Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe netrasamudbhūtavahnijvālā harasya sā |
gatā kutra vada tvaṃ taccaritraṃ śaśimaulinaḥ || 1 ||
[Analyze grammar]

|| brahmovāca |
yadā bhasma cakārāśu tṛtīyanayanānalaḥ |
śambhoḥ kāmaṃ prajajvāla sarvato viphalastadā || 2 ||
[Analyze grammar]

hāhākāro mahānāsīttrailokye sacarācare |
sarvadevarṣayastāta śaraṇaṃ māṃ yayurdrutam || 3 ||
[Analyze grammar]

sarve nivedayāmāsustaddukhaṃ mahyamākulāḥ |
supraṇamya susaṃstutya karau baddhvā natānanā || 4 ||
[Analyze grammar]

tacchrutvāhaṃ śivaṃ smṛtvā taddhetuṃ suvimṛśya ca |
gatastatra vinītātmā trilokāvanahetave || 5 ||
[Analyze grammar]

saṃdagdhukāmaḥ sa śucijvālāmālātidīpitaḥ |
staṃbhito'raṃ mayā śaṃbhuprasādāptasutejasā || 6 ||
[Analyze grammar]

atha krodhamayaṃ vahniṃ dagdhukāma jagattrayam |
vāḍavāṃtakamārṣaṃ ca saumyajvālāmukhaṃ mune || 7 ||
[Analyze grammar]

taṃ vāḍavatanumahaṃ samādāya śivecchayā |
sāgaraṃ samagāṃ lokahitāya jagatāṃ patiḥ || 8 ||
[Analyze grammar]

āgataṃ māṃ samālokya sāgarassāṃjalirmune |
dhṛtvā ca pauruṣaṃ rūpamāgatassaṃnidhiṃ mama || 9 ||
[Analyze grammar]

supraṇamyātha māṃ siṃdhussaṃstūya ca yathā vidhi |
sa māmuvāca suprītyā sarvalokapitāmaham || 10 ||
[Analyze grammar]

sāgara uvāca |
kimarthamāgato'si tvaṃ brahmannatrākhilādhipa |
tannideśaya suprītyā matvā māṃ ca svasevakam || 11 ||
[Analyze grammar]

athāhaṃ sāgaravacaśśrutvā prītipurassaram |
prāvocaṃ śaṃkaraṃ smṛtvā laukikaṃ hitamāvahan || 12 ||
[Analyze grammar]

brahmovāca |
śṛṇu tāta mahādhīmansarvalokahitāvaha |
vacmyahaṃ prītitassiṃdho śivecchāprerito hṛdā || 13 ||
[Analyze grammar]

ayaṃ krodho maheśasya vāḍavātmā mahāprabhuḥ |
dagdhvā kāmaṃ drutaṃ sarvaṃ dagdhukāmo'bhavattataḥ || 14 ||
[Analyze grammar]

prārthito'haṃ suraiśśīghraṃ pīḍitaiśśaṃkarecchayā |
tatrāgatya drutaṃ taṃ vai tāta staṃbhitavāñśucim || 15 ||
[Analyze grammar]

vāḍavaṃ rūpamādhatta tamādāyāga totra ha |
nirdiśāmi jalādhāra tvāmahaṃ karuṇākaraḥ || 16 ||
[Analyze grammar]

ayaṃ krodhī maheśasya vāḍavaṃ rūpamāśritaḥ |
jvālāmukhastvayā dhāryyo yāvadābhūtasaṃplavam || 17 ||
[Analyze grammar]

yadātrāhaṃ samāgamya vatsyāmi saritāṃ pate |
tadā tvayā parityājyaḥ krodho'yaṃ śāṃkaro'dbhutaḥ || 18 ||
[Analyze grammar]

bhojanaṃ toyametasya tava nityaṃ bhaviṣyati |
yatnādevāvadhāryyo'yaṃ yathā nopaiti cāṃtaram || 19 ||
[Analyze grammar]

brahmovāca |
ityukto hi mayā siṃdhuraṃgīcakre tadā dhuvam |
grahītuṃ vāḍavaṃ vahniṃ raudraṃ cāśakyamanyataḥ || 20 ||
[Analyze grammar]

tataḥ praviṣṭo jaladhau sa vāḍavatanuḥ śuciḥ |
vāryoghānsudahaṃstasya jvālāmālābhidīpitaḥ || 21 ||
[Analyze grammar]

tatassaṃtuṣṭacetaskassvaṃ dhāmāhaṃ gato mune |
aṃtardhānamagātsiṃdhurdivyarūpaḥ praṇamya mām || 22 ||
[Analyze grammar]

svāsthyaṃ prāpa jagatsarvaṃ nirmuktaṃ tadbhavādbhayāt |
devā babhūvuḥ sukhino munayaśca mahāmune || 23 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe vaḍavānalacaritaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: