Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
athaivaṃ saṃskṛtaṃ śiṣyaṃ kṛtapāśupatavratam |
ācāryatve 'bhiṣiṃceta tadyogatvena cānyathā || 1 ||
[Analyze grammar]

maṇḍalaṃ pūrvavatkṛttvā saṃpūjya parameśvaram |
sthāpayatpañcakalaśāndikṣu madhye ca pūrvavat || 2 ||
[Analyze grammar]

nivṛttiṃ purato nyasya pratiṣṭhāṃ paścime ghaṭe |
vidyāṃ dakṣiṇataḥ śāṃtimuttare madhyataḥ parām || 3 ||
[Analyze grammar]

kṛtvā rakṣādikaṃ tatra baddhvā mudrāṃ ca dhainavīm |
abhimaṃtrya ghaṭānhutvā pūrṇāṃtaṃ ca yathā purā || 4 ||
[Analyze grammar]

praveśya maṃḍale śiṣyamanuṣṇīṣaṃ ca deśikaḥ |
tarpaṇādyaṃ tu maṃtrāṇāṃ kuryātpūrvāvasānakam || 5 ||
[Analyze grammar]

tataḥ saṃpūjya deveśamanujñāpya ca pūrvavat |
abhiṣekāya taṃ śiṣyamāsanaṃ tvadhirohayet || 6 ||
[Analyze grammar]

sakalīkṛtya taṃ paścātkalāpañcakarūpiṇam |
nyastamaṃtratanuṃ baddhvā śivaṃ śiṣyaṃ samarpayet || 7 ||
[Analyze grammar]

tato nivṛttikuṃbhādighaṭānuddhṛtya vai kramāt |
madhyamāntācchivenaiva śiṣyaṃ tamabhiṣecayat || 8 ||
[Analyze grammar]

śivahastaṃ samarpyātha śiśoḥ śirasi deśikaḥ |
śivabhāvasamāpannaḥ śivācāryaṃ tamādiśet || 9 ||
[Analyze grammar]

athālaṃkṛtya taṃ devamārādhya śivamaṇḍale |
śatamaṣṭottaraṃ hutvā dadyātpūrṇāhutiṃ tataḥ || 10 ||
[Analyze grammar]

punaḥ sampūjya deveśaṃ praṇamya bhuvi daṃḍavat |
śirasyaṃjalimādhāya śivaṃ vijñāpayedguruḥ || 11 ||
[Analyze grammar]

bhagavaṃstvatprasādena deśikoyaṃ mayā kṛtaḥ |
anugṛhya tvayā deva divyājñāsmai pradīyatām || 12 ||
[Analyze grammar]

evaṃ vijñāpya śiṣyeṇa saha bhūyaḥ praṇamya ca |
śivaṃ śivāgamaṃ divyaṃ pūjayecchivavadguruḥ || 13 ||
[Analyze grammar]

punaḥ śivamanujñāpya śivajñānasya pustakam |
ubhābhyāmatha pāṇibhyāṃ dadyācchiṣyāya deśikaḥ || 14 ||
[Analyze grammar]

sa tāmmūrdhni samādhāya vidyāṃ vidyāsanopari |
adhiropya yathānyāyamabhivaṃdya samarcayet || 15 ||
[Analyze grammar]

atha tasmai gururdadyādrājopakaraṇānyapi |
ācāryapadavīṃ prāpto rājyaṃ cāpi yato 'rhati || 16 ||
[Analyze grammar]

athānuśāsanaṃ kuryātpūrvairācaritaṃ yathā |
yathā ca śivaśāstroktaṃ yathā lokeṣu pūjyate || 17 ||
[Analyze grammar]

śiṣyānparikṣya yatnena śivaśāstroktalakṣaṇaiḥ |
saṃskṛtya ca śivajñānaṃ tebhyo dadyācca deśikaḥ || 18 ||
[Analyze grammar]

evaṃ sarvamanāyāsaṃ śaucaṃ kṣāṃtiṃ dayāṃ tathā |
aspṛhāmapyasūyāṃ ca yatnena ca vibhāvayet || 19 ||
[Analyze grammar]

itthamādiśya taṃ śiṣyaṃ śivamudvāsya maṃḍalāt |
śivakuṃbhānalādīṃśca sadasyānapi pūjayet || 20 ||
[Analyze grammar]

yugapadvātha saṃskārānkurvīta sagaṇo guruḥ |
tatra yatra dvayaṃ vāpi prayogasyopadiśyate || 21 ||
[Analyze grammar]

tadādāveva kalaśānkalpayedadhvaśuddhivat |
kṛtvā samayasaṃskāramabhiṣekaṃ vinākhilam || 22 ||
[Analyze grammar]

samabhyarcya śivaṃ bhūyaḥ kṛtvā cādhvaviśodhanam |
tasminparisamāpte tu punardevaṃ prapūjayet || 23 ||
[Analyze grammar]

hutvā maṃtrantu saṃtarpya saṃdīpyāśāsya ceśvaram |
samarpya maṃtraṃ śiṣyasya pāṇau śeṣaṃ samāpayet || 24 ||
[Analyze grammar]

athavā maṃtrasaṃskāramanuciṃtyākhilaṃ kramāt |
adhvaśuddhiṃ guruḥ kuryādabhiṣekāvasānikam || 25 ||
[Analyze grammar]

tatra yaḥ śāntyatītādikalāsu vihito vidhiḥ |
sa sarvo 'pi vidhātavyastattvatrayaviśodhane || 26 ||
[Analyze grammar]

śivavidyātmatattvākhyaṃ tattvatrayamudāhṛtam |
śaktau śivastato vidyāttasyāstvātmā samudbabhau || 27 ||
[Analyze grammar]

śivena śāṃtyatītādhvā vyāptastadaparaḥ paraḥ |
vidyayā pariśiṣṭo 'dhvā hyātmanā nikhilaḥ kramāt || 28 ||
[Analyze grammar]

durlabhaṃ śāṃbhavaṃ matvā maṃtramūlaṃ manīṣiṇaḥ |
śāktaṃ śaṃsīta saṃskāraṃ śivaśāstrārthapāragāḥ || 29 ||
[Analyze grammar]

iti te sarvamākhyātaṃ saṃskārākhyasya karmaṇaḥ |
cāturvidhyamidaṃ kṛṣṇa kiṃ bhūya śrotumicchasi || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: