaṇāḥ |
jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ || 72 ||
[Analyze grammar]

puṣpavarṣeṇa mahatā vavṛṣurvibudhāstathā |
tadā prasannamabhavatsarvaṃ trailokyameva ca || 73 ||
[Analyze grammar]

yadāvatīrṇā girijā mahāsatī tadaiva daityā bhayamāviśaṃste |
prāptā mudaṃ devagaṇā maharṣayaḥ sacāraṇāḥ siddhagaṇāstathaiva || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: