Satapatha-brahmana [sanskrit]
147,532 words | ISBN-10: 812080113X | ISBN-13: 9788120801134
The Sanskrit text of the Satapatha-brahmana: One of the largest works in the category of Vedic (Brahmaic) literature, narrating in extensive detail the various rites, constructions, chants and utensils to be used in Hindu ceremonies. Alternative titles: Śatapathabrāhmaṇa (शतपथब्राह्मण), Śatapatha-brāhmaṇa (शतपथ-ब्राह्मण) Shatapathabrahma (shatapatha).
Verse 14.9.4.33
prāśnīputrāt āsurivāsinaḥ prāśnīputra āsurāyaṇādāsurāyaṇa āsurerāsuriryājñavalkyādyājñavalkya uddālakāduddālako'ruṇādaruṇa upaveśerupaveśiḥ kuśreḥ kuśrirvājaśravaso vājaśravā jihvāvato bādhyogājjihvāyā bādhyogo'sitādvārṣagaṇādasito vārṣagaṇo haritātkaśyapāddharitaḥ kaśyapaḥ śilpātkaśyapācilpaḥ kaśyapaḥ kaśyapānnaidhruveḥ kaśyapo naidhruvirvāco vāgambhiṇyā ambhiṇyādityādādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante maṇā hyeṣa tejasā saha payaso reta ābhṛtamiti payaso hyetadreta ābhṛtaṃ tasya dohamaśīmahyuttarāmuttarāṃ samāmityāśiṣamevaitadāśāste'tha cātvāle mārjayante'sāveva bandhuḥ
Preview of English translation:
* No English translation found for this section. *
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Satapatha-brahmana Verse 14.9.4.33
The Satapatha Brahmana (3 volumes)
by Dr Jeet Ram Bhatt (2009)
Sanskrit Text with English Translation; 1726 pages; [Publisher: Eastern Book Linkers]; ISBN: 9788178541693
Buy now!
The Satapatha Brahmana (With The Commentary of Sayanacarya and Harisvamin)
by Rashtriya Sanskrit Sansthan (2002)
3483 pages; [शतपथ ब्राह्मणम्] According to the Madhyandina Recension; Commetaries: (1) Vedarthaprakash (Vedartha-prakasha) by Shrimat-Trayibhashyakar Sayanacharya, (2) Sarvavidyanidhana Kavindracharya Saraswati.
Buy now!
Studies in the Satapatha-Brahmana
by Dr. (Mrs.) Santi Banerjee (1993)
236 pages; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Cultural Study of the Satapatha Brahman (in Hindi)
by Dr. Urmila Devi Sharma (1982)
106 pages; Shatapatha Brahmana Ek Sanskritik Adhyan; [Publisher: Meharchand Lakshmandas Publications]
Buy now!