Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
śivaḥ ko vā hariḥ ko vā rudraḥ ko vā vidhiśca kaḥ |
eteṣu nirguṇaḥ ko vā hyetaṃ naśchindhi saṃśayam || 1 ||
[Analyze grammar]

sūta uvāca |
yaccādau hi samutpannaṃ nirguṇātparamātmanaḥ |
tadeva śivasaṃjñaṃ hi vedavedāṃtino viduḥ || 2 ||
[Analyze grammar]

tasmātprakṛtirutpannā puruṣeṇa samanvitā |
tābhyāntapaḥ kṛtaṃ tatra mūlasthe ca jale sudhīḥ || 3 ||
[Analyze grammar]

pañcakośīti vikhyātā kāśī sarvātivallabhā |
vyāptaṃ ca sakalaṃ hyetattajjalaṃ viśvato gatam || 4 ||
[Analyze grammar]

saṃbhāvya māyayā yuktastatra supto harissa vai |
nārāyaṇeti vikhyātaḥ prakṛtirnārāyaṇī matā || 5 ||
[Analyze grammar]

tannābhikamale yo vai jātassa ca pitāmahaḥ |
tenaiva tapasā dṛṣṭassa vai viṣṇurudāhṛtaḥ || 6 ||
[Analyze grammar]

ubhayorvādaśamane yadrūpaṃ sa darśitaṃ budhāḥ |
mahādeveti vikhyātaṃ nirguṇena śivena hi || 7 ||
[Analyze grammar]

tena proktamahaṃ śambhurbhaviṣyāmi kabhālataḥ |
rudro nāma sa vikhyāto lokānugrahakārakaḥ || 8 ||
[Analyze grammar]

dhyānārthaṃ caiva sarveṣāmarūpo rūpavānabhūt |
sa eva ca śivassākṣādbhaktavātsalyakārakaḥ || 9 ||
[Analyze grammar]

śive triguṇasambhinne rudre tu guṇadhāmani |
vastuto na hi bhedo'sti svarṇe tadbhūṣaṇe yathā || 10 ||
[Analyze grammar]

samānarūpakarmāṇau samabhaktagatipradau |
samānākhilasaṃsevyau nānālīlāvihāriṇau || 11 ||
[Analyze grammar]

sarvathā śivarūpo hi rudro raudraparākramaḥ |
utpanno bhaktakāryārthaṃ haribrahmasahāyakṛt || 12 ||
[Analyze grammar]

anye ca ye samutpannā yathānukramato layam |
yāṃti naiva tathā rudraḥ śive rudro vilīyate || 43 ||
[Analyze grammar]

te vai rudraṃ militvā tu prayānti prakṛtā ime |
imānrudro militvā tu na yāti śrutiśāsanam || 14 ||
[Analyze grammar]

sarve rudraṃ bhajantyeva rudraḥ kañcidbhajenna hi |
svātmanā bhaktavātsalyādbhajatyeva kadācana || 15 ||
[Analyze grammar]

anyaṃ bhajanti ye nityaṃ tasmiṃste līnatāṃ gatāḥ |
tenaiva rudraṃ te prāptāḥ kālena mahatā budhāḥ || 16 ||
[Analyze grammar]

rudrabhaktāstu ye kecittatkṣaṇaṃ śivatāṃ gatāḥ |
anyāpekṣā na vai teṣāṃ śrutireṣā sanātanī || 17 ||
[Analyze grammar]

ajñānaṃ vividhaṃ hyetadvijñānaṃ vividhaṃ na hi |
tatprakāramahaṃ vakṣye śṛṇutādarato dvijāḥ || 18 ||
[Analyze grammar]

brahmādi tṛṇaparyaṃtaṃ yatkiṃciddṛśyate tviha |
tatsarvaṃ śiva evāsti mithyā nānātvakalpanā || 19 ||
[Analyze grammar]

sṛṣṭeḥ pūrvaṃ śivaḥ proktaḥ sṛṣṭermadhye śivastathā |
sṛṣṭerante śivaḥ proktassarvaśūnye tadā śivaḥ || 20 ||
[Analyze grammar]

tasmāccaturguṇaḥ proktaḥ śiva eva munīśvarāḥ |
sa eva saguṇo jñeyaḥ śaktimattvāddvidhāpi saḥ || 21 ||
[Analyze grammar]

yenaiva viṣṇave dattāssarve vedāssanātanāḥ |
varṇā mātrā hyanaikāśca dhyānaṃ svasya ca pūjanam || 22 ||
[Analyze grammar]

īśānaḥ sarvavidyānāṃ śrutireṣā sanātanī |
vedakartā vedapatistasmācchaṃbhurudāhṛtaḥ || 23 ||
[Analyze grammar]

sa eva śaṃkaraḥ sākṣātsarvānugrahakārakaḥ |
kartā bhartā ca hartā ca sākṣī nirguṇa eva saḥ || 24 ||
[Analyze grammar]

anyeṣāṃ kālamānaṃ ca kālasya kalanā na hi |
mahākālassvayaṃ sākṣānmahākālīsamāśritaḥ || 25 ||
[Analyze grammar]

tathā ca brāhmaṇā rudraṃ tathā kālīṃ pracakṣate |
sarvaṃ tābhyāntataḥ prāptamicchayā satyalīlayā || 26 ||
[Analyze grammar]

na tasyotpādakaḥ kaścidbhartā hartā na tasya hi |
svayaṃ sarvasya hetuste kāryabhūtācyutādayaḥ || 27 ||
[Analyze grammar]

svayaṃ ca kāraṇaṃ kāryaṃ svasya naiva kadācana |
ekovyanekatāṃ yātopyanekopyekatāṃ vrajet || 28 ||
[Analyze grammar]

ekaṃ bījaṃ bahirbhūtvā punarbījaṃ ca jāyate |
bahutve ca svayaṃ sarvaṃ śivarūpī maheśvaraḥ || 29 ||
[Analyze grammar]

etatparaṃ śivajñānaṃ tattvatastadudāhṛtam |
jānāti jñānavāneva nānyaḥ kaścidṛṣīśvarāḥ || 30 ||
[Analyze grammar]

munaya ūcuḥ |
jñānaṃ salakṣaṇaṃ brūhi yajjñātvā śivatāmvrajet |
kathaṃ śivaśca tatsarvaṃ sarvaṃ vā śiva eva ca || 31 ||
[Analyze grammar]

vyāsa uvāca |
etadākarṇya vacanaṃ sūtaḥ paurāṇikottamaḥ |
smṛtvā śivapadāmbhojaṃ munīṃstānabravīdvacaḥ || 32 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ saguṇanirguṇabhedavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 42

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: