Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
sanatkumāra sarvajña śaivapravara sanmate |
adbhuteyaṃ kathā tāta śrāvitā parimeśituḥ || 1 ||
[Analyze grammar]

idānīṃ rathanirmāṇaṃ brūhi devamayaṃ param |
śivārthaṃ yatkṛtaṃ divyaṃ dhīmatā viśvakarmaṇā || 2 ||
[Analyze grammar]

|| sūta uvāca |
ityākarṇya vacastasya vyāsasya sa munīśvaraḥ |
sanatkumāraḥ provāca smṛtvā śivapadāṃbujam || 3 ||
[Analyze grammar]

|| sanatkumāra uvāca |
śṛṇu vyāsa mahāprājña rathādernirmitiṃ mune |
yathāmati pravakṣye'haṃ smṛtvā śivapadāmbujam || 4 ||
[Analyze grammar]

atha devasya rudrasya nirmito viśvakarmaṇā |
sarvalokamayo divyo ratho yatnena sādaram || 5 ||
[Analyze grammar]

sarvabhūtamayaścaiva sauvarṇassarvasaṃmataḥ |
rathāṃgaṃ dakṣiṇaṃ sūryastadvāmaṃ soma eva ca || 6 ||
[Analyze grammar]

dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram |
areṣu teṣu viprendra ādityā dvādaśaiva tu || 9 ||
[Analyze grammar]

śaśinaḥ ṣoḍaśārāstu kalā vāmasya suvrata |
ṛkṣāṇi tu tathā tasya vāmasyaiva vibhūṣaṇam || 8 ||
[Analyze grammar]

ṛtavo nemayaḥ ṣaṭ ca tayorvai viprapuṃgava |
puṣkaraṃ cāṃtarikṣaṃ vai rathanīḍaśca maṃdaraḥ || 9 ||
[Analyze grammar]

astādrirudayādristu tāvubhau kūbarau smṛtau |
adhiṣṭhānaṃ mahāmerurāśrayāḥ keśarācalāḥ || 10 ||
[Analyze grammar]

vegassaṃvatsarāstasya ayane cakrasaṃgamau |
muhūrtā vaṃdhurāstasya śamyāścaiva kalāḥ smṛtāḥ || 11 ||
[Analyze grammar]

tasya kāṣṭhāḥ smṛtā ghoṇāścākṣadaṃḍāḥ kṣaṇāśca vai |
nimeṣāścānukarṣaśca īṣāścānulavāḥ smṛtāḥ || 12 ||
[Analyze grammar]

dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau |
yugāntakoṭitau tasya bhramakāmadughau smṛtau || 13 ||
[Analyze grammar]

īṣādaṃḍastathā vyaktaṃ vṛddhistasyaiva naḍvalaḥ |
koṇāstasyāpyahaṃkāro bhūtāni ca balaṃ smṛtam || 14 ||
[Analyze grammar]

indriyāṇi ca tasyaiva bhūṣaṇāni samaṃtataḥ |
śraddhā ca gatirasyaiva rathasya munisattama || 15 ||
[Analyze grammar]

tadānīṃ bhūṣaṇānyeva ṣaḍaṃgānyupabhūṣaṇam |
purāṇanyāyamīmāṃsā dharmaśāstrāṇi suvratāḥ || 16 ||
[Analyze grammar]

balāśayā varāścaiva sarvalakṣaṇasaṃyutāḥ |
maṃtrā ghaṃṭāḥ smṛtāsteṣāṃ varṇapādāstadāśramāḥ || 17 ||
[Analyze grammar]

atho bandho hyanantastu sahasraphaṇabhūṣitaḥ |
diśaḥ pādā rathasyāsya tathā copadiśaścaha || 18 ||
[Analyze grammar]

puṣkarādyāḥ patākāśca sauvarṇā ratnabhūṣitāḥ |
samudrāstasya catvāro rathakaṃbalinassmṛtāḥ || 19 ||
[Analyze grammar]

gaṃgādyāssarita śreṣṭhāḥ sarvābharaṇabhūṣitāḥ |
cāmarāsaktahastāgrāssarvāstrīrūpaśobhitāḥ || 20 ||
[Analyze grammar]

tatra tatra kṛtasthānāḥ śobhayāṃcakrire ratham |
āvahādyāstathā sapta sopānaṃ haimamuttamam || 21 ||
[Analyze grammar]

lokālokācalastasyopasopānassamaṃtataḥ |
viṣayaśca tathā bāhyo mānasādistu śobhanaḥ || 22 ||
[Analyze grammar]

pāśāssamaṃtatastasya sarve varṣācalāssmṛtāḥ |
talāstasya rathasyā'tha sarve talanivāsinaḥ || 23 ||
[Analyze grammar]

sārathirbhagavānbrahmā devā raśmidharāḥ smṛtāḥ |
pratodo brahmaṇastasya praṇavo brahmadaivatam || 24 ||
[Analyze grammar]

akāraśca mahacchatraṃ maṃdaraḥ pārśvadaṃḍabhāk |
śailendraḥ kārmukaṃ tasya jyā bhujaṃgādhipassvayam || 25 ||
[Analyze grammar]

ghaṃṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī |
iṣurviṣṇurmahātejāstvagniśśalyaṃ prakīrtitam || 26 ||
[Analyze grammar]

hayāstasya tathā proktāścatvāro nigamā mune |
jyotīṃṣi bhūṣaṇaṃ teṣāmavaśiṣṭānyataḥ param || 27 ||
[Analyze grammar]

anīkaṃ viṣasaṃbhūtaṃ vāyavo vājakā smṛtāḥ |
ṛṣayo vyāsamukhyāśca vāhavāhāstathābhavan || 28 ||
[Analyze grammar]

svalpākṣaraissaṃbravīmi kiṃ bahūktyā munīśvara |
brahmāṃḍe caiva yatkiṃcidvastutadvai rathe smṛtam || 29 ||
[Analyze grammar]

evaṃ samyakkṛtastena dhīmatā viśvakarmaṇā |
sarathādiprakāro hi brahmaviṣṇvājñayā śubhaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: