Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
brahmapuryāṃ citrakūṭaṃ liṃgaṃ mattagajendrakam |
brahmaṇā sthāpitaṃ pūrvaṃ sarvakāmasamṛddhidam || 1 ||
[Analyze grammar]

tatpūrvadiśi koṭīśaṃ liṃgaṃ sarvavarapradam |
godāvaryyāḥ paścime talliṃgaṃ paśupatināmakam || 2 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi kaścidatrīśvara iti svayam |
lokānāmupakārārthamanasūyāsukhāya ca || 3 ||
[Analyze grammar]

prādurbhūtaḥ svayaṃ devo hyanāvṛṣṭyāmajīvayat |
sa eva śaṃkaraḥ sākṣādaṃśena svayameva hi || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūtasūta mahābhāga kathamatrīśvaro haraḥ |
utpannaḥ paramo divyastattvaṃ kathaya suvrata || 5 ||
[Analyze grammar]

sūta uvāca |
sādhu pṛṣṭhamṛṣiśreṣṭhāḥ kathayāmi kathāṃ śubhām |
yāṃ kathāṃ satataṃ śrutvā pātakairmucyate dhruvam || 6 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi mahat kāmadaṃ nāma yadvanam |
citrakūṭasamīpesti tapasāṃ hitadaṃ satām || 7 ||
[Analyze grammar]

tatra ca brahmaṇaḥ putro hyatrināmā ṛṣiḥ svayam |
tapastepe'ti kaṭhinamanasūyāsamanvitaḥ || 8 ||
[Analyze grammar]

pūrvaṃ kadācittatraiva hyanāvṛṣṭirabhūnmune |
duḥkhadā prāṇināṃ daivādvikaṭā śatavārṣikī || 9 ||
[Analyze grammar]

vṛkṣāśśuṣkāstadā sarve pallavāni phalāni ca |
nityārthaṃ na jalaṃ kvāpi dṛṣṭamāsīnmunīśvarāḥ || 10 ||
[Analyze grammar]

ārdrībhāvo na labhyeta kharā vātā diśo daśa |
hāhākāro mahānāsītpṛthivyāṃ duḥkhado'ti hi || 11 ||
[Analyze grammar]

saṃvartaṃ caiva bhūtānāṃ dṛṣṭvātri gṛhiṇī priyā |
sādhvī caivābravīdatriṃ mayā duḥkhaṃ na sahyate || 12 ||
[Analyze grammar]

samādhau ca vilīnobhūdāsane saṃsthitaḥ svayam |
prāṇāyāmaṃ trirāvṛttyā kṛtvā munivarastadā || 13 ||
[Analyze grammar]

dhyāyati sma paraṃ jyotirātmasthamātmanā ca saḥ |
atrirmunivaro jñānī śaṃkaraṃ nirvikārakam || 14 ||
[Analyze grammar]

svāmini dhyānalīne ca śiṣyāste dūrato gatāḥ |
annaṃ vinā tadā te tu muktvā taṃ svaguruṃ munim || 15 ||
[Analyze grammar]

ekākinī tadā jātā sānasūyā pativratā || 16 ||
[Analyze grammar]

siṣeve sā ca satataṃ taṃ mudā munisattamam |
pārthivaṃ sundaraṃ kṛtvā maṃtreṇa vidhi pūrvakam || 17 ||
[Analyze grammar]

mānasairupacāraiśca pūjayāmāsa śaṃkaram |
tuṣṭāva śaṃkaraṃ bhaktyā saṃsevitvā muhurmuhuḥ || 18 ||
[Analyze grammar]

baddhāñjalipuṭā bhūtvā prakramya svāminaṃ śivam |
daṇḍavatpraṇipātena pratiprakramaṇaṃ tadā || 19 ||
[Analyze grammar]

cakāra sucaritrā sānasūyā munikāminī |
daityāśca dānavāḥ sarve dṛṣṭvā tu sundarīṃ tadā || 20 ||
[Analyze grammar]

vihvalāścābhavaṃstatra tejasā dūrataḥ sthitāḥ |
agniṃ dṛṣṭvā yathā dūre vartante tadvadeva hi || 21 ||
[Analyze grammar]

tathaināṃ ca tadā dṛṣṭvā nāyāntīha samīpagāḥ |
atreśca tapasaścaivānasūyā śivasevanam || 22 ||
[Analyze grammar]

viśiṣyate sma viprendrā manovākkāyasaṃskṛtama |
tāvatkālaṃ tu sā devī paricaryāṃ cakāra ha || 23 ||
[Analyze grammar]

yāvatkālaṃ munivaraḥ prāṇāyāmaparāyaṇaḥ |
tau dampatī tadā tatra svasva kāryaparāyaṇau || 24 ||
[Analyze grammar]

saṃsthitau muniśārdūla nānyaḥ kaścitparaḥ sthitaḥ |
evaṃ jātaṃ tadā kāle hyatriśca ṛṣisattamaḥ || 25 ||
[Analyze grammar]

dhyāne ca parame līno na vyabudhyata kiṃcana |
anasūyāpi sā sādhvī svāminaṃ vai śivaṃ tathā || 26 ||
[Analyze grammar]

nānyatparaṃ kiṃcijjānīte sma ca sā satī |
tasyaiva tapasā sarve tasyāśca bhajanena ca || 27 ||
[Analyze grammar]

devāśca ṛṣayaścaiva gaṃgādyāssaritastathā |
darśanārthaṃ tayoḥ sarvāḥ pare prītyā samāyayuḥ || 28 ||
[Analyze grammar]

dṛṣṭvā ca tattapassevāṃ vismayaṃ paramaṃ yayuḥ |
tayostadadbhutaṃ dṛṣṭvā samūcurbhajanaṃ varam || 29 ||
[Analyze grammar]

ubhayoḥ kiṃ viśiṣṭaṃ ca tapaso bhajanasya ca |
atreścaiva tapaḥ proktamanasūyānusevanam || 30 ||
[Analyze grammar]

tatsarvamubhayordṛṣṭvā samūcurbhajanaṃ varam |
pūrvaiśca ṛṣibhiścaiva duṣkaraṃ tu tapaḥ kṛtam || 31 ||
[Analyze grammar]

etādṛśaṃ tu kenāpi kva kṛtaṃ naitadabruvan |
dhanyo'yaṃ ca munirdhanyā tatheyamanasūyikā || 32 ||
[Analyze grammar]

yadaitābhyāṃ paraprītyā kriyate sutapaḥ punaḥ |
etādṛśaṃ śubhaṃ caitattapo duṣkaramuttamam || 33 ||
[Analyze grammar]

trilokyāṃ kriyate kena sāmprataṃ jñāyate na hi |
tayoreva praśaṃsāṃ ca kṛtvā te tu yathāgatam || 34 ||
[Analyze grammar]

gatāste ca tadā tatra gaṃgā na giriśaṃ vinā |
gaṃgā madbhajanaprītā sādhvī dharmavimohitā || 35 ||
[Analyze grammar]

kṛtvopakārametasyā gamiṣyāmītyuvāca sā |
śivo'pi dhyānasambaddho muneratrermunīśvarāḥ || 36 ||
[Analyze grammar]

pūrṇāṃśena sthitastatra kailāsaṃ taṃ jagāma ha |
paṃcāśacca tathā cātra catvāri ṛṣisattamāḥ || 37 ||
[Analyze grammar]

varṣāṇi ca gatānyāsanvṛṣṭirnaivābhavattadā |
yāvaccāpyatriṇā hyevaṃ tapasā dhyānamāśritam || 38 ||
[Analyze grammar]

anasūyā tadā naiva gṛhṇāmītīṣaṇā kṛtā |
evaṃ ca kriyamāṇe hi muninā tapasi sthite |
anasūyāsubhajane yajjātaṃ śrūyatāmiti || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāmanasūyātritapovarṇanaṃ nāma tṛtīyo 'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: