Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
etasminsamaye viprā nārado munisattamaḥ |
brahmaputro vinītātmā taporthaṃ mana ādadhe || 1 ||
[Analyze grammar]

himaśailaguhā kācidekā paramaśobhanā |
yatsamīpe suranadī sadā vahati vegataḥ || 2 ||
[Analyze grammar]

tatrāśramo mahādivyo nānāśobhāsamanvitaḥ |
taporthaṃ sa yayau tatra nārado divyadarśanaḥ || 3 ||
[Analyze grammar]

tāṃ dṛṣṭvā muniśārdūlastepe sa suciraṃ tapaḥ |
badhvāsanaṃ dṛḍhaṃ maunī prāṇānāyamya śuddhadhīḥ || 4 ||
[Analyze grammar]

cakre munissamādhiṃ tamahambrahmeti yatra ha |
vijñānaṃ bhavati brahmasākṣātkārakaraṃ dvijāḥ || 5 ||
[Analyze grammar]

itthaṃ tapati tasminvai nārade munisattame |
cakaṃpe'tha śunāsīro manassaṃtāpavihvalaḥ || 6 ||
[Analyze grammar]

manasīti viciṃtyāsau munirme rājyamicchati |
tadvighnakaraṇārthaṃ hi hariryatnamiyeṣa saḥ || 7 ||
[Analyze grammar]

sasmāra smaraṃ śakraścetasā devanāyakaḥ |
ājagāma drutaṃ kāmassamadhīrmahiṣīsutaḥ || 8 ||
[Analyze grammar]

athāgataṃ smaraṃ dṛṣṭvā saṃbodhya surarāṭ prabhuḥ |
uvāca taṃ prapaśyāśu svārthe kuṭilaśemuṣiḥ || 9 ||
[Analyze grammar]

indra uvāca |
mitravaryya mahāvīra sarvadā hitakāraka |
śṛṇu prītyā vaco me tvaṃ kuru sāhāyyamātmanā || 10 ||
[Analyze grammar]

tvadbalānme bahūnāñca tapogarvo vināśitaḥ |
madrājyasthiratā mitra tvadanugrahatassadā || 11 ||
[Analyze grammar]

himaśailaguhāyāṃ hi munistapati nāradaḥ |
manasoddiśya viśveśaṃ mahāsaṃyamavāndṛḍhaḥ || 12 ||
[Analyze grammar]

yācenna vidhito rājyaṃ sa mameti viśaṃkitaḥ |
adyaiva gaccha tatra tvaṃ tattapovighnamācara || 13 ||
[Analyze grammar]

ityājñapto mahendreṇa sa kāmassamadhu priyaḥ |
jagāma tatsthalaṃ garvādupāyaṃ svañcakāra ha || 14 ||
[Analyze grammar]

racayāmāsa tatrāśu svakalāssakalā api |
vasaṃtopi svaprabhāvaṃ cakāra vividhaṃ madāt || 15 ||
[Analyze grammar]

na babhūva muneśceto vikṛtaṃ munisattamāḥ |
bhraṣṭo babhūva tadgarvo maheśānugraheṇa ha || 16 ||
[Analyze grammar]

śṛṇutādaratastatra kāraṇaṃ śaunakādayaḥ |
īśvarānugraheṇātra na prabhāvaḥ smarasya hi || 17 ||
[Analyze grammar]

atraiva śambhunā'kāri sutapaśca smarāriṇā |
atraiva dagdhastenāśu kāmo munitapopahaḥ || 18 ||
[Analyze grammar]

kāmajīvanahetorhi ratyā saṃprārthitaissuraiḥ |
samprārthita uvācedaṃ śaṃkaro lokaśaṃkaraḥ || 19 ||
[Analyze grammar]

kaṃcitsamayamāsādya jīviṣyati surāḥ smaraḥ |
paraṃ tviha smaropāyaścariṣyati na kaścana || 20 ||
[Analyze grammar]

iha yāvaddṛśyate bhūrjanaiḥ sthitvā'marāssadā |
kāmabāṇaprabhāvotra na caliṣyatyasaṃśayam || 21 ||
[Analyze grammar]

iti śaṃbhūktitaḥ kāmo mithyātmagatikastadā |
nārade sa jagāmāśu divamindrasamīpataḥ || 22 ||
[Analyze grammar]

ācakhyau sarvavṛttāṃtaṃ prabhāvaṃ ca muneḥ smaraḥ |
tadājñayā yayau sthānaṃ svakīyaṃ sa madhupriyaḥ || 23 ||
[Analyze grammar]

vismitobhūtsurādhīśaḥ praśaśaṃsātha nāradam |
tadvṛttāṃtānabhijño hi mohitaśśivamāyayā || 24 ||
[Analyze grammar]

durjñeyā śāṃbhavī māyā sarveṣāṃ prāṇināmiha |
bhaktaṃ vinārpitātmānaṃ tayā saṃmohyate jagat || 25 ||
[Analyze grammar]

nārado'pi ciraṃ tasthau tatreśānugraheṇa ha |
pūrṇaṃ matvā tapastatsvaṃ virarāma tato muniḥ || 26 ||
[Analyze grammar]

kāmopyajeyaṃ nijaṃ matvā garvito'bhūnmunīśvaraḥ |
vṛthaiva vigatajñānaśśivamāyāvimohitaḥ || 27 ||
[Analyze grammar]

dhanyā dhanyā mahāmāyā śāṃbhavī munisattamāḥ |
tadgatiṃ na hi paśyaṃti viṣṇubrahmādayopi hi || 28 ||
[Analyze grammar]

tayā saṃmohitotīva nārado munisattamaḥ |
kailāsaṃ prayayau śīghraṃ svavṛttaṃ gadituṃ madī || 29 ||
[Analyze grammar]

rudraṃ natvābravītsarvaṃ svavṛttaṅgarvavānmuniḥ |
matvātmānaṃ mahātmānaṃ svaprabhuñca smarañjayam || 30 ||
[Analyze grammar]

tacchrutvā śaṃkaraḥ prāha nāradaṃ bhaktavatsalaḥ |
svamāyāmohitaṃ hetvanabhijñaṃ bhraṣṭacetasam || 31 ||
[Analyze grammar]

rudra uvāca |
he tāta nārada prājña dhanyastvaṃ śṛṇu madvacaḥ |
vācyamevaṃ na kutrāpi hareragre viśeṣataḥ || 32 ||
[Analyze grammar]

pṛcchamāno'pi na brūyāḥ svavṛttaṃ me yaduktavān |
gopyaṃ gopyaṃ sarvathā hi naiva vācyaṃ kadācana || 33 ||
[Analyze grammar]

śāsmyahaṃ tvāṃ viśeṣeṇa mama priyatamo bhavān |
viṣṇubhakto yatastvaṃ hi tadbhaktotīva me'nugaḥ || 34 ||
[Analyze grammar]

śāstismetthañca bahuśo rudrassūtikaraḥ prabhuḥ |
nārado na hitaṃ mene śivamāyāvimohitaḥ || 35 ||
[Analyze grammar]

prabalā bhāvinī karma gatirjñeyā vicakṣaṇaiḥ |
na nivāryā janaiḥ kaiścidapīcchā saiva śāṃkarī || 36 ||
[Analyze grammar]

tatassa munivaryo hi brahmalokaṃ jagāma ha |
vidhiṃ natvā'bravītkāmajayaṃ svasya tapobalāt || 37 ||
[Analyze grammar]

tadākarṇya vidhissotha smṛtvā śambhupadāmbujam |
jñātvā sarvaṃ kāraṇaṃ tanniṣiṣedha sutaṃ tadā || 38 ||
[Analyze grammar]

mene hitanna vidhyuktaṃ nārado jñānisattamaḥ |
śivamāyāmohitaśca rūḍhacittamadāṃkuraḥ || 39 ||
[Analyze grammar]

śivecchā yādṛśī loke bhavatyeva hi sā tadā |
tadadhīnaṃ jagatsarvaṃ vacastaṃtyāṃta sthitaṃ yataḥ || 40 ||
[Analyze grammar]

nārado'tha yayau śīghraṃ viṣṇulokaṃ vinaṣṭadhīḥ |
madāṃkuramanā vṛttaṃ gadituṃ svaṃ tadagrataḥ || 41 ||
[Analyze grammar]

āgacchaṃtaṃ munindṛṣṭvā nāradaṃ viṣṇurādarāt |
utthitvāgre gato'raṃ taṃ śiśleṣajñātahetukaḥ || 42 ||
[Analyze grammar]

svāsane samupāveśya smṛtvā śivapadāmbujam |
hariḥ prāha vacastathyaṃ nāradaṃ madanāśanam || 43 ||
[Analyze grammar]

viṣṇuruvāca |
kuta āgamyate tāta kimarthamiha cāgataḥ |
dhanyastvaṃ muniśārdūla tīrtho'haṃ tu tavāgamāt || 44 ||
[Analyze grammar]

viṣṇuvākyamiti śrutvā nārado garvito muniḥ |
svavṛttaṃ sarvamācaṣṭa samadaṃ madamohitaḥ || 45 ||
[Analyze grammar]

śrutvā munivaco viṣṇussamadaṃ kāraṇaṃ tataḥ |
jñātavānakhilaṃ smṛtvā śivapādāmbujaṃ hṛdi || 46 ||
[Analyze grammar]

tuṣṭāva giriśaṃ bhaktyā śivātmā śaivarāḍ hariḥ |
sāṃjalirvisudhīrnamramastakaḥ parameśvaram || 47 ||
[Analyze grammar]

viṣṇuruvāca |
devadeva mahādeva prasīda parameśvara |
dhanyastvaṃ śiva dhanyā te māyā sarva vimohinī || 48 ||
[Analyze grammar]

ityādi sa stutiṃ kṛtvā śivasya paramātmanaḥ |
nimīlya nayane dhyātvā virarāma padāmbujam || 49 ||
[Analyze grammar]

yatkartavyaṃ śaṃkarasya sa jñātvā viśvapālakaḥ |
śivaśāsanataḥ prāha hṛdātha munisattamam || 50 ||
[Analyze grammar]

viṣṇuruvāca |
dhanyastvaṃ muniśārdūla taponidhirudāradhīḥ |
bhaktitrikaṃ na yasyāsti kāmamohādayo mune || 51 ||
[Analyze grammar]

vikārāstasya sadyo vai bhavaṃtyakhiladuḥkhadāḥ |
naiṣṭhiko brahmacārī tvaṃ jñānavairāgyavānsadā || 52 ||
[Analyze grammar]

kathaṃ kāmavikārī syā janmanā vikṛtassudhīḥ |
ityādyuktaṃ vaco bhūri śrutvā sa munisattamaḥ || 53 ||
[Analyze grammar]

vijahāsa hṛdā natvā pratyuvāca vaco harim |
nārada uvāca |
kiṃ prabhāvaḥ smaraḥ svāminkṛpā yadyasti te mayi || 54 ||
[Analyze grammar]

ityuktvā harimānamya yayau yādṛcchiko muniḥ || 55 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradatapovarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: