Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 2.1 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 1
[English text for this chapter is available]
viśvodbhavasthitilayādiṣu hetumekaṃ gaurīpartividitatattvamanantakīrtim || māyāśrayamvigatamāyamaciṃtyarūpambodhasvarūpamamalaṃ hi śivannamāmi || 1 ||
[Analyze grammar]
vande śivantamprakṛteranādimpraśāntamekampuruṣottamaṃ hi |
svamāyayā kṛtsnamidaṃ hi sṛṣṭvā nabhovadantarbahirāsthito yaḥ || 2 ||
[Analyze grammar]
vandetarasthaṃ nijagūḍharūpaṃ śivaṃsvatassraṣṭumidamvicaṣṭe |
jaganti nityamparito bhramaṃti yatsannidhau cumbakalohavattam || 3 ||
[Analyze grammar]
vyāsa uvāca |
jagataḥ pitaraṃ śambhuñjagato mātaraṃ śivām |
tatputraśca gaṇādhīśannatvaitadvarṇayāmahe || 4 ||
[Analyze grammar]
ekadā munayassarve naimiṣāraṇya vāsinaḥ |
papracchurvarayā bhaktyā sūtante śaunakādayaḥ || 5 ||
[Analyze grammar]
ṛṣaya ūcuḥ |
vidyeśvarasaṃhitāyāḥ śrutā sā satkathā śubhā |
sādhyasādhanakhaṃḍā khyā ramyādyā bhaktavatsalā || 6 ||
[Analyze grammar]
sūta sūta mahābhāga cirañjīva sukhī bhava |
yacchrāvayasi nastāta śāṃkarīṃ paramāṃ kathām || 7 ||
[Analyze grammar]
pibantastvanmukhāmbhojacyutaṃ jñānāmṛtamvayam |
avitṛptāḥ punaḥ kiṃcitpraṣṭumicchāmahe'nagha || 8 ||
[Analyze grammar]
vyāsaprasādātsarvajño prāpto'si kṛtakṛtyatām |
nājñātamvidyate kiṃcidbhūtaṃ bhabyaṃ bhavacca yat || 9 ||
[Analyze grammar]
gurorvyāsasya sadbhaktyā samāsādya kṛpāṃ parām |
sarvaṃ jñātaṃ viśeṣeṇa sarvaṃ sārthaṃ kṛtaṃ januḥ || 10 ||
[Analyze grammar]
idānīṃ kathaya prājña śivarūpamanuttamam |
divyāni vai caritrāṇi śivayorapyaśeṣataḥ || 11 ||
[Analyze grammar]
aguṇo guṇatāṃ yāti kathaṃ loke maheśvaraḥ |
śivatattvaṃ vayaṃ sarve na jānīmo vicārataḥ || 12 ||
[Analyze grammar]
sṛṣṭeḥ pūrvaṃ kathaṃ śaṃbhussvarūpeṇāvatiṣṭhate |
sṛṣṭimadhye sa hi kathaṃ krīḍansaṃvarttate prabhuḥ || 13 ||
[Analyze grammar]
tadante ca kathandevassa tiṣṭhati maheśvaraḥ |
kathamprasannatāṃ yāti śaṃkaro lokaśaṃkaraḥ || 14 ||
[Analyze grammar]
sa prasanno maheśānaḥ kiṃ prayacchati satphalam |
svabhaktebhyaḥ parebhyaśca tatsarvaṃ kathayasva naḥ || 15 ||
[Analyze grammar]
sadyaḥ prasanno bhagavānbhavatītyanuśaśruma |
bhaktaprayāsaṃ sa mahānna paśyati dayāparaḥ || 16 ||
[Analyze grammar]
brahmāviṣṇurmaheśaśca trayo devāśśivāṃgajāḥ |
maheśastatra pūrṇāṃśassvayameva śivo'paraḥ || 17 ||
[Analyze grammar]
tasyāvirbhāvamākhyāhi caritāni viśeṣataḥ |
umāvirbhāvamākhyāhi tadvivāhaṃ tathā prabho || 18 ||
[Analyze grammar]
tadgārhasthyaṃ viśeṣeṇa tathā līlāḥ parā api |
etatsarvaṃ tadanyacca kathanīyaṃ tvayā'nagha || 19 ||
[Analyze grammar]
vyāsa uvāca |
iti pṛṣṭastadā taistu sūto harṣasamanvitaḥ |
smṛtvā śaṃbhupadāṃbhojampratyuvāca munīśvarān || 20 ||
[Analyze grammar]
sūta uvāca |
samyakpṛṣṭaṃ bhavadbhiśca dhanyā yūyaṃ munīśvarāḥ |
sadāśivakathāyāṃ vo yajjātā naiṣṭhikī matiḥ || 21 ||
[Analyze grammar]
sadāśivakathāpraśnaḥ puruṣāṃstrīnpunāti hi |
vaktāraṃ pṛcchakaṃ śrotṝñjāhnavīsalilaṃ yathā || 22 ||
[Analyze grammar]
śaṃbhorguṇānuvādātko virajyeta pumāndvijāḥ |
vinā paśughnaṃ trividhajanānandakarātsadā || 23 ||
[Analyze grammar]
gīyamāno vitṛṣṇaiśca bhavarogauṣadho'pi hi |
manaḥśrotrābhirāmaśca yattassarvārthadassa vai || 24 ||
[Analyze grammar]
kathayāmi yathābuddhi bhavatpraśnānusārataḥ |
śivalīlāṃ prayatnena dvijāstāṃ śṛṇutādarāt || 25 ||
[Analyze grammar]
bhavadbhiḥ pṛcchyate yadvattattathā nāradena vai |
pṛṣṭaṃ pitre preritena hariṇā śivarūpiṇā || 26 ||
[Analyze grammar]
brahmā śrutvā sutavacaśśivabhaktaḥ prasannadhīḥ |
jagau śivayaśaḥ prītyā harṣayanmunisattamam || 27 ||
[Analyze grammar]
vyāsa |
sūtoktamiti tadvākyamākarṇya dvijasattamāḥ |
papracchustatsusaṃvādaṃ kutūhalasamanvitāḥ || 28 ||
[Analyze grammar]
ṛṣaya ūcuḥ |
sūta sūta mahābhāga śaivottama mahāmate |
śrutvā tava vaco ramyaṃ ceto nassakutūhalam || 29 ||
[Analyze grammar]
kadā babhūva sukhakṛdvidhināradayormahān |
saṃvādo yatra giriśasu līlā bhavamocinī || 30 ||
[Analyze grammar]
vidhināradasaṃvādapūrvakaṃ śāṃkaraṃ yaśaḥ |
brūhi nastāta tatprītyā tattatpraśnānusārataḥ || 31 ||
[Analyze grammar]
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām |
sūtaḥ provāca suprītastatsaṃvādānusārataḥ || 32 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne munipraśnavarṇano nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!