Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
muktirnāma tvayā proktā tasyāṃ kiṃ nu bhavediha |
avasthā kīdṛśī tatra bhavediti vadasva naḥ || 1 ||
[Analyze grammar]

sūta uvāca || |
muktiścaturvidhā proktā śrūyatāṃ kathayāmi vaḥ |
saṃsārakleśasaṃhartrī paramānandadāyinī || 2 ||
[Analyze grammar]

sārūpyā caiva sālokyā sānnidhyā ca tathā parā |
sāyujyā ca caturthī sā vratenānena yā bhavet || 3 ||
[Analyze grammar]

mukterdātā muniśreṣṭhāḥ kevalaṃ śiva ucyate |
brahmādyā na hi te jñeyā kevalaṃ ca trivargadāḥ || 4 ||
[Analyze grammar]

brahmādyāstriguṇādhīśāśśivastriguṇataḥ paraḥ |
nirvikārī parabrahma turyaḥ prakṛtitaḥ paraḥ || 5 ||
[Analyze grammar]

jñānarūpo'vyayaḥ sākṣī jñānagamyo'dvayassvayam |
kaivalyamuktidasso'tra trivargasya prado'pi hi || 6 ||
[Analyze grammar]

kaivalyākhyā paṃcamī ca durlabhā sarvathā nṛṇām |
tallakṣaṇaṃ pravakṣyāmi śrūyatāmṛṣisattamāḥ || 7 ||
[Analyze grammar]

utpadyate yataḥ sarvaṃ yenaitatpālyate jagat |
yasmiṃśca līyate taddhi yena sarvamidaṃ tatam || 8 ||
[Analyze grammar]

tadeva śivarūpaṃ hi paṭhyate ca munīśvarāḥ |
sakalaṃ niṣkalaṃ ceti dvividhaṃ vedavarṇitam || 9 ||
[Analyze grammar]

viṣṇunā tacca na jñātaṃ brahmaṇā na ca tattathā |
kumārādyaiśca na jñātaṃ na jñātaṃ nāradena vai || 10 ||
[Analyze grammar]

śukena vyāsa putreṇa vyāsena ca munīśvaraiḥ |
tatpūrvaiścākhilairdevairvedaiḥ śāstraistathā na hi || 11 ||
[Analyze grammar]

satyaṃ jñānamanaṃtaṃ ca saccidānandasaṃjñitam |
nirguṇo nirupādhiścāvyayaḥ śuddho niraṃjanaḥ || 12 ||
[Analyze grammar]

na rakto naiva pītaśca na śveto nīla eva ca |
na hrasvo na ca dīrghaśca na sthūlassūkṣma eva ca || 13 ||
[Analyze grammar]

yato vāco nivartaṃte aprāpya manasā saha |
tadeva paramaṃ proktaṃ brahmaiva śivasaṃjñakam || 14 ||
[Analyze grammar]

ākāśaṃ vyāpakaṃ yadvattathaiva vyāpakantvidam |
māyātītaṃ parātmānaṃ dvandvātītaṃ vimatsaram || 15 ||
[Analyze grammar]

tatprāptiśca bhavedatra śivajñānodayāddhruvam |
bhajanādvā śivasyaiva sūkṣmamatyā satāṃ dvijāḥ || 16 ||
[Analyze grammar]

jñānaṃ tu duṣkaraṃ loke bhajanaṃ sukaraṃ matam |
tasmācchivaṃ ca bhajata muktyarthamapi sattamāḥ || 17 ||
[Analyze grammar]

śivo hi bhajanādhīno jñānātmā mokṣadaḥ paraḥ |
bhaktyaiva bahavaḥ siddhā muktiṃ prāpuḥ parāṃ mudā || 18 ||
[Analyze grammar]

jñānamātā śaṃbhubhaktirmuktibhuktipradā sadā |
sulabhā yatprasādāddhi satpremāṃkura lakṣaṇā || 19 ||
[Analyze grammar]

sā bhaktirvividhā jñeyā saguṇā nirguṇā dvijāḥ |
vaidhī svābhāvikī yāyā varā sāsā smṛtā parā || 20 ||
[Analyze grammar]

naiṣṭhikyanaiṣṭhikībhedādvividhaiva hi kīrtitā |
ṣaḍvidhā naiṣṭhikī bhedāddvitīyaikavidhā smṛtā || 21 ||
[Analyze grammar]

vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ |
tayorbahuvidhatvācca vistāro na hi varṇyate || 22 ||
[Analyze grammar]

te navāṃge ubhe jñeye śravaṇādikabhedataḥ |
suduṣkare tatprasādaṃ vinā ca sukare tataḥ || 23 ||
[Analyze grammar]

bhaktijñāne na bhinne hi śaṃbhunā varṇite dvijāḥ |
tasmādbhedo na kartavyastatkartussarvadā sukham || 24 ||
[Analyze grammar]

vijñānaṃ na bhavatyeva dvijā bhaktivirodhinaḥ |
śaṃbhubhaktikarasyaiva bhavejjñānodayo drutam || 25 ||
[Analyze grammar]

tasmādbhaktirmaheśasya sādhanīyā munīśvarāḥ |
tayaiva nikhilaṃ siddhaṃ bhaviṣyati na saṃśayaḥ || 26 ||
[Analyze grammar]

iti pṛṣṭaṃ bhavadbhiryattadeva kathitaṃ mayā |
tacchutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 27 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ muktinirūpaṇaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 41

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: