Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta te vacanaṃ śrutvā parānandaṃ vayaṃ gatāḥ |
vistarātkathaya prītyā tadeva vratamuttamam || 1 ||
[Analyze grammar]

kṛtaṃ purā tu keneha sūtaitadvratamuttamam |
kṛtvāpyajñānataścaiva prāptaṃ kiṃ phalamuttamam || 2 ||
[Analyze grammar]

|| sūta uvāca |
śrūyatāmṛṣayassarve kathayāmi purātanam |
itihāsaṃ niṣādasya sarvapāpapraṇāśanam || 3 ||
[Analyze grammar]

purā kaścidvane bhillo nāmnā hyāsīdgurudruhaḥ |
kuṭumbī balavānkrūraḥ krūrakarmaparāyaṇaḥ || 4 ||
[Analyze grammar]

nirantaraṃ vane gatvā mṛgānhanti sma nityaśaḥ |
cauryyaṃ ca vividhaṃ tatra karoti sma vane vasan || 5 ||
[Analyze grammar]

bālyādārabhya teneha kṛtaṃ kiṃcicchubhaṃ nahi |
mahānkālo vyatīyāya vane tasya durātmanaḥ || 6 ||
[Analyze grammar]

kadācicchivarātriśca prāptāsīttatra śobhanā |
na durātmā sma jānāti mahadvananivāsakṛt || 7 ||
[Analyze grammar]

etasminsamaye bhillo mātrā pitrā striyā tathā |
prārthitaśca kṣudhā'viṣṭairbhakṣyaṃ dehi vanecara || 8 ||
[Analyze grammar]

iti saṃprārthitaḥ so'pi dhanurādāya satvaram |
jagāma mṛgahiṃsārthaṃ babhrāma sakalaṃ vanam || 9 ||
[Analyze grammar]

daivayogāttadā tena na prāptaṃ kiṃcideva hi |
astaprāptastadā sūryassa vai duḥkhamupāgataḥ || 10 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gaṃtavyaṃ na prāptaṃ me'dya kiṃcana |
bālāśca ye gṛhe teṣāṃ kiṃ pitrośca bhaviṣyati || 11 ||
[Analyze grammar]

madīyaṃ vai kalatraṃ ca tasyāḥ kiṃcidbhaviṣyati |
kiṃcidgṛhītvā hi mayā gaṃtavyaṃ nānyathā bhavet || 12 ||
[Analyze grammar]

itthaṃ vicārya sa vyādho jalāśaya samīpagaḥ |
jalāvataraṇaṃ yatra tatra gatvā svayaṃ sthitaḥ || 13 ||
[Analyze grammar]

avaśyamatra kaścidvai jīvaścaivāgamiṣyati |
taṃ hatvā svagṛhaṃ prītyā yāsyāmi kṛtakāryakaḥ || 14 ||
[Analyze grammar]

iti matvā sa vai vṛkṣamekaṃ bilvetisaṃjñakam |
samāruhya sthitastatra jalamādāya bhillakaḥ || 15 ||
[Analyze grammar]

kadā yāsyati kaścidvai kadā hanyāmahaṃ punaḥ |
iti buddhiṃ samāsthāya sthito'sau kṣuttṛṣānvitaḥ || 16 ||
[Analyze grammar]

tadrātrau prathame yāme mṛgī tvekā samāgatā |
tṛṣārtā cakitā sā ca protphālaṃ kurvatī tadā || 17 ||
[Analyze grammar]

tāṃ dṛṣṭvā ca tadā tena tadvadhārthamatho śaraḥ |
saṃhṛṣṭena drutaṃ viṣṇo dhanuṣi sve hi saṃdadhe || 18 ||
[Analyze grammar]

ityevaṃ kurvatastasya jalaṃ bilvadalāni ca |
patitāni hyadhastatra śivaliṃgamabhūttataḥ || 19 ||
[Analyze grammar]

yāmasya prathamasyaiva pūjā jātā śivasya ca |
tanmahimnā hi tasyaiva pātakaṃ galitantadā || 20 ||
[Analyze grammar]

tatratyaṃ caiva tacchabdaṃ śrutvā sā hariṇī bhiyā |
vyādhaṃ dṛṣṭvā vyākulā hi vacanaṃ cedamabravīt || 21 ||
[Analyze grammar]

||mṛgyuvāca |
kiṃ kartumicchasi vyādha satyaṃ vada mamāgrataḥ |
tacchutvā hariṇīvākyaṃ vyādho vacanamabravīt || 22 ||
[Analyze grammar]

||vyādha uvāca |
kuṭumbaṃ kṣudhitaṃ me'dya hatvā tvāṃ tarpayāmyaham |
dāruṇaṃ tadvacaśśrutvā dṛṣṭvā taṃ durddharaṃ khalam || 23 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi hyupāyaṃ racayāmyaham |
itthaṃ vicāryaṃ sā tatra vacanaṃ cedamabravīt || 24 ||
[Analyze grammar]

|| mṛgyuvāca |
manmāṃsena sukhaṃ te syāddehasyānarthakāriṇaḥ |
adhikaṃ kiṃ mahatpuṇyaṃ dhanyāhaṃ nātra saṃśayaḥ || 25 ||
[Analyze grammar]

upakārakarasyaiva yatpuṇyaṃ jāyate tviha |
tatpuṇyaṃ śakyate naiva vaktuṃ varṣaśatairapi || 25 ||
[Analyze grammar]

paraṃ tu śiśavo me'dya vartaṃte svāśrame'khilāḥ |
bhaginyai tānsamarpyaiva prāyāsye svāmine'tha vā || 27 ||
[Analyze grammar]

na me mithyāvacastvaṃ hi vijānīhi vanecara |
āyāsyeha punaśceha samīpaṃ te na saṃśayaḥ || 28 ||
[Analyze grammar]

sthitā satyena dharaṇī satyenaiva ca vāridhiḥ |
satyena jaladhārāśca satye sarvampratiṣṭhitam || 29 ||
[Analyze grammar]

|| sūta uvāca |
ityukto'pi tayā vyādho na mene tadvaco yadā |
tadā suvismitā bhītā vacanaṃ sābravītpunaḥ || 30 ||
[Analyze grammar]

mṛgyuvāca |
śṛṇu vyādha pravakṣyāmi śapathaṃ hi karomyaham |
āgaccheyaṃ yathā te na samīpaṃ svagṛhādgatā || 31 ||
[Analyze grammar]

brāhmaṇo vedavikretā sandhyāhīnastrikālakam |
striyassvasvāmino hyājñāṃ samullaṃghya kriyānvitāḥ || 32 ||
[Analyze grammar]

kṛtaghne caiva yatpāpaṃ tatpāpaṃ vimukhe hare |
drohiṇaścaiva yatpāpaṃ tatpāpaṃ dharmalaṃghane || 33 ||
[Analyze grammar]

viśvāsaghātake tacca tathā vai chalakartari |
tena pāpena limpāmi yadyahaṃ nāgame punaḥ || 34 ||
[Analyze grammar]

ityādyanekaśapathānmṛgī kṛtvā sthitā yadā |
tadā vyādhasya viśvasya gaccheti gṛhamabravīt || 35 ||
[Analyze grammar]

mṛgī hṛṣṭājalaṃ pītvā gatā svāśramamaṇḍalam |
tāvacca prathamo yāmastasya nidrāṃ vinā gataḥ || 36 ||
[Analyze grammar]

tadīyā bhaginī yā vai mṛgī ca paribhāvitā |
tasyā mārgaṃ vicinvantī hyājagāma jalārthinī || 37 ||
[Analyze grammar]

tāṃ dṛṣṭvā ca svayaṃ bhillo'kārṣīdbāṇasya karṣaṇam |
pūrvavajjalapatrāṇi patitāni śivopari || 38 ||
[Analyze grammar]

yāmasya ca dvitīyasya tena śaṃbhormahātmanaḥ |
pūjā jātā prasaṃgena vyādhasya sukhadāyinī || 39 ||
[Analyze grammar]

mṛgī sā prāha taṃ dṛṣṭvā kiṃ karoṣi vanecara |
pūrvavatkathitaṃ tena tacchrutvāha mṛgī punaḥ || 40 ||
[Analyze grammar]

mṛgyuvāca |
dhanyāhaṃ śrūyatāṃ vyādha saphalaṃ dehadhāraṇam |
anityena śarīreṇa hyupakāro bhaviṣyati || 41 ||
[Analyze grammar]

parantu mama bālāśca gṛhe tiṣṭhanti cārbhakāḥ |
bhartre tāṃśca samarpyaiva hyāgamiṣyāmyahaṃ punaḥ || 42 ||
[Analyze grammar]

vyādha uvāca |
tvayā coktaṃ na manyehaṃ hanmi tvāṃ nātra saṃśayaḥ |
tacchutvā hariṇī prāha śapathaṃ kurvatī hare || 43 ||
[Analyze grammar]

mṛgyuvāca |
śṛṇu vyādha pravakṣyāmi nāgaccheyaṃ punaryadi |
vācā vicalito yastu sukṛtaṃ tena hāritam || 44 ||
[Analyze grammar]

pariṇītā striyaṃ hitvā gacchatyanyāṃ ca yaḥ pumān |
vedadharmaṃ samullaṃghya kalpitena ca yo vrajet || 45 ||
[Analyze grammar]

viṣṇubhaktisamāyuktaḥ śivanindāṃ karoti yaḥ |
pitroḥ kṣayāhamāsādya śūnyaṃ caivākramediha || 46 ||
[Analyze grammar]

kṛtvā ca pāratāpaṃ hi karoti vacanaṃ punaḥ |
tena pāpena liṃpāmi nāgaccheyaṃ punaryadi || 47 ||
[Analyze grammar]

sūta uvāca || |
ityuktaśca tayā vyādho gacchetyāha mṛgīṃ ca saḥ |
sā mṛgī ca jalaṃ pītvā hṛṣṭā'gacchatsvamāśramam || 48 ||
[Analyze grammar]

tāvaddvitīyo yāmo vai tasya nidrāṃ vinā gataḥ |
etasminsamaye tatra prāpte yāme tṛtīyake || 49 ||
[Analyze grammar]

jñātvā vilaṃbaṃ cakitastadanveṣaṇatatparaḥ || |
tadyāme mṛgamadrākṣījjalamārgagataṃ tataḥ || 50 ||
[Analyze grammar]

puṣṭaṃ mṛgaṃ ca taṃ dṛṣṭvā hṛṣṭo vanacarassa vai |
śaraṃ dhanuṣi saṃdhāya hantuṃ taṃ hi pracakrame || 51 ||
[Analyze grammar]

tadaivaṃ kurvatastasya bilvapatrāṇi kānicit |
tatprārabdhavaśādviṣṇo patitāni śivopari || 52 ||
[Analyze grammar]

tena tṛtīyayāmasya tadrātrau tasya bhāgyataḥ |
pūjā jātā śivasyaiva kṛpālutvaṃ pradarśitam || 53 ||
[Analyze grammar]

śrutvā tatra ca taṃ śabdaṃ kiṃ karoṣīti prāha saḥ |
kuṭumbārthamahaṃ hanmi tvāṃ vyādhaśceti sobravīt || 54 ||
[Analyze grammar]

tacchrutvā vyādhavacanaṃ hariṇo hṛṣṭamānasaḥ |
drutameva ca taṃ vyādhaṃ vacanaṃ cedamabravīt || 55 ||
[Analyze grammar]

hariṇa uvāca |
dhanyohaṃ puṣṭimānadya bhavattṛptirbhaviṣyati |
yasyāṃgaṃ nopakārāya tasya sarvaṃ vṛthā gatam || 56 ||
[Analyze grammar]

yo vai sāmarthyayuktaśca nopakāraṃ karoti vai |
tatsāmarthyaṃ bhavedvyarthaṃ paratra narakaṃ vrajet || 57 ||
[Analyze grammar]

parantu bālakān svāṃśca samarpya jananīṃ śiśūn |
āśvāsyāpyatha tān sarvānāgamiṣyāmyahaṃ punaḥ || 58 ||
[Analyze grammar]

ityuktastena sa vyādho vismitotīva cetasi |
manāk śuddhamanānaṣṭapāpapuṃjo vaco'bravīt || 59 ||
[Analyze grammar]

vyādha uvāca |
ye ye samāgatāścātra tete sarve tvayā yathā |
kathayitvā gatā hyatra nāyāntyadyāpi vaṃcakāḥ || 60 ||
[Analyze grammar]

tvaṃ cāpi saṃkaṭe prāpto vyalīkaṃ ca gamiṣyasi |
mama sañjīvanaṃ cādya bhaviṣyati kathaṃ mṛga || 61 ||
[Analyze grammar]

mṛga uvāca |
śṛṇu vyādha pravakṣyāmi nānṛtaṃ vidyate mayi |
satyena sarvaṃ brahmāṇḍaṃ tiṣṭhatyeva carācaram || 62 ||
[Analyze grammar]

yasya vāṇī vyalīkā hi tatpuṇyaṃ galitaṃ kṣaṇāt |
tathāpi śṛṇu vai satyāṃ pratijñāṃ mama bhillaka || 63 ||
[Analyze grammar]

sandhyāyāṃ maithune ghasre śivarātryāṃ ca bhojane |
kūṭasākṣye nyāsahāre saṃdhyāhīne dvije tathā || 64 ||
[Analyze grammar]

śivahīnaṃ mukhaṃ yasya nopakartā kṣamo'pi san |
parvaṇi śrīphalasyaiva troṭane'bhakṣyabhakṣaṇe || 65 ||
[Analyze grammar]

asaṃpūjya śivaṃ bhasmarahitaścānnabhuk ca yaḥ |
eteṣāṃ pātakaṃ me syānnāgaccheyaṃ punaryadi || 66 ||
[Analyze grammar]

śiva uvāca |
iti śrutvā vacastasya gaccha śīghraṃ samāvraja |
sa vyādhenaivamuktastu jalaṃ pītvā gato mṛgaḥ || 67 ||
[Analyze grammar]

te sarve militāstatra svāśrame kṛtasupraṇāḥ |
vṛttāṃtaṃ caiva taṃ sarvaṃ śrutvā samyak parasparam || 68 ||
[Analyze grammar]

gantavyaṃ niścayeneti satyapāśena yaṃtritāḥ |
āśvāsya bālakāṃstatra gantumutkaṇṭhitāstadā || 69 ||
[Analyze grammar]

mṛgī jyeṣṭhā ca yā tatra svāminaṃ vākyamabravīt |
tvāṃ vinā bālakā hyatra kathaṃ sthāsyaṃti vai mṛga || 70 ||
[Analyze grammar]

prathamaṃ tu mayā tatra pratijñā ca kṛtā prabho |
tasmānmayā ca gantavyaṃ bhavadbhyāṃ sthīyatāmiha || 71 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā kaniṣṭhā vākyamabravīt |
ahaṃ tvatsevikā cādya gacchāmi sthīyatāṃ tvayā || 72 ||
[Analyze grammar]

tacchrutvā ca mṛgaḥ prāha gamyate tatra vai mayā |
bhavatyau tiṣṭhatāṃ cātra mātṛtaḥ śiśurakṣaṇam || 73 ||
[Analyze grammar]

tatsvāmivacanaṃ śrutvā menāte tanna dharmataḥ |
procuḥ prītyā svabhartāraṃ vaidhavye jīvitaṃ ca dhik || 74 ||
[Analyze grammar]

bālānāśvāsya tāṃstatra samarpya sahavāsinaḥ |
gatāste sarva evāśu yatrāste vyādhasattamaḥ || 75 ||
[Analyze grammar]

te bālā api sarve vai vilokyānusamāgatāḥ |
eteṣāṃ yā gatiḥ syādvai hyasmākaṃ sā bhavatviti || 76 ||
[Analyze grammar]

tān dṛṣṭvā harṣito vyādho bāṇaṃ dhanuṣi saṃdadhe |
punaśca jalapatrāṇi patitāni śivopari || 77 ||
[Analyze grammar]

tena jātā caturthasya pūjā yāmasya vai śubhā |
tasya pāpantadā sarvaṃ bhasmasādabhavat kṣaṇāt || 78 ||
[Analyze grammar]

mṛgī mṛgī mṛgaścocuśśīghraṃ vai vyādhasattama |
asmākaṃ sārthakaṃ dehaṃ kuru tvaṃ hi kṛpāṃ kuru || 79 ||
[Analyze grammar]

|| śiva uvāca |
iti teṣāṃ vacaśśrutvā vyādho vismayamāgataḥ |
śivapūjāprabhāveṇa jñānaṃ durlabhamāptavān || 80 ||
[Analyze grammar]

ete dhanyā mṛgāścaiva jñānahīnāssusaṃmatāḥ |
svīyenaiva śarīreṇa paropakaraṇe ratāḥ || 81 ||
[Analyze grammar]

mānuṣyaṃ janma saṃprāpya sādhitaṃ kiṃ mayādhunā |
parakāyaṃ ca saṃpīḍya śarīraṃ poṣitaṃ mayā || 82 ||
[Analyze grammar]

kuṭumbaṃ poṣitaṃ nityaṃ kṛtvā pāpānyanekaśaḥ |
evaṃ pāpāni hā kṛtvā kā gatirme bhaviṣyati || 23 ||
[Analyze grammar]

kāṃ vā gatiṃ gamiṣyāmi pātakaṃ janmataḥ kṛtam |
idānīṃ ciṃtayāmyevaṃ dhigdhik ca jīvanaṃ mama || 84 ||
[Analyze grammar]

iti jñānaṃ samāpanno bāṇaṃ saṃvārayaṃstadā |
gamyatāṃ ca mṛgaśreṣṭhā dhanyāḥ stha iti cābravīt || 85 ||
[Analyze grammar]

śiva uvāca |
ityukte ca tadā tena prasannaśśaṃkarastadā |
pūjitaṃ ca svarūpaṃ hi darśayāmāsa saṃmatam || 86 ||
[Analyze grammar]

saṃspṛśya kṛpayā śaṃbhustaṃ vyādhaṃ prītito'bravīt |
varaṃ brūhi prasanno'smi vratenānena bhillaka || 87 ||
[Analyze grammar]

vyādho'pi śivarūpaṃ ca dṛṣṭvā mukto'bhavatkṣaṇāt |
papāta śivapādāgre sarvaṃ prāptamiti buvan || 88 ||
[Analyze grammar]

śivo'pi suprannātmā nāma datvā guheti ca |
vilokya taṃ kṛpādṛṣṭyā tasmai divyānvarānadāt || 89 ||
[Analyze grammar]

śiva uvāca |
śṛṇu vyādhādya bhogāṃstvaṃ bhuṃkṣva divyānyathepsitān |
rājadhānīṃ samāśritya śṛṃgaverapure parām || 90 ||
[Analyze grammar]

anapāyā vaṃśavṛddhiśślāghanīyaḥ surairapi |
gṛhe rāmastava vyādha samāyāsyati niścitam || 91 ||
[Analyze grammar]

kariṣyati tvayā maitrī madbhaktasnehakārakaḥ |
matsevāsaktacetāstvaṃ muktiṃ yāsyasi durlabhām || 92 ||
[Analyze grammar]

etasminnaṃtare te tu kṛtvā śaṃkaradarśanam |
sarve praṇamya sanmuktiṃ mṛgayoneḥ prapedire || 93 ||
[Analyze grammar]

vimānaṃ ca samāruhya divyadehā gatāstadā |
śivadarśanamātreṇa śāpānmuktā divaṃ gatāḥ || 94 ||
[Analyze grammar]

vyādheśvaraḥ śivo jātaḥ parvate hyarbudācale |
darśanātpūjanātsadyo bhuktimuktipradāyakaḥ || 95 ||
[Analyze grammar]

vyādhopi taddinānnūnaṃ bhogānsa surasattama |
bhuktvā rāmakṛpāṃ prāpya śivasāyujyamāptavān || 96 ||
[Analyze grammar]

ajñānātsa vratañcaitatkṛtvā sāyujyamāptavān |
kiṃ punarbhaktisaṃpannā yānti tanmayatāṃ śubhām || 97 ||
[Analyze grammar]

vicāryya sarvaśāstrāṇi dharmāṃścaivāpyanekaśaḥ |
śivarātrivratamidaṃ sarvotkṛṣṭaṃ prakīrtitam || 98 ||
[Analyze grammar]

vratāni vividhānyatra tīrthāni vividhāni ca |
dānāni ca vicitrāṇi makhāśca vividhāstathā || 99 ||
[Analyze grammar]

tapāṃsi vividhānyeva japāścaivāpya nekaśaḥ |
naitena samatāṃ yānti śivarātrivratena ca || 100 ||
[Analyze grammar]

tasmācchubhataraṃ caitatkartavyaṃ hitamīpsubhiḥ |
śivarātrivratandivyaṃ bhukti muktipradaṃ sadā || 101 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ śivarātrivrataṃ śubham |
vratarājeti vikhyātaṃ kimanyacchrotumicchasi || 102 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vyādheśvaramāhātmye śivarātrivratamāhātmyavarṇanaṃ nāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: