Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
īdṛgvidhaṃ mahādivyaṃ nānāścaryamayaṃ ratham |
saṃnahya nigamānaśvāṃstaṃ brahmā prārpayacchivam || 1 ||
[Analyze grammar]

śaṃbhave'sau nivedyādhiropayāmāsa śūlinam |
bahuśaḥ prārthya deveśaṃ viṣṇvādisurasamatam || 2 ||
[Analyze grammar]

tatastasminrathe divye rathaprākārasaṃyute |
sarvadevamayaḥ śaṃbhurāruroha mahāprabhuḥ || 3 ||
[Analyze grammar]

ṛṣibhiḥ stūyamānaśca devagaṃdharvapannagaiḥ |
viṣṇunā brahmaṇā cāpi lokapālairbabhūva ha || 4 ||
[Analyze grammar]

upāvṛtaścāpsarasāṃ gaṇairgītaviśāradaḥ |
śuśubhe varadaśśambhussa taṃ prekṣya ca sārathim || 5 ||
[Analyze grammar]

tasminnāro'hatirathaṃ kalpitaṃ lokasaṃbhṛtam |
śirobhiḥ patitā bhūmau turagā vedasaṃbhavāḥ || 6 ||
[Analyze grammar]

cacāla vasudhā celussakalāśca mahīdharāḥ |
cakaṃpe sahasā śeṣo'soḍhā tadbhāramāturaḥ || 7 ||
[Analyze grammar]

athādhaḥ sa rathasyāsya bhagavāndharaṇīdharaḥ |
vṛṣendrarūpī cotthāya sthāpayāmāsa vai kṣaṇam || 8 ||
[Analyze grammar]

kṣaṇāṃtare vṛṣendro'pi jānubhyāmagamaddharām |
rathārūḍhamaheśasya sutejassoḍhumakṣamaḥ || 9 ||
[Analyze grammar]

abhīṣuhasto bhagavānudyamya ca hayāṃstadā |
sthāpayāmāsa devasya pacanādvairathaṃ varam || 10 ||
[Analyze grammar]

tato'sau nodayāmāsa manomārutaraṃhasaḥ |
brahmā hayānvedamayānnaddhānrathavare sthitaḥ || 11 ||
[Analyze grammar]

purāṇyuddiśya vai trīṇi teṣāṃ khasthāni tāni hi |
adhiṣṭhite maheśe tu dānavānāṃ tarasvinām || 12 ||
[Analyze grammar]

athāha bhagavānrudro devānālokya śaṃkaraḥ |
paśūnāmādhipatyaṃ me dhaddhvaṃ hanmi tato'surān || 13 ||
[Analyze grammar]

pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ |
kalpayitvaiva vadhyāste nānyathā daityasattamāḥ || 14 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā vacastasya devadevasya dhīmataḥ |
viṣādamagamansarve paśutvaṃ pratiśaṃkitāḥ || 15 ||
[Analyze grammar]

teṣāṃ bhāvamatha jñātvā devadevo'mbikāpatiḥ |
vihasya kṛpayā devāñchaṃbhustānidamabravīt || 16 ||
[Analyze grammar]

śaṃbhuruvāca |
mā vo'stu paśubhāve'pi pāto vibudhasattamāḥ |
śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ || 17 ||
[Analyze grammar]

yau vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati |
paśutvāditi satyaṃ vaḥ pratijñātaṃ samāhitāḥ || 18 ||
[Analyze grammar]

ye cāpyanye kariṣyaṃti vrataṃ pāśupataṃ mama |
mokṣyaṃti te na saṃdehaḥ paśutvātsurasattamāḥ || 19 ||
[Analyze grammar]

naiṣṭhikaṃ dvādaśābdaṃ vā tadarthaṃ varṣakatrayam |
śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate || 20 ||
[Analyze grammar]

tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ |
paśutvānmokṣyatha tadā yūyamatra na saṃśayaḥ || 21 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vacastasya maheśasya parātmanaḥ |
tatheti cābruvandevā haribrahmādayastathā || 22 ||
[Analyze grammar]

tasmādvai paśavassarve devāsuravarāḥ prabhoḥ |
rudraḥ paśupatiścaiva paśupāśavimocakaḥ || 23 ||
[Analyze grammar]

tadā paśupatītyetattasya nāma maheśituḥ |
prasiddhamabhavadvadhvā sarvalokeṣu śarmadam || 24 ||
[Analyze grammar]

mudā jayeti bhāṣaṃtassarve devarṣayastadā |
amudaṃścāti deveśo brahmā viṣṇuḥ pare'pi ca || 25 ||
[Analyze grammar]

tasmiṃśca samaye yacca rūpaṃ tasya mahātmanaḥ |
jātaṃ tadvarṇituṃ śakyaṃ na hi varṣaśatairapi || 26 ||
[Analyze grammar]

evaṃ vidho maheśāno maheśānyakhileśvaraḥ |
jagāma tripuraṃ haṃtuṃ sarveṣāṃ sukhadāyakaḥ || 27 ||
[Analyze grammar]

taṃ devadevaṃ tripuraṃ nihaṃtuṃ tadānu sarve tu raviprakāśāḥ |
gajairhayaissiṃhavarai rathaiśca vṛṣairyayuste'mararājamukhyāḥ || 28 ||
[Analyze grammar]

halaiśca śālairmuśalairbhuśuṇḍairgirīndrakalpairgirisaṃnibhāśca |
nānāyudhaissaṃyutabāhavaste tato nu hṛṣṭāḥ prayayussureśāḥ || 29 ||
[Analyze grammar]

nānāyudhāḍhyāḥ paramaprakāśā mahotsavaśśaṃbhujayaṃ vadaṃtaḥ |
yayuḥ purastasya maheśvarasya tadendrapadmodbhavaviṣṇumukhyāḥ || 30 ||
[Analyze grammar]

jahṛṣurmunayassarve daṃḍahastā jaṭādharāḥ |
vavṛṣuḥ puṣpavarṣāṇi khecarā siddhacāraṇāḥ || 31 ||
[Analyze grammar]

putratrayaṃ ca viprendrā vrajansarve gaṇeśvarāḥ |
teṣāṃ saṃkhyā ca kaḥ kartuṃ samartho vacmi kāṃścana || 32 ||
[Analyze grammar]

gaṇeśvarairdevagaṇaiśca bhṛṅgī samāvṛtassarvagaṇendravaryaḥ |
jagāma yogāṃstripuraṃ nihaṃtuṃ vimānamāruhya yathā mahendraḥ || 33 ||
[Analyze grammar]

keśo vigatavāsaśca mahākeśo mahājvaraḥ |
somavallīsavarṇaśca somadassanakastathā || 34 ||
[Analyze grammar]

somadhṛk sūryavarcāśca sūryapreṣaṇakastathā |
sūryākṣassūrināmā ca surassundara eva ca || 35 ||
[Analyze grammar]

praskaṃdaḥ kundaraścaṃḍaḥ kaṃpanaścātikaṃpanaḥ |
indraścendrajavaścaiva yaṃtā himakarastathā || 36 ||
[Analyze grammar]

śatākṣaścaiva paṃcākṣaḥ sahasrākṣo mahodaraḥ |
satījahuśśatāsyaśca raṃkaḥ karpūrapūtanaḥ || 37 ||
[Analyze grammar]

dviśikhastriśikhaścaiva tathāhaṃkārakārakaḥ |
ajavaktro'ṣṭavaktraśca hayavaktro'rddhavaktrakaḥ || 38 ||
[Analyze grammar]

ityādyā gaṇapā vīrā bahavo'parimeyakāḥ |
prayayuḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ || 39 ||
[Analyze grammar]

samāvṛtya mahādevaṃ tadāpuste pinākinam |
dagdhuṃ samarthā manasā kṣaṇena sacarācaram || 40 ||
[Analyze grammar]

dagdhuṃ jagatsarvamidaṃ samarthāḥ kiṃtvatra dagdhuṃ tripuraṃ pinākī |
rathena kiṃ cātra śareṇa tasya gaṇaiśca kiṃ devagaṇaiśca śambhoḥ || 41 ||
[Analyze grammar]

sa eva dagdhuṃ tripurāṇi tāni devadviṣāṃ vyāsa pinākapāṇiḥ |
svayaṃ gatastatra gaṇaiśca sārddhaṃ nijaissurāṇāmapi so'dbhutotiḥ || 42 ||
[Analyze grammar]

kiṃ tatra kāraṇaṃ cānyadvacmi te ṛṣisattama |
lokeṣu khyāpanārthaṃ vai yaśaḥ paramalāpaham || 43 ||
[Analyze grammar]

anyacca kāraṇaṃ hyetadduṣṭānāṃ pratyayāya vai |
sarveṣvapi ca deveṣu yasmānnānyo viśiṣyate || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: