Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ |
saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā || 1 ||
[Analyze grammar]

saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat |
hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale || 2 ||
[Analyze grammar]

pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā |
saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ || 3 ||
[Analyze grammar]

sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt |
abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam || 4 ||
[Analyze grammar]

tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt |
puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet || 5 ||
[Analyze grammar]

tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ |
bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ || 6 ||
[Analyze grammar]

ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ |
sādhanaṃ śivayogaṃ ca sādhakāya samādiśet || 7 ||
[Analyze grammar]

tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ |
purato viniyogasya mantrasādhanamācaret || 8 ||
[Analyze grammar]

sādhanaṃ mūlamantrasya puraścaraṇamucyate |
purataścaraṇīyatvādviniyogākhyakarmaṇaḥ || 9 ||
[Analyze grammar]

nātyantaṃ karaṇīyantu mumukṣormantrasādhanam |
kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet || 10 ||
[Analyze grammar]

śubhe 'hani śubhe deśe kāle vā doṣavarjite |
śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ || 11 ||
[Analyze grammar]

alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ |
soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ || 12 ||
[Analyze grammar]

devālaye gṛhe 'nyasmindeśe vā sumanohare |
sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ || 13 ||
[Analyze grammar]

tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā |
saṃpūjya devadeveśaṃ nakulīśvaramīśvaram || 14 ||
[Analyze grammar]

nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt |
praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt || 15 ||
[Analyze grammar]

koṭivāraṃ tadardhaṃ vā tadardhaṃ vā japecchivam |
lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā || 16 ||
[Analyze grammar]

tataśca pāyasākṣāralavaṇaikamitāśanaḥ |
ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet || 17 ||
[Analyze grammar]

alābhe pāyasasyāśnanphalamūlādikāni vā |
vihitāni śivenaiva viśiṣṭānyuttarottaram || 18 ||
[Analyze grammar]

caruṃ bhakṣyamatho saktukaṇānyāvakameva ca |
śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam || 19 ||
[Analyze grammar]

abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca |
sādhane 'sminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ || 20 ||
[Analyze grammar]

mantrāṣṭaśatapūtena jalena śucinā vratī |
snāyānnadīnadotthena prokṣayedvātha śaktitaḥ || 21 ||
[Analyze grammar]

tarpayecca tathā nityaṃ juhuyācca śivānale |
saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā || 22 ||
[Analyze grammar]

itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ |
tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate || 23 ||
[Analyze grammar]

athavā 'haraharmaṃtraṃ japedekāgramānasaḥ |
anaśnanneva sāhasraṃ vinā mantrasya sādhanam || 24 ||
[Analyze grammar]

na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit |
iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati || 25 ||
[Analyze grammar]

sādhane viniyoge ca nitye naimittike tathā |
japejjalairbhasmanā ca snātvā mantreṇa ca kramāt || 26 ||
[Analyze grammar]

śucirbaddhaśikhassūtrī sapavitrakarastathā |
dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: