Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
evaṃ saṃbodhito daityo guruṇā bhārgaveṇa hi |
uvāca prahasanvākyaṃ meghagaṃbhīrayā girā || 1 ||
[Analyze grammar]

tvayoktohaṃ hitārthāya yairvākyaiścālito'smyaham |
tava vākyaṃ mama prītyai hitamapyahitaṃ bhavet || 2 ||
[Analyze grammar]

dāsyāmi bhikṣitaṃ cāsmai viṣmave baṭurūpiṇe |
pātrībhūto hyayaṃ viṣṇuḥ sarvakarmaphaleśvaraḥ || 3 ||
[Analyze grammar]

yeṣāṃ hṛdi sthito viṣṇuste vai pātratamā dhruvam |
yasya nāmnā sarvamidaṃ pavitramiva cocyate || 4 ||
[Analyze grammar]

yena vedāśca yajñāśca maṃtrataṃtrādayo hyamī |
sarve saṃpūrṇatāṃ yāṃti so'yaṃ viśveśvaro hariḥ || 5 ||
[Analyze grammar]

āgataḥ kṛpayā medya sarvātmā harirīśvaraḥ |
uddhartuṃ māṃ na saṃdeha etajjānīhi tattvataḥ || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā cukopa ca ruṣānvitaḥ |
bhārgavaḥ śaptumārebhe daityeṃdraṃ dharmmavatsalam || 7 ||
[Analyze grammar]

mama vākyamatikramya dātumicchasyariṃdama |
viguṇo bhava re maṃda tasmāttvaṃ niḥśriko bhava || 8 ||
[Analyze grammar]

evaṃ śaśāpa ca tadā paramārthavijñaṃ śiṣyaṃ mahātmānamagādhabodham |
sa vai jagāmātha mahākavistvarātsvamāśramaṃ dharmmavidāṃ variṣṭhaḥ || 9 ||
[Analyze grammar]

gate tu bhārgave tasminbalirvirocanātmajaḥ |
vāmanaṃ cārcayitvā sa mahīṃ dātuṃ pracakrame || 10 ||
[Analyze grammar]

viṃdhyāvaliḥ samāgatya balerarddhāṃgaśobhitā |
avanijya baṭoḥ pādau pradadau viṣṇave mahīm || 11 ||
[Analyze grammar]

saṃkalpapūrveṇa tadā vidhinā vidhikovidaḥ |
saṃkalpenaiva mahatā vavṛdhe bhagavānajaḥ || 12 ||
[Analyze grammar]

yadaikena mahī vyāptā viṣṇunā prabhaviṣṇunā |
sarve svargā dvitīyena vyāptāstena mahātmanā || 13 ||
[Analyze grammar]

satyalokagato viṣṇoścaraṇaḥ parameṣṭhinā |
kamaṇḍalugatenaiva aṃbhasā cāvanenije || 14 ||
[Analyze grammar]

tatpādasaṃparkajalācca jātā bhāgīrathī sarvasumaṃgalā ca |
yayā trilokī ca kṛtā pavitrā yayā ca sarve sagarāḥ samuddhṛtāḥ |
yayā kapardaḥ paripūrito vai śaṃbhostadānīṃ ca bhagīrathena || 15 ||
[Analyze grammar]

tīrthānāṃ tīrthamādyaṃ ca gaṃgākhyamavatāritam |
tadviṣṇoścaraṇenaiva sametaṃ brahmaṇā kṛtam || 16 ||
[Analyze grammar]

trivikramātparo hyātmā nāmnā trivikramo'bhavat |
trivikramakramākrāṃtaṃ trailokyaṃ ca tadā'bhavat || 17 ||
[Analyze grammar]

padadvayena vā pūrṇaṃ jagadetaccarācaram |
vihāya tatsvarūpaṃ ca devadevo janārddanaḥ |
punaśca baṭurūpo'sāvupaviśya nijāsane || 18 ||
[Analyze grammar]

tadā devāḥ sagaṃdharvā munayaḥ siddhacāraṇāḥ |
āgatāśca baleryajñaṃ draṣṭuṃ yajñapatiṃ prabhum || 19 ||
[Analyze grammar]

tatra brahmā samāgatya stutiṃ cakre parātmanaḥ |
balestatraiva cānyena ca daityeṃdrāścāgatāstvaram || 20 ||
[Analyze grammar]

ebhiḥ sarvaiḥ parivṛto vāmano balisadmani |
upaviśyāsane so'tha uvāca garuḍaṃ prati || 21 ||
[Analyze grammar]

daityo'sau bāliśo bhūtvā dattānena mahī mama |
tripadakramaṇenaiva gṛhītaṃ ca padadvayam || 22 ||
[Analyze grammar]

padamekaṃ pratiśrutya na dadāti hi durmatiḥ |
tasmāttvayā gṛhītavyaṃ tṛtīyaṃ padameva ca || 23 ||
[Analyze grammar]

ityukto garuḍastena vāmanena mahātmanā |
vairocaniṃ vinirbhartsya vākyaṃ cedamuvāca ha || 24 ||
[Analyze grammar]

re bale kiṃ tvayā mūḍha kṛtamasti jugupsitam |
avidyamāne hyarthe hi kiṃ dadāsi paramātmane |
audāryeṇa hi kiṃ kāryamalpakena tvayādhunā || 25 ||
[Analyze grammar]

ityukto balirāviṣṭaḥ syamānaḥ khageśvaram |
vakṣyamāṇamidaṃ vākyaṃ garutmantaṃ tadā'bravīt || 26 ||
[Analyze grammar]

samarthosmi mahāpakṣa gṛpaṇo na bhavāmyaham |
yenedaṃ kāritaṃ sarvaṃ tasmai kiṃ pradadāmyaham || 27 ||
[Analyze grammar]

asamartho hyahaṃ tāta kṛto'nena mahātmanā |
tadovāca baliṃ so'pi tārkṣyaputro mahāmanāḥ || 28 ||
[Analyze grammar]

jānannapi ca daityeṃdra guruṇāpi nivāritaḥ |
viṣṇave'pi mahīṃ prādāstvayā kiṃ vismṛtaṃ mahat || 29 ||
[Analyze grammar]

dātavyaṃ tatpadaṃ viṣṇostṛtīyaṃ yatpratiśrutam |
na dadāsi kathaṃ vīra nirayeca patiṣyasi || 30 ||
[Analyze grammar]

na dadāsi tṛtīyaṃ ca padaṃ me svāminaḥ katham |
balādgṛhṇāmi re mūḍha ityuktvā taṃ mahāsuram |
babaṃdha vāruṇaiḥ pāśairvirocana sutaṃ tadā || 31 ||
[Analyze grammar]

nitarāṃ niṣṭhuro bhūtvā garuḍo jayatāṃ varaḥ |
baddhaṃ svapatimālokya viṃdhyāvaliḥ samabhyayāt || 32 ||
[Analyze grammar]

bāṇamekaṃ samāropya vāmanasyāgrataḥ sthitā |
vāmanena tadā pṛṣṭā keyaṃ cātrāgrataḥ sthitā || 33 ||
[Analyze grammar]

tadovāca mahātejāḥ prahlādo hyasurādhipaḥ |
baleḥ patnīti tvāṃ prāptā iyaṃ viṃdhyāvalī satī || 34 ||
[Analyze grammar]

prahlādasya vacaḥ śrutvā vāmano vākyamabravīt |
brūhi viṃdhyāvale vākyaṃ kiṃ kāryaṃ te karomyaham |
evamuktā bhagavatā viṃdhyāvalirabhāṣata || 35 ||
[Analyze grammar]

vindhyāvaliruvāca |
kasmādbaddho mama patirgaruḍena mahātmanā |
tatkathyatāṃ mahābhāga tvaranneva janārddana |
tadovāca mahātejā baṭuveṣadharo hiḥ || 36 ||
[Analyze grammar]

śrībhagavānuvāca |
anenaiva pradattā me mahī tripadalakṣaṇā |
padadvayena ca mayākrāṃtaṃ trailokyamadya vai || 37 ||
[Analyze grammar]

anena mama dātavyaṃ tṛtīyaṃ padameva ca |
tasmādbaddho mayā sādhvi garuḍenaiva te patiḥ || 38 ||
[Analyze grammar]

śrutvā bhagavato vākyamuvāca paramaṃ vacaḥ |
pratiśrutamanenaiva na dattaṃ hi tava prabho || 39 ||
[Analyze grammar]

krāṃtaṃ tribhuvanaṃ cādya tvayā vikramarūpiṇā |
tadasmākaṃ vijaghnīthāḥ svarge vāpyathavā bhuvi || 40 ||
[Analyze grammar]

kiṃcinna dattā hi vibho devadeva jagatpate |
prahasya bhagavānāha tadā viṃdhyāvaliṃ prabhuḥ || 41 ||
[Analyze grammar]

padāni trīṇi me cādya dātavyāni kuto'dhunā |
śīghraṃ vada viśālākṣi yatte manasi varttate |
tadovāca ca sā sādhvī hyurukramamavasthitā || 42 ||
[Analyze grammar]

tvayā kuto veyamurukrameṇa krāṃtā trilokī bhuvanaikanātha |
tathaiva sarvaṃ jagadekabaṃdho deyaṃ kismābhiratulyarūpiṇe || 43 ||
[Analyze grammar]

tasmādvihāya tadviṣṇo tvamevaṃ kuru saṃprati |
prati śrutāni me bhartrā padāni trīṇi cādhunā |
dadāti me patistedya nātra kāryā vicāraṇā || 44 ||
[Analyze grammar]

nidhehi me padaṃ tvaṃ hi śīrṣṇi devavara prabho |
dvitīyaṃ me śiśostvaṃ hi kuru mūrdhni jagatpate || 45 ||
[Analyze grammar]

tṛtīyaṃ ca jagannātha kuru śīrṣṇi patermama |
evaṃ trīṇi padānīśa tava dāsyāmi keśava || 46 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā parituṣṭo janārdanaḥ |
uvāca ślakṣṇayā vācā virocanasutaṃ prati || 47 ||
[Analyze grammar]

bhagavānuvāca |
sutalaṃgaccha daityendra mā vilaṃbitumarhasi |
sarvaiścāsurasaṃghaiśca ciraṃ jīva sukhī bhava || 48 ||
[Analyze grammar]

parituṣṭo'smyahaṃ tāta kiṃ kāryaṃ karavāṇi te |
sarveṣāmapi dātṝṇāṃ variṣṭho'si mahāmate || 49 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te sarvānkāmāndadāmi te |
trivikrameṇaivamukto virocanasutastadā || 50 ||
[Analyze grammar]

vimukto hi pariṣvakto devadevena cakriṇā |
tadā baliruvācedaṃ vākyaṃ vākyaviśāradaḥ || 51 ||
[Analyze grammar]

tvayā kṛtamidaṃ sarvaṃ jagadetaccarācaram |
tasmānna kāmaye kiṃcittvatpadābjaṃ vinā prabho || 52 ||
[Analyze grammar]

bhaktirastu padāṃbhoje tava deva janārdana |
bhūyobhūyaśca deveśa bhaktirbhavatu śāśvatī || 53 ||
[Analyze grammar]

evamabhyarthitastena bhagavānbhūtabhāvanaḥ |
uvāca paramaprīto virocanasutaṃ tadā || 54 ||
[Analyze grammar]

bhagavānuvāca |
bale tvaṃ sutalaṃ yāhi jñātisaṃbaṃdhibhirvṛtaḥ |
evamuktastadā tena asuro vākyabravīt || 55 ||
[Analyze grammar]

sutale kiṃ nu me kāryaṃ devadeva vadasva me |
tiṣṭhāmi tava sāṃnidhye nānyathā vaktumarhasi || 56 ||
[Analyze grammar]

tadovāca hṛṣīkeśo baliṃ taṃ kṛpayā'nvitataḥ |
ahaṃ tava samīpastho bhavāmi satataṃ nṛpa || 57 ||
[Analyze grammar]

dvāri sthitastava vibho nivāsāmi nityaṃ mā khidyatāmasuravarya bale śrṛṇuṣva |
vākyaṃ tu me vara maho varadastavādya vaikuṃṭhavāsibhipalaṃ ca bhajāmi geham || 58 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya viṣmoratulatejasaḥ |
jagāma sutalaṃ daityau hyasuraiḥ parivāritaḥ || 59 ||
[Analyze grammar]

tadā putraśatenaiva bāṇamukhyena satvaram |
vasamāno mahābāhurdātṝṇāṃ ca parā gatiḥ || 60 ||
[Analyze grammar]

trailokye yācakā ye ca sarve yāṃti baliṃ prati |
dvāri sthitastasya viṣṇuḥ prayacchati yathepsitam || 61 ||
[Analyze grammar]

bhuktikāmāśca ye kecinmuktikāmāstathā pare |
yeṣāṃ yajñe ca te viprāstattebhyaḥ saṃprayacchati || 62 ||
[Analyze grammar]

evaṃvidho balirjātaḥ prasādācchaṃkarasya ca |
purā hi kitavatvena yaddattaṃ paramātmane || 63 ||
[Analyze grammar]

aśuciṃ bhūmimāsādya gaṃdhapuṣpādikaṃ mahat |
patitaṃ cārppitaṃ tena śivāya paramātmane || 64 ||
[Analyze grammar]

kiṃ punaḥ parayā bhaktyā cārcayaṃti maheśvaram |
puṣpaṃ phalaṃ toyaṃ te yāṃti śivasannidhim || 65 ||
[Analyze grammar]

śivātparataro nāsti pūjanīyo hi bho dvijāḥ |
ye hi mūkāstathāṃdhāśca paṃgavo ye jaḍāstathā || 66 ||
[Analyze grammar]

jātihīnāśca caṃḍālāḥ śvapacā hyaṃtyajā hyamī |
śivabhaktiparā nityaṃ te yāṃti paramāṃ gatim || 67 ||
[Analyze grammar]

tasmātsadāśivaḥ pūjyaḥ sarvairevamanīṣibhiḥ |
pūjanīyo hi saṃpūjyo hyarcanīyaḥ sadāśivaḥ || 68 ||
[Analyze grammar]

maheśaṃ paramārathajñāściṃtayaṃti hṛdi sthitam |
yatra jīvo bhavatyeva śivastatraiva tiṣṭhati || 69 ||
[Analyze grammar]

vinā śivena yatkiṃcidaśivaṃ bhavati kṣaṇāt |
brahmā viṣṇuśca rudraśca guṇakāryakarā hyamī || 70 ||
[Analyze grammar]

rajoguṇānvito brahmā viṣṇuḥ sattvaguṇānvitaḥ |
tamoguṇāśrito rudro guṇātīto maheśvaraḥ || 71 ||
[Analyze grammar]

liṃgarūpo mahādevo hyarcanīyo mumukṣubhiḥ |
śivātparataro nāsti bhuktimuktipradāyakaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: