Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 24: dvārapīṭhabhittimānādika

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha dvārapīṭhabhittimānādikaṃ nāma caturviṃśo'dhyāyaḥ |
karṇaśālānibaddhāni maṇḍapairantarasthitaiḥ |
asambādhājirāṇi syurhalāni daśa pañca ca || 1 ||
[Analyze grammar]

īśvaraṃ vṛṣabhaṃ candraṃ rogaṃ pāpaṃ bhayapradam |
nandanaṃ khādakaṃ dhvāṅkṣaṃ vikṛtaṃ vilayaṃ kṣayam || 2 ||
[Analyze grammar]

yāmyaṃ ca viparītaṃ ca bhadra kaṃ ceti nāmataḥ |
etāni halakākhyāni vidyādgehāni yatnataḥ || 3 ||
[Analyze grammar]

agnirakṣonileśānakoṇagānāṃ yathākramam |
ekadvitricaturthākhyā halakānāṃ prakalpayet || 4 ||
[Analyze grammar]

anena kramayogena cchandobhedā bhavanti ca |
tatrādyeneśvaraṃ nāma halakena gṛhaṃ bhavet || 5 ||
[Analyze grammar]

sarvalakṣaṇasaṃyuktaṃ sarvavṛddhiphalapradam |
vṛṣabhaṃ tu dvitīyena putradāravivardhanam || 6 ||
[Analyze grammar]

prathamaṃ ca dvitīyaṃ ca gṛhe tu halakaṃ yadi |
candraṃ vṛddhikaraṃ nṛṇāṃ sarvalakṣaṇasaṃyutam || 7 ||
[Analyze grammar]

vāyavyaṃ halakaṃ yatra rogaṃ rogavivardhanam |
prathamaṃ ca tṛtīyaṃ ca gṛhe tu halakaṃ yadi || 8 ||
[Analyze grammar]

pāpaṃ tannāmato vāstu sarvapāpaprayojakam |
pitṛrogoktakoṇābhyāṃ bhayadaṃ rogamṛtyave || 9 ||
[Analyze grammar]

pitṛrogāgnikoṇeṣu nandanaṃ gṛhamādiśet |
sukhamarthapradaṃ śāntaṃ halakaṃ parikīrtitam || 10 ||
[Analyze grammar]

īśānyāṃ tu caturthena khādakaṃ khādakaṃ gṛham |
lāṅgalādyā yadā śālā īśānyāṃ ca yadāparā || 11 ||
[Analyze grammar]

dhvāṅkṣaṃ tannāmato vāstu daridrā ṇāṃ vidhīyate |
dvitīyā ca caturthī ca śālā lāṅgalake yadi || 12 ||
[Analyze grammar]

vikṛtaṃ vikṛtāvāsaṃ pravāso'tra kuṭumbinaḥ |
ādyā śālā dvitīyā ca caturthī ca yadā punaḥ || 13 ||
[Analyze grammar]

vilayaṃ hānidaṃ nityaṃ gṛhaṃ tadvittanāśanam |
vāyavyaṃ halakaṃ yasminnaiśānyāṃ ca yadā punaḥ || 14 ||
[Analyze grammar]

kṣayaṃ kṣayakaraṃ nityaṃ halakeṣu guhaṃ bhavet |
agnivāyumaheśānāṃ śālā lāṅgalake yadi || 15 ||
[Analyze grammar]

yāmyaṃ mṛtyukaraṃ nṝṇāṃ na tatkuryātkadācana |
mārute nairṛtaiśānyoḥ śālākarṇeṣu lāṅgalam || 16 ||
[Analyze grammar]

viparītaṃ vyādhikaraṃ nṝṇāṃ nāśakaraṃ tathā |
catasro halake yatra prādakṣiṇyamukhāḥ sthitāḥ || 17 ||
[Analyze grammar]

bhadra kaṃ nāma tadvāstu sarvabhadra prayojakam |
dvārocchrāyaṃ savistāraṃ talocchrāyaṃ ca veśmanām || 18 ||
[Analyze grammar]

pīṭhasya ca samutsedhaṃ bhittivistārameva ca |
tathā dārukalāṃ caiva yā proktā gṛhakarmaṇi || 19 ||
[Analyze grammar]

ekaśālāvidhānaṃ ca teṣāṃ nāmāni yāni ca |
tat samprati pravakṣyāmo yathāvadanupūrvaśaḥ || 20 ||
[Analyze grammar]

ṣoḍaśānāṃ samudayo viṃśaterapi cāparaḥ |
viṃśateḥ sacatuṣkāyāstathāṣṭāviṃśaterapi || 21 ||
[Analyze grammar]

dvātriṃśato'paraśceti pañca vargādhipā matāḥ |
śālācaturthabhāgena bhittivistāra iṣyate || 22 ||
[Analyze grammar]

vargeṣu bhittilakṣmoktaṃ ṣoḍaśādiṣu pañcasu |
marmapīḍā bhavedyatra bhittistambhatulādibhiḥ || 23 ||
[Analyze grammar]

kurvīta hrāsaṃ vṛddhiṃ vā tatra marmavyathāṃ tyajan |
atisaṃvṛtavistāraṃ kāryamuddiśya buddhimān || 24 ||
[Analyze grammar]

śālāpraviṣṭaṃ kurvīta hīnavāstu ṣvalindakam |
caturaśrīkṛte kṣetre bhūmibhāge samīkṛte || 25 ||
[Analyze grammar]

upariṣṭādbhavetpīṭhaṃ talādardhasamucchritam |
niyukte tu tataḥ pīṭhe vāstuvistārato'ṅgulam || 26 ||
[Analyze grammar]

pratihastaṃ samuddhṛtaya saptatyā saha yojayet |
dvārocchrāyāḥ samākhyātā vargeṣūkteṣu pañcasu || 27 ||
[Analyze grammar]

ucchrāyārdhena vaipulyamaṣṭāṃśena vivarjitam |
dvāravistārapādāṃśe paṭṭavistāra iṣyate || 28 ||
[Analyze grammar]

vistārārdhena bāhalyaṃ sārdhaṃ vedyā talopari |
uttarottaravaipulyaṃ kuryācchākhāvaśādbudhaḥ || 29 ||
[Analyze grammar]

vedyā vistārabāhalye vidheye śākhayorapi |
dvāravistārapādena mūle stambhasya vistṛtiḥ || 30 ||
[Analyze grammar]

daśabhāgavihīnāgre paṭṭaḥ stambhena sammitaḥ |
stambhāgrasya tribhāgena paṭṭakoṭirvidhīyate || 31 ||
[Analyze grammar]

hīragrahaṇamāyāme stambhāgrāttu caturguṇam |
paṭṭānyānyudbhavettatra vyāsabāhalyayostathā || 32 ||
[Analyze grammar]

paṭṭakoṭyardhamutsedhādutsedhārdhena nirgatam |
tantrakasya pramāṇaṃ syāditi śāstravido viduḥ || 33 ||
[Analyze grammar]

dra vyāṇyuparyuparyasya parāparavibhāgataḥ |
paṭṭakoṭyāścaturthena pravibhāgena hrāsayet || 34 ||
[Analyze grammar]

pūrvāmukhaṃ gṛhaṃ yattu dvāraṃ māhendra saṃyutam |
hastinī ca bhavecchālā tadgṛhaṃ bhadra saṃjñitam || 35 ||
[Analyze grammar]

bhadraṃ bhadra karaṃ bharturyaśobalavivardhanam |
sidhyanti cāsya kāryāṇi bhadrā khye vasato gṛhe || 36 ||
[Analyze grammar]

dakṣiṇābhimukhaṃ veśma dvāraṃ cāsya gṛhakṣatam |
mahiṣī ca bhavecchālā tadgṛhaṃ nandapīṭhakam || 37 ||
[Analyze grammar]

nandapīṭhagṛhaṃ puṃsā nityānandakaraṃ smṛtam |
sarvasampadguṇopetaṃ dhanadhānyavivardhanam || 38 ||
[Analyze grammar]

vāruṇyabhimukhaṃ sadma dvāraṃ ca kusumāhvayam |
gāvī caiva bhavecchālā saurabhaṃ tadvidurbudhāḥ || 39 ||
[Analyze grammar]

saurabhe nityahṛṣṭatvaṃ vasatāṃ gṛhamedhinām |
saphalaṃ kṛṣivāṇijyaṃ putrāśca vaśavartinaḥ || 40 ||
[Analyze grammar]

uttarābhimukhaṃ dhiṣṇyaṃ dvāraṃ bhallāṭasaṃyutam |
chāgalī ca bhavecchālā puṣkarākhyaṃ taducyate || 41 ||
[Analyze grammar]

śīlavān nityasantuṣṭaḥ suhṛtsujanavatsalaḥ |
subhagaḥ puṣkarākhye ca bahuputradhanānvitaḥ || 42 ||
[Analyze grammar]

bhadraṃ ca nandapīṭhaṃ ca saurabhaṃ puṣkaraṃ tathā |
prathamārdhe tu vargasya prathamasya prayojayet || 43 ||
[Analyze grammar]

sarvabhadrā dikāḥ sarve niveśā ye prakīrtitāḥ |
utpannāste vimānebhyaḥ pañcabhyaḥ pañcapañcake || 44 ||
[Analyze grammar]

dvārasya pīṭhasya ca mandireṣu bhitteśca mānaṃ kathitaṃ krameṇa |
tatho detā dārukalāstu samyakprahīṇavāstoḥ sakalaṃ ca lakṣma || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 24: dvārapīṭhabhittimānādika

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: