Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe tāta mahāprājña viṣṇuśiṣya trilokakṛt |
adbhuteyaṃ kathā proktā śaṃkarasya mahātmanaḥ || 1 ||
[Analyze grammar]

bhasmībhūte smare śaṃbhutṛtīyanayanāgninā |
tasminpraviṣṭe jaladhau vada tvaṃ kimabhūttataḥ || 2 ||
[Analyze grammar]

kiṃ cakāra tato devī pārvatī kudharātmajaḥ |
gatā kutra sakhībhyāṃ sā tadvadādya dayānidhe || 3 ||
[Analyze grammar]

|| brahmovāca |
śṛṇu tāta mahāprājña caritaṃ śaśimaulinaḥ |
mahotikārakasyaiva svāmino mama cādarāt || 4 ||
[Analyze grammar]

yadāhacchaṃbhunetrodbhavo hi madanaṃ śuciḥ |
mahāśabdo'dbhuto'bhūdvai yenākāśaḥ prapūritaḥ || 5 ||
[Analyze grammar]

tena śabdena mahatā kāmaṃ dagdhaṃ samīkṣya ca |
sakhībhyāṃ saha bhītā sā yayau svagṛhamākulā || 6 ||
[Analyze grammar]

tena śabdena himavānparivārasamanvitaḥ |
vismito'bhūdatikliṣṭassutāṃ smṛtvā gatāṃ tataḥ || 7 ||
[Analyze grammar]

jagāma śokaṃ śaileśo sutāṃ dṛṣṭvātivihvalām |
rudatīṃ śaṃbhuvirahādāsasādācaleśvaraḥ || 8 ||
[Analyze grammar]

āsādya pāṇinā tasyā mārjayannayanadvayam |
mā bibhīhi śive'rodīrityuktvā tāṃ tadāgrahīt || 9 ||
[Analyze grammar]

kroḍe kṛtvā sutāṃ śīghraṃ hima vānacaleśvaraḥ |
svamālayamathāninye sāṃtvayannativihvalām || 10 ||
[Analyze grammar]

aṃtarhite smaraṃ dagdhvā hare tadvirahācchivā |
vikalābhūd bhṛśaṃ sā vai lebhe śarma na kutracit || 11 ||
[Analyze grammar]

piturgṛhaṃ tadā gatvā militvā mātaraṃ śivā |
punarjātaṃ tadā mene svātmānaṃ sā dharātmajā || 12 ||
[Analyze grammar]

niniṃda ca svarūpaṃ sā hā hatāsmītyathābravīt |
sakhībhirbodhitā cāpi na bubodha girīndrajā || 13 ||
[Analyze grammar]

svapatī ca pibaṃtī ca sā snātī gacchatī śivā |
tiṣṭhaṃtī ca sakhīmadhye na kiṃcitsukhamāpa ha || 14 ||
[Analyze grammar]

dhiksvarūpaṃ madīyaṃ ca tathā janma ca karma ca |
iti bruvaṃtī satataṃ smaraṃtī haraceṣṭitam || 15 ||
[Analyze grammar]

evaṃ sā pārvatī śaṃbhuvirahotkliṣṭamānasā |
sukhaṃ na lebhe kiṃcidrā'bravīcchivaśiveti ca || 16 ||
[Analyze grammar]

nivasaṃtī piturggehe pinākigatacetanā |
śuśocātha śivā tāta mumoha ca muhurmuhuḥ || 17 ||
[Analyze grammar]

śailādhirājopyatha menakāpi mainākamukhyāstanayāśca sarve |
tāṃ sāṃtvayāmāsuradīnasattvā haraṃ visasmāra tathāpi no sā || 18 ||
[Analyze grammar]

atha devamune dhīmanhimava tprastare tadā |
niyojito balabhidāgamastvaṃ kāmacārataḥ || 19 ||
[Analyze grammar]

tatastvaṃ pūjitastena bhūdhareṇa mahātmanā |
kuśalaṃ pṛṣṭavāṃstaṃ vai tadāviṣṭo varāsane || 20 ||
[Analyze grammar]

tataḥ provāca śaileśaḥ kanyācaritamāditaḥ |
harasevānvitaṃ kāmadahanaṃ ca hareṇa ha || 21 ||
[Analyze grammar]

śrutvāvoco mune tvaṃ tu taṃ śaileśaṃ śivaṃ bhaja |
tamāmaṃtryodatiṣṭhastvaṃ saṃsmṛtya manasā śivam || 22 ||
[Analyze grammar]

taṃ samutsṛjya rahasi kālīṃ tāmagamaṃstvarā |
lokopakārako jñānī tvaṃ mune śivavallabhaḥ || 23 ||
[Analyze grammar]

āsādya kālīṃ saṃbodhya taddhite sthita ādarāt |
avocastvaṃ vacastathyaṃ sarveṣāṃ jñānināṃ varaḥ || 24 ||
[Analyze grammar]

nārada uvāca |
śṛṇu kāli vaco me hi satyaṃ vacmi dayārataḥ |
sarvathā te hitakaraṃ nirvikāraṃ sukāmadam || 25 ||
[Analyze grammar]

sevitaśca mahādevastvayeha tapasā vinā |
garvavatyā yadadhvaṃsīddīnānugrahakārakaḥ || 26 ||
[Analyze grammar]

viraktaśca sa te svāmī mahāyogī maheśvaraḥ |
visṛṣṭavānsmaraṃ dagdhvā tvāṃ śive bhaktavatsalaḥ || 27 ||
[Analyze grammar]

tasmāttvaṃ sutapoyuktā ciramārādhayeśvaram |
tapasā saṃskṛtāṃ rudrassa dvitīyāṃ kariṣyati || 28 ||
[Analyze grammar]

tvaṃ cāpi śaṃkaraṃ śambhuṃ na tyakṣyasi kadācana |
nānyaṃ patiṃ haṭhāddevi grahīṣyasi śivādṛte || 29 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇyavacaste hi mune sā bhūdharātmajā |
kiṃciducchvasitā kālī prāha tvāṃ sāṃjalirmudā || 30 ||
[Analyze grammar]

śivovāca |
tvaṃ tu sarvajña jagatāmupakārakara prabho |
rudrasyārādhanārthāya maṃtraṃ dehi mune hi me || 31 ||
[Analyze grammar]

na sidyati kriyā kāpi sarveṣāṃ sadguruṃ vinā |
mayā śrutā purā satyaṃ śrutireṣā sanātanī || 32 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vacastasyāḥ pārvatyā munisattamaḥ |
paṃcākṣaraṃ śambhumantraṃ vidhipūrvamupādiśaḥ || 33 ||
[Analyze grammar]

avocaśca vacastāṃ tvaṃ śraddhāmutpādayanmune |
prabhāvaṃ mantrarājasya tasya sarvādhikaṃ mune || 34 ||
[Analyze grammar]

nārada uvāca |
śṛṇu devi manorasya prabhāvaṃ paramādbhutam |
yasya śravaṇamātreṇa śaṃkarastu prasīdati || 35 ||
[Analyze grammar]

maṃtroyaṃ sarvamaṃtrāṇāmadhirājaśca kāmadaḥ |
bhuktimuktiprado'tyaṃtaṃ śaṃkarasya mahāpriyaḥ || 36 ||
[Analyze grammar]

subhage yena japtena vidhinā so'cirād drutam |
ārādhitaste pratyakṣo bhaviṣyati śivo dhruvam || 37 ||
[Analyze grammar]

ciṃtayatī ca tadrūpaṃ niyamasthā śarākṣaram |
japa mantraṃ śive tvaṃ hi saṃtuṣyati śivo drutam || 38 ||
[Analyze grammar]

evaṃ kuru tapa sādhvi tapassādhyo maheśvaraḥ |
tapasyeva phalaṃ sarvaiḥ prāpyate nānyathā kvacit || 39 ||
[Analyze grammar]

|| brahmovāca |
evamuktvā tadā kālīṃ nārada tvaṃ śivapriyaḥ |
yādṛcchiko'gamastvaṃ tu svargaṃ devahite rataḥ || 40 ||
[Analyze grammar]

pārvatī ca tadā śrutvā vacanaṃ tava nārada |
suprasannā tadā prāpa paṃcākṣaramanūttamam || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe nāradopadeśo nāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: