Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
iti śrutvā vacastasya sūtasya ca munīśvarāḥ |
samūcustaṃ supraśasya lokānāṃ hitakāmyayā || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta sarvaṃ vijānāsi tataḥ pṛcchāmahe vayam |
harīśvarasya liṃgasya mahimānaṃ vada prabho || 2 ||
[Analyze grammar]

cakraṃ sudarśanaṃ prāptaṃ viṣṇuneti śrutaṃ purā |
tadārādhanatastāta tatkathā ca viśeṣataḥ || 3 ||
[Analyze grammar]

sūta uvāca |
śrūyatāṃ ca ṛṣiśreṣṭhā harīśvarakathā śubhā |
yatassudarśanaṃ labdhaṃ viṣṇunā śaṃkarātpurā || 4 ||
[Analyze grammar]

kasmiṃścitsamaye daityāḥ saṃjātā balavattarāḥ |
lokāṃste pīḍayāmāsurdharmalopaṃ ca cakrire || 5 ||
[Analyze grammar]

te devāḥ pīḍitā daityairmahābalaparākramaiḥ |
svaṃ dukhaṃ kathayāmāsurviṣṇuṃ nirjararakṣakam || 6 ||
[Analyze grammar]

devā ūcuḥ |
kṛpāṃ kuru prabho tvaṃ ca daityaissaṃpīḍitā bhṛśam |
kutra yāmaśca kiṃ kurmaśśaraṇyaṃ tvāṃ samāśritāḥ || 7 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vacanaṃ śrutvā devānāṃ duḥkhitātmanām |
smṛtvā śivapadāṃbhojaṃ viṣṇurvacanamabravīta || 8 ||
[Analyze grammar]

viṣṇuruvāca |
kariṣyāmi ca vaḥ kāryyamārādhya giriśaṃ surāḥ |
baliṣṭhāśśatravo hyete vijetavyāḥ prayatnataḥ || 9 ||
[Analyze grammar]

sūta uvāca |
ityuktāste surāssarve viṣṇunā prabhaviṣṇunā |
matvā daityānhatānduṣṭānyayurdhāma svakaṃsvakam || 10 ||
[Analyze grammar]

viṣṇurapyamarāṇāṃ tu jayārthamabhajacchivam |
sarvāmarāṇāmadhipaṃ sarvasākṣiṇamavyayam || 11 ||
[Analyze grammar]

gatvā kailāsanikaṭe tapastepe harissvayam |
kṛtvā kuṃḍaṃ ca saṃsthāpya jātavedasamagrataḥ || 12 ||
[Analyze grammar]

pārthivena vidhānena maṃtrairnānāvidhairapi |
stotraiścaivāpyanekaiśca giriśaṃ cābhajanmudā || 13 ||
[Analyze grammar]

kamalaissaraso jātairmānasākhyānmunīśvarāḥ |
baddhvā caivāsanaṃ tatra na cacāla harissvayam || 14 ||
[Analyze grammar]

prasādāvadhi caivātra stheyaṃ vai sarvathā mayā |
ityevaṃ niścayaṃ kṛtvā samānarca śivaṃ hariḥ || 15 ||
[Analyze grammar]

yadā naiva harastuṣṭo babhūva haraye dvijāḥ |
tadā sa bhagavānviṣṇurvicāre tatparo'bhavat || 16 ||
[Analyze grammar]

vicāryaivaṃ svamanasi sevanaṃ bahudhā kṛtam |
tathāpi na harastuṣṭo babhūvotikaraḥ prabhuḥ || 17 ||
[Analyze grammar]

tatastu vismito viṣṇurbhaktyā paramayānvitaḥ || 19 ||
[Analyze grammar]

sahasrairnāmabhiḥ prītyā tuṣṭāva parameśvaram || 18 ||
[Analyze grammar]

pratyekaṃ kamalaṃ tasmai nāmamaṃtramudīrya ca |
pūjayāmāsa vai śaṃbhuṃ śaraṇāgatavatsalam || 19 ||
[Analyze grammar]

parīkṣārthaṃ viṣṇubhaktestadā vai śaṃkareṇa ha |
kamalānāṃ sahasrāttu hṛtamekaṃ ca nīrajam || 20 ||
[Analyze grammar]

na jñātaṃ viṣṇunā tacca māyākāraṇamadbhutam |
nyūnaṃ taccāpi sañjñāya tadanveṣaṇatatparaḥ || 21 ||
[Analyze grammar]

babhrāma sakalāṃ pṛthvīṃ tatprītyai sudṛḍhavrataḥ |
tadaprāpya viśuddhātmā netramekamudāharat || 22 ||
[Analyze grammar]

taṃ dṛṣṭvā sa prasanno'bhūcchaṃkarassarvaduḥkhahā |
āvirbabhūva tatraiva jagāda vacanaṃ harim || 23 ||
[Analyze grammar]

śiva uvāca |
prasanno'smi hare tubhyaṃ varaṃ brūhi yathepsitam |
mano'bhilaṣitaṃ dadmi nādeyaṃ vidyate tava || 24 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā śaṃbhuvacanaṃ keśavaḥ prītamānasaḥ |
mahāharṣasamāpanno hyabravītsāṃjaliśśivam || 25 ||
[Analyze grammar]

viṣṇuruvāca |
vācyaṃ kiṃ me tvadagre vai hyantaryāmī tvamāsthitaḥ |
tathāpi kathyate nātha tava śāsanagauravāt || 26 ||
[Analyze grammar]

daityaiśca pīḍitaṃ viśvaṃ sukhaṃ no nassadā śiva |
daityānhaṃtuṃ mama svāminsvāyudhaṃ na pravarttate || 27 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi nānyo me rakṣakaḥ paraḥ |
ato'haṃ parameśāna śaraṇaṃ tvāṃ samāgataḥ || 28 ||
[Analyze grammar]

sūta uvāca |
ityuktvā ca namaskṛtya śivāya paramātmane |
sthitaścaivāgrataśśaṃbhoḥ svayaṃ ca purupīḍitaḥ || 29 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vaco viṣṇordevadevo maheśvaraḥ |
dadau tasmai svakaṃ cakraṃ tejorāśiṃ sudarśanam || 30 ||
[Analyze grammar]

tatprāpya bhagavānviṣṇurdaityāṃstānbalavattarān |
jaghāna tena cakreṇa drutaṃ sarvānvinā śramam || 31 ||
[Analyze grammar]

jagatsvāsthyaṃ paraṃ lebhe babhūvussukhinassurāḥ |
suprītaḥ svāyudhaṃ prāpya harirāsīnmahāsukhī || 32 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kiṃ tannāmasahasraṃ vai kathaya tvaṃ hi śāṃkaram |
yena tuṣṭo dadau cakraṃ haraye sa maheśvaraḥ || 33 ||
[Analyze grammar]

tanmāhātmyammama brūhi śivasaṃvādapūrvakam |
kṛpālutvaṃ ca śaṃbhorhi viṣṇūpari yathātatham || 34 ||
[Analyze grammar]

vyāsa uvāca |
iti teṣāṃ vacaśśrutvā munīnāṃ bhāvitātmanām |
smṛtvā śivapadāṃbhojaṃ sūto vacanamabravīt || 35 ||
[Analyze grammar]

iti śrīśiva mahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ viṣṇusudarśanacakralābhavarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 34

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: