Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sanatkumāra uvāca |
pānīyadānaṃ paramaṃ dānānāmuttamaṃ sadā |
sarveṣāṃ jīvapuṃjānāṃ tarpaṇaṃ jīvanaṃ smṛtam || 1 ||
[Analyze grammar]

prapādānamataḥ kuryātsusnehādanivāritam |
jalāśrayavinirmāṇaṃ mahānandakaraṃ bhavet || 2 ||
[Analyze grammar]

iha loke pare vāpi satyaṃ satyaṃ na saṃśayaḥ |
tasmādvāpīśca kūpāṃśca taḍāgānkārayennaraḥ || 3 ||
[Analyze grammar]

arddhaṃ pāpasya harati puruṣasya vikarmaṇaḥ |
kūpaḥ pravṛttapānīyaḥ supravṛttasya nityaśaḥ || 4 ||
[Analyze grammar]

sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye |
gāvaḥ pibaṃti viprāśca sādhavaśca narāssadā || 5 ||
[Analyze grammar]

nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam |
sudurgaṃ viṣamaṃ kṛcchraṃ na kadācidavāpyate || 6 ||
[Analyze grammar]

taḍāgānāṃ ca vakṣyāmi kṛtānāṃ ye guṇāḥ smṛtā |
triṣu lokeṣu sarvatra pūjito yastaḍāgavān || 7 ||
[Analyze grammar]

athavā mitrasadane maitraṃ mitrārtivarjitam |
kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam || 8 ||
[Analyze grammar]

dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ |
taḍāgaṃ sukṛte yena tasya puṇyamanantakam || 9 ||
[Analyze grammar]

caturvidhānāṃ bhūtānāṃ taḍāgaḥ paramāśrayaḥ |
taḍāgādīni sarvāṇi diśanti śriyamuttamām || 10 ||
[Analyze grammar]

devā manuṣyā gandharvāḥ pitaro nāgarākṣasāḥ |
sthāvarāṇi ca bhūtāni saṃśrayaṃti jalāśayam || 11 ||
[Analyze grammar]

prāvṛḍṛtau taḍāge tu salilaṃ yasya tiṣṭhati |
agnihotraphalaṃ tasya bhavatītyāha cātmabhūḥ || 12 ||
[Analyze grammar]

śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati |
gosahasraphalaṃ tasya bhavennaivātra saṃśayaḥ || 13 ||
[Analyze grammar]

hemante śiśire caiva salilaṃ yasya tiṣṭhati |
sa vai bahusuvarṇasya yajñasya labhate phalam || 14 ||
[Analyze grammar]

vasaṃte ca tathā grīṣme salilaṃ yasya tiṣṭhati |
atirātrāśvamedhānāṃ phalamāhurmanīṣiṇaḥ || 15 ||
[Analyze grammar]

mune vyāsātha vṛkṣāṇāṃ ropaṇe ca guṇāñchṛṇu |
proktaṃ jalāśayaphalaṃ jīvaprīṇanamuttamam || 16 ||
[Analyze grammar]

atītānāgatānsarvānpitṛvaṃśāṃstu tārayet |
kāṃtāre vṛkṣaropī yastasmādvṛkṣāṃstu ropayet || 17 ||
[Analyze grammar]

tatra putrā bhavaṃtyete pādapā nātra saṃśayaḥ |
paraṃ lokaṃ gatasso'pi lokānāpnoti cākṣayān || 18 ||
[Analyze grammar]

puṣpaissuragaṇānsarvānphalaiścāpi tathā pitṝn |
chāyayā cātithīnsarvānpūjayaṃti mahīruhāḥ || 19 ||
[Analyze grammar]

kinnaroragarakṣāṃsi devagaṃdharvamānavāḥ |
tathaivarṣigaṇāścaiva saṃśrayaṃti mahīruhān || 20 ||
[Analyze grammar]

puṣpitāḥ phalavaṃtaśca tarpayaṃtīha mānavān |
iha loke pare caiva putrāste dharmataḥ smṛtāḥ || 21 ||
[Analyze grammar]

taḍāgakṛdvṛkṣaropī ceṣṭayajñaśca yo dvijaḥ |
ete svargānna hīyaṃte ye cānye satyavādinaḥ || 22 ||
[Analyze grammar]

satyameva paraṃ brahma satyameva paraṃ tapaḥ |
satyameva paro yajñassatyameva paraṃ śrutam || 23 ||
[Analyze grammar]

satyaṃ supteṣu jāgarti satyaṃ ca paramaṃ padam |
satyenaiva dhṛtā pṛthvī satye sarvaṃ pratiṣṭhitam || 24 ||
[Analyze grammar]

tato yajñaśca puṇyaṃ ca devarṣipitṛpūjane |
āpo vidyā ca te sarve sarvaṃ satye pratiṣṭhitam || 25 ||
[Analyze grammar]

satyaṃ yajñastapo dānaṃ maṃtrā devī sarasvatī |
brahmacaryyaṃ tathā satyamoṃkārassatyameva ca || 26 ||
[Analyze grammar]

satyena vāyurabhyeti satyena tapate raviḥ |
satyenāgnirnirdahati svargassatyena tiṣṭhati || 27 ||
[Analyze grammar]

pālanaṃ sarvavedānāṃ sarvatīrthāvagāhanam |
satyena vahate loke sarvamāpnotyasaṃśayam || 28 ||
[Analyze grammar]

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |
lakṣāṇi kratavaścaiva satyameva viśiṣyate || 29 ||
[Analyze grammar]

satyena devāḥ pitaro mānavoragarākṣasāḥ |
prīyaṃte satyatassarve lokāśca sacarācarāḥ || 30 ||
[Analyze grammar]

satyamāhuḥ paraṃ dharmaṃ satyamāhuḥ paraṃ padam |
satyamāhuḥ paraṃ brahma tasmātsatyaṃ sadā vadet || 31 ||
[Analyze grammar]

munayassatyaniratāstapastaptvā suduścaram |
satyadharmaratāssiddhāstatassvargaṃ ca te gatāḥ || 32 ||
[Analyze grammar]

apsarogaṇasaṃviṣṭairvimānaiḥparimātṛbhiḥ |
vaktavyaṃ ca sadā satyaṃ na satyādvidyate param || 33 ||
[Analyze grammar]

agādhe vipule siddhe satyatīrthe śucihrade |
snātavyaṃ manasā yuktaṃ sthānaṃ tatparamaṃ smṛtam || 34 ||
[Analyze grammar]

ātmārthe vā parārthe vā putrārthe vāpi mānavāḥ |
anṛtaṃ ye na bhāṣaṃte te narāssvargagāminaḥ || 35 ||
[Analyze grammar]

vedā yajñāstathā maṃtrāssaṃti vipreṣu nityaśaḥ |
nobhāṃtyapi hyasatyeṣu tasmātsatyaṃ samācaret || 36 ||
[Analyze grammar]

|| vyāsa uvāca |
tapaso me phalaṃ brūhi punareva viśeṣataḥ |
sarveṣāṃ caiva varṇānāṃ brāhmaṇānāṃ tapodhana || 37 ||
[Analyze grammar]

sanatkumāra uvāca |
pravakṣyāmi tapo'dhyāyaṃ sarva kāmārthasādhakam |
suduścaraṃ dvijātīnāṃ tanme nigadataḥ śṛṇu || 38 ||
[Analyze grammar]

tapo hi paramaṃ proktaṃ tapasā vidyate phalam |
taporatā hi ye nityaṃ modaṃte saha daivataiḥ || 39 ||
[Analyze grammar]

tapasā prāpyate svargastapasā prāpyate yaśaḥ |
tapasā prāpyate kāmastapassarvārthasādhanam || 40 ||
[Analyze grammar]

tapasā mokṣamāpnoti tapasā viṃdate mahat |
jñānavijñānasaṃpattiḥ saubhāgyaṃ rūpameva ca || 41 ||
[Analyze grammar]

nānāvidhāni vastūni tapasā labhate naraḥ |
tapasā labhate sarvaṃ manasā yadyadicchati || 42 ||
[Analyze grammar]

nātaptatapaso yāṃti brahmalokaṃ kadācana |
nātaptatapasāṃ prāpyaśśaṃkaraḥ parameśvaraḥ || 43 ||
[Analyze grammar]

yatkāryaṃ kiṃcidāsthāya puruṣastapate tapaḥ |
tatsarvaṃ samavāpnoti paratreha ca mānavaḥ || 44 ||
[Analyze grammar]

surāpaḥ pāradārī ca brahmahā gurutalpagaḥ |
tapasā tarate sarvaṃ sarvataśca vimuṃcati || 45 ||
[Analyze grammar]

api sarveśvaraḥ sthāṇurviṣṇu ścaiva sanātanaḥ |
brahmā hutāśanaḥ śakro ye cānye tapasānvitāḥ || 46 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi munīnāmūrddhvaretasām |
tapasā divi modaṃte sametā daivataissaha || 47 ||
[Analyze grammar]

tapasā labhyate rājyaṃ sa ca śakrassureśvaraḥ |
tapasā'pālayatsarvamahanyahani vṛtrahā || 48 ||
[Analyze grammar]

sūryyācandramasau devau sarvalokahite ratau |
tapasaiva prakāśaṃte nakṣatrāṇi grahāstathā || 49 ||
[Analyze grammar]

na cāsti tatsukhaṃ loke yadvinā tapasā kila |
tapasaiva sukhaṃ sarvamiti vedavido viduḥ || 50 ||
[Analyze grammar]

jñānaṃ vijñānamārogyaṃ rūpavattvaṃ tathaiva ca |
saubhāgyaṃ caiva tapasā prāpyate sarvadā sukham || 51 ||
[Analyze grammar]

tapasā sṛjyate viśvaṃ brahmā viśvaṃ vināśramam |
pāti viṣṇurharo'pyatti dhatte śeṣo'khilāṃ mahīm || 52 ||
[Analyze grammar]

viśvāmitro gādhisutastapasaiva mahāmune |
kṣatriyo'thābhavadvipraḥ prasiddhaṃ tribhavetvidam || 53 ||
[Analyze grammar]

ityuktaṃ te mahāprājña tapomāhātmyamuttamam |
śṛṇvadhyayanamāhātmyaṃ tapaso'dhikamuttamam || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ tapomāhātmyavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: