Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
etacchutvā tu sarveṣāṃ devādīnāṃ vaco haraḥ |
aṃgīcakāra suprītyā śaraṇyo bhaktavatsalaḥ || 1 ||
[Analyze grammar]

etasminnaṃtare devī putrābhyāṃ saṃyutā śivā |
ājagāma mune tatra yatra devānvito haraḥ || 2 ||
[Analyze grammar]

athāgatāṃ śivāṃ dṛṣṭvā sarve viṣṇvādayo drutam |
praṇemuratinamrāste vismitā gatasaṃbhramāḥ || 3 ||
[Analyze grammar]

procurjayeti sadvākyaṃ mune sarve sulakṣaṇam |
tūṣṇīmāsannajānaṃtastadāgamanakāraṇam || 4 ||
[Analyze grammar]

atha sarvaiḥ stutā devairdevyadbhutakutūhalā |
uvāca svāminaṃ prītyā nānālīlāviśāradam || 5 ||
[Analyze grammar]

devyuvāca |
krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisaṃnibham |
putraṃ putravatāṃ śreṣṭha bhūṣitaṃ bhūṣaṇairvaraiḥ || 6 ||
[Analyze grammar]

ityevaṃ lokamātrā ca vāgbhissaṃbodhitaśśivaḥ |
na yayau tṛptimīśānaḥ piban skaṃdānanāmṛtam || 7 ||
[Analyze grammar]

na sasmārāgatāndaityānnijatejonipīḍitān |
skaṃdamāliṃgya cāghrāya mugodāti maheśvaraḥ || 8 ||
[Analyze grammar]

jagadambātha tatraiva saṃmaṃtrya prabhuṇā ca sā |
sthitvā kiñcitsamuttasthau nānālīlāviśāradā || 9 ||
[Analyze grammar]

tatassanaṃdī saha ṣaṇmukhena tayā ca sārddhaṃ girirājaputryā |
viveśa śambhurbhavanaṃ sulīlaḥ suraissamastairabhivaṃdyamānaḥ || 10 ||
[Analyze grammar]

dvārasya pārśvataḥ tasthurdevadevasya dhīmataḥ |
te'tha devā mahāvyagrā vimanaskā mune'khilaḥ || 11 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gaṃtavyaṃ kaḥ syādasmatsukhapradaḥ |
kiṃ tu kiṃtviti saṃjātaṃ hā hatāḥ smeti vādinam || 12 ||
[Analyze grammar]

anyonyaṃ prekṣya śakrādyā babhūvuścātivihvalāḥ |
procurvikalavākyaṃ te dhikkurvanto nijaṃ vidhim || 13 ||
[Analyze grammar]

pāpā vayamihetyanye hyabhāgyāśceti cāpare |
te bhāgyavaṃto daityendrā iti cānye'bruvan surāḥ || 14 ||
[Analyze grammar]

tasminnevāṃtare teṣāṃ śrutvā śabdānanekaśaḥ |
kuṃbhodaro mahātejā daṃḍenātāḍayatsurān || 15 ||
[Analyze grammar]

dudruvuste bhayāviṣṭā devā hāheti vādinaḥ |
apatanmunayaścānye vihvalatvaṃ babhūva ha || 16 ||
[Analyze grammar]

indrastu vikalotīva jānubhyāmavanīṃ gataḥ |
anye devarṣayotīva vikalāḥ patitā bhuvi || 17 ||
[Analyze grammar]

sarve militvā munayassurāśca samamākulāḥ |
saṃgatā vidhiharyostu samīpaṃ mitracetasoḥ || 18 ||
[Analyze grammar]

aho vidhibalaṃ caitanmunayaḥ kaśyapādayaḥ |
vadaṃti sma tadā sarve hari lokabhayāpadam || 19 ||
[Analyze grammar]

abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ |
kasmādvighnamidaṃ jātamityanye hyati vismitāḥ || 20 ||
[Analyze grammar]

ityevaṃ vacanaṃ śrutvā kaśyapādyuditaṃ mune |
āśvāsayanmunīndevān harirvākyamupādade || 21 ||
[Analyze grammar]

viṣṇuruvāca |
he devā munayassarve madvacaḥ śṛṇutādarāt |
kimarthaṃ duḥkhamāpannā dukhaṃ tu tyajatākhilam || 22 ||
[Analyze grammar]

mahadārādhanaṃ devā na susādhyaṃ vicāryyatām |
mahadārādhane pūrvaṃ bhavedduḥkhamiti śrutam |
vijñāya dṛḍhatāṃ devāḥ prasanno bhavati dhruvam || 23 ||
[Analyze grammar]

śivassarvagaṇāyakṣassahasā parameśvaraḥ |
vicāryatāṃ hṛdā sarvaiḥ kathaṃ vaśyo bhavediti || 24 ||
[Analyze grammar]

praṇavaṃ pūrvamuccāryya namaḥ paścādudāharet |
śivāyeti tataḥ paścācchubhadvayamataḥ param || 25 ||
[Analyze grammar]

kurudvayaṃ tataḥ proktaṃ śivāya ca tataḥ punaḥ |
namaśca praṇavaścaiva maṃtramevaṃ sadā budhāḥ || 26 ||
[Analyze grammar]

avartadhvaṃ punaryūyaṃ yadi śaṃbhukṛte tadā |
koṭimekaṃ tathā japtvā śivaḥ kāryaṃ kariṣyati || 27 ||
[Analyze grammar]

ityukte ca tadā tena hariṇā prabhaviṣṇunā |
tathā devāḥ punaścakrurharasyārādhanaṃ mune || 28 ||
[Analyze grammar]

saṃjajāpa hariścāpi savidhiśśivamānasaḥ |
devānāṃ kāryasiddhyarthaṃ munīnāṃ ca viśeṣataḥ || 29 ||
[Analyze grammar]

muhuḥ śiveti bhāṣaṃto devā dhairyasamanvitāḥ |
koṭisaṃkhyaṃ tadā kṛtvā sthitāste munisattama || 30 ||
[Analyze grammar]

etasminnaṃtare sākṣācchivaḥ prādurabhūtsvayam |
yathoktena svarūpeṇa vacanaṃ cedamabravīt || 31 ||
[Analyze grammar]

śrīśiva uvāca |
he hare he vidhe devā munayaśca śubhavratāḥ |
prasanno'smi varaṃ brūta jayenānena cepsitam || 32 ||
[Analyze grammar]

|| devā ūcuḥ |
yadi prasanno deveśa jagadīśvara śaṃkara |
surān vijñāya vikalān hanyaṃtāṃ tripurāṇi ca || 33 ||
[Analyze grammar]

rakṣāsmānparameśāna dīnabaṃdho kṛpākara |
tvayaiva rakṣitā devāssadāpadbhyo muhurmuhuḥ || 34 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityuktaṃ vacanaṃ teṣāṃ śrutvā saharivedhasām |
vihasyāṃtastadā brahmanmaheśaḥ punarabravīt || 35 ||
[Analyze grammar]

|| maheśa uvāca |
he hare he vidhe devā munayaścākhilā vacaḥ |
madīyaṃ śṛṇutādṛtya naṣṭaṃ matvā puratrayam || 36 ||
[Analyze grammar]

rathaṃ ca sārathiṃ divyaṃ kārmukaṃ śaramuttamam |
pūrvamaṃgīkṛtaṃ sarvamupapādayatāciram || 37 ||
[Analyze grammar]

he viṣṇo he vidhe tvaṃ hi trilokādhipatirdhruvam |
sarvasamrāṭprakāraṃ me kartumarhasi yatnataḥ || 38 ||
[Analyze grammar]

naṣṭaṃ puratrayaṃ matvā devasāhāyyamityuta |
kariṣyathaḥ prayatnenādhikṛtau sargapālane || 39 ||
[Analyze grammar]

ayaṃ maṃtro mahāpuṇyo matprītijanakaśśubhaḥ |
bhuktimuktipradassarvakāmadaśśaivakāvaha || 40 ||
[Analyze grammar]

dhanyo yaśasya āyuṣyaḥ svargakāmārthināṃ nṛṇām |
apavargo hyakāmānāṃ muktānāṃ bhuktimuktidaḥ || 41 ||
[Analyze grammar]

ya imaṃ kīrtayenmaṃtraṃ śucirbhūtvā sadā naraḥ |
śṛṇuyācchrāvayedvāpi sarvānkāmānavāpnuyāt || 42 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā vacastasya śivasya paramātmanaḥ |
sarve devā mudaṃ prāpurharirbrahmādhikaṃ tathā || 43 ||
[Analyze grammar]

sarvadevamayaṃ divyaṃ rathaṃ paramaśobhanam |
racayāmāsa viśvārthe viśvakarmā tadājñayā || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutivarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: